TITUS
Hitopadesa: Part No. 5

Paragraph: 5 


Sentence: 1 
   tena tu me pādayor nipatyābʰihitam - "rambʰoru sahasva matkr̥tāni duścaritāni \
   
tena tu me pādayor+ nipatya_abʰihitam - "rambʰā-ūru sahasva mat-kr̥tāni duś-caritāni \

Sentence: 2 
   manasāpi na cintayeyam itaḥ param itaranārīm \
   
manasā_api na cintayeyam itaḥ param itara-nārīm \

Sentence: 3 
   tvarasva prastute karmaṇi" iti \
   
tvarasva prastute karmaṇi" iti \

Sentence: 4 
   tad aham īdr̥śena vaivāhikena nepatʰyena tvām abʰisr̥tavatī \
   
tad+ aham īdr̥śena vaivāhikena nepatʰyena tvām abʰisr̥tavatī \

Sentence: 5 
   prāg api rāgāgnisākṣikam anaṅgena guruṇā dattaiva tubʰyam eṣā jāyā \
   
prāg+ api rāga-agni-sākṣikam an-aṅgena guruṇā dattā_eva tubʰyam eṣā jāyā \

Sentence: 6 
   punar apīmaṃ jātavedasaṃ sākṣīkr̥tya svahr̥dayena dattā" iti prapadena caraṇapr̥ṣṭʰe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bʰujalatādvayena kandʰarāṃ mamāveṣṭya salīlam ānanam ānamayya svayam unnamitamukʰakamalāvibʰrāntaviśāladr̥ṣṭir asakr̥d abʰyacumbat \\
   
punar+ api_imaṃ+ jāta-vedasaṃ+ sākṣīkr̥tya sva-hr̥dayena dattā" iti prapadena caraṇa-pr̥ṣṭʰe niṣpīḍyā_utkṣipta-pāda-pārṣṇir+ itara-itara-vyatiṣakta-komala-aṅguli-dalena bʰuja-latā-dvayena kandʰarāṃ+ mama_āveṣṭya sa-līlam ānanam ānamayya svayam unnamita-mukʰa-kamala-a-vibʰrānta-viśāla-dr̥ṣṭir a-sakr̥d abʰyacumbat \\




Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.