TITUS
Hitopadesa
Part No. 8
Previous part

Chapter: 8 
8


Sentence: 1    asti vārāṇasyāṃ karpūrapaṭo nāma rajakaḥ \
   
asti vārāṇasyāṃ+ karpūra-paṭo+ nāma rajakaḥ \

Sentence: 2    
sa caikadābʰinavavayaskayā bʰāryayā saha cirāt keliṃ kr̥tvā nirbʰaraṃ prasuptaḥ \
   
sa+ ca_ekadā_abʰinava-vayaskayā bʰāryayā saha cirāt keliṃ+ kr̥tvā nirbʰaraṃ+ prasuptaḥ \

Sentence: 3    
tadanantaraṃ tadgr̥haṃ dravyāṇi hartuṃ cauraḥ praviṣṭaḥ \
   
tad-anantaraṃ+ tad-gr̥haṃ+ dravyāṇi hartuṃ+ cauraḥ praviṣṭaḥ \

Sentence: 4    
tasya prāṅgaṇe gardabʰo baddʰas tiṣṭʰati \
   
tasya prāṅgaṇe gardabʰo+ baddʰas+ tiṣṭʰati \

Sentence: 5    
kukkuraś copāviṣṭaḥ \
   
kukkuraś+ ca_upāviṣṭaḥ \

Sentence: 6    
atʰa gardabʰaḥ śvānam āha \
   
atʰa gardabʰaḥ śvānam āha \

Sentence: 7    
tavāyaṃ vyāpāraḥ \
   
tava_ayaṃ+ vyāpāraḥ \

Sentence: 8    
tat kim iti tvam uccaiḥ śabdaṃ kr̥tvā svāminaṃ na jāgarayasi \
   
tat kim iti tvam uccaiḥ śabdaṃ+ kr̥tvā svāminaṃ+ na jāgarayasi \

Sentence: 9    
kukkuro brūte \
   
kukkuro+ brūte \

Sentence: 10    
mama niyogasya cintā tvayā na kartavyā \
   
mama niyogasya cintā tvayā na kartavyā \

Sentence: 11    
tvam eva jānāsi yatʰāham etasya gr̥harakṣāṃ karomi \
   
tvam eva jānāsi yatʰā_aham etasya gr̥ha-rakṣāṃ+ karomi \

Sentence: 12    
tato 'yaṃ cirān nirbʰayo mamopayogaṃ na jānāti \
   
tato+ +ayaṃ+ cirān+ nir-bʰayo+ mama_upayogaṃ+ na jānāti \

Sentence: 13    
tenādʰunā mamāhāradāne 'pi mandādaraḥ \
   
tena_adʰunā mama_āhāra-dāne+ +api manda-ādaraḥ \

Sentence: 14    
ato vinā vidʰuradarśanena svāmino 'nujīviṣu mandādarā bʰavanti \
   
ato+ vinā vidʰura-darśanena svāmino+ +anu-jīviṣu manda-ādarā+ bʰavanti \

Sentence: 15    
gardabʰo brūte \
   
gardabʰo+ brūte \

Sentence: 16    
śr̥ṇu re barbara \
   
śr̥ṇu re barbara \

Sentence: 17    
yācate kāryakāle hi sa kiṃbʰr̥tyaḥ sa kiṃsuhr̥t \
   
yācate kārya-kāle hi sa+ kiṃ-bʰr̥tyaḥ sa+ kiṃ-suhr̥t \

Sentence: 18    
kukkuro 'py āha \
   
kukkuro+ +apy+ āha \

Sentence: 19    
śr̥ṇu tāvat \
   
śr̥ṇu tāvat \


Strophe: 28 
Verse: a    
bʰr̥tyān sambʰāvayed yas tu
   
bʰr̥tyān sambʰāvayed+ yas+ tu

Verse: b    
kāryakāle sa kiṃprabʰuḥ \\ 28 \\
   
kārya-kāle sa+ kiṃ-prabʰuḥ \\ 28 \\
Strophe:   Verse:  


Sentence: 20    
yataḥ \
   
yataḥ \


Strophe: 29 
Verse: a    
āśritānāṃ bʰr̥tau svāmi-
   
āśritānāṃ+ bʰr̥tau svāmi-

Verse: b    
sevāyāṃ dʰarmasevane \
   
sevāyāṃ+ dʰarma-sevane \

Verse: c    
putrasyotpādane caiva
   
putrasya_utpādane ca_eva

Verse: d    
na santi pratihastakāḥ \\ 29 \\
   
na santi prati-hastakāḥ \\ 29 \\
Strophe:   Verse:  


Sentence: 21    
gardabʰaḥ sakopam āha \
   
gardabʰaḥ sa-kopam āha \

Sentence: 22    
pāpīyāms tvam \
   
pāpīyāms+ tvam \

Sentence: 23    
yaḥ svāmikāryopekṣām evaṃ karoṣi \
   
yaḥ svāmi-kārya-upekṣām evaṃ+ karoṣi \

Sentence: 24    
bʰavatu \
   
bʰavatu \

Sentence: 25    
yatʰā svāmī jāgarti tan mayā kartavyam\
   
yatʰā svāmī jāgarti tan+ mayā kartavyam\

Sentence: 26    
yataḥ \
   
yataḥ \



Strophe: 30 
Verse: a    
pr̥ṣṭʰataḥ sevayed arkaṃ
   
pr̥ṣṭʰataḥ sevayed+ arkaṃ+

Verse: b    
jaṭʰareṇa hutāśanam \
   
jaṭʰareṇa huta-aśanam \

Verse: c    
svāminaṃ sarvabʰāvena
   
svāminaṃ+ sarva-bʰāvena

Verse: d    
paralokam amāyayā \\ 30 \\
   
para-lokam amāyayā \\ 30 \\
Strophe:   Verse:  


Sentence: 27    
ity uktvā cītkāraṃ kr̥tavān \
   
ity+ uktvā cītkāraṃ+ kr̥tavān \

Sentence: 28    
tataḥ sa rajakas tena cītkāraśabdena prabuddʰo nidrāvimardakopād uttʰāya gardabʰaṃ laguḍena tāḍayāmāsa \
   
tataḥ sa+ rajakas+ tena cītkāra-śabdena prabuddʰo+ nidrā-vimarda-kopād+ uttʰāya gardabʰaṃ+ laguḍena tāḍayāmāsa \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.