TITUS
Hitopadesa
Part No. 8
Chapter: 8
8
Sentence: 1
asti
vārāṇasyāṃ
karpūrapaṭo
nāma
rajakaḥ
\
asti
vārāṇasyāṃ+
karpūra-paṭo+
nāma
rajakaḥ
\
Sentence: 2
sa
caikadābʰinavavayaskayā
bʰāryayā
saha
cirāt
keliṃ
kr̥tvā
nirbʰaraṃ
prasuptaḥ
\
sa+
ca
_ekadā
_abʰinava-vayaskayā
bʰāryayā
saha
cirāt
keliṃ+
kr̥tvā
nirbʰaraṃ+
prasuptaḥ
\
Sentence: 3
tadanantaraṃ
tadgr̥haṃ
dravyāṇi
hartuṃ
cauraḥ
praviṣṭaḥ
\
tad-anantaraṃ+
tad-gr̥haṃ+
dravyāṇi
hartuṃ+
cauraḥ
praviṣṭaḥ
\
Sentence: 4
tasya
prāṅgaṇe
gardabʰo
baddʰas
tiṣṭʰati
\
tasya
prāṅgaṇe
gardabʰo+
baddʰas+
tiṣṭʰati
\
Sentence: 5
kukkuraś
copāviṣṭaḥ
\
kukkuraś+
ca
_upāviṣṭaḥ
\
Sentence: 6
atʰa
gardabʰaḥ
śvānam
āha
\
atʰa
gardabʰaḥ
śvānam
āha
\
Sentence: 7
tavāyaṃ
vyāpāraḥ
\
tava
_ayaṃ+
vyāpāraḥ
\
Sentence: 8
tat
kim
iti
tvam
uccaiḥ
śabdaṃ
kr̥tvā
svāminaṃ
na
jāgarayasi
\
tat
kim
iti
tvam
uccaiḥ
śabdaṃ+
kr̥tvā
svāminaṃ+
na
jāgarayasi
\
Sentence: 9
kukkuro
brūte
\
kukkuro+
brūte
\
Sentence: 10
mama
niyogasya
cintā
tvayā
na
kartavyā
\
mama
niyogasya
cintā
tvayā
na
kartavyā
\
Sentence: 11
tvam
eva
jānāsi
yatʰāham
etasya
gr̥harakṣāṃ
karomi
\
tvam
eva
jānāsi
yatʰā
_aham
etasya
gr̥ha-rakṣāṃ+
karomi
\
Sentence: 12
tato
'yaṃ
cirān
nirbʰayo
mamopayogaṃ
na
jānāti
\
tato+
+ayaṃ+
cirān+
nir-bʰayo+
mama
_upayogaṃ+
na
jānāti
\
Sentence: 13
tenādʰunā
mamāhāradāne
'pi
mandādaraḥ
\
tena
_adʰunā
mama
_āhāra-dāne+
+api
manda-ādaraḥ
\
Sentence: 14
ato
vinā
vidʰuradarśanena
svāmino
'nujīviṣu
mandādarā
bʰavanti
\
ato+
vinā
vidʰura-darśanena
svāmino+
+anu-jīviṣu
manda-ādarā+
bʰavanti
\
Sentence: 15
gardabʰo
brūte
\
gardabʰo+
brūte
\
Sentence: 16
śr̥ṇu
re
barbara
\
śr̥ṇu
re
barbara
\
Sentence: 17
yācate
kāryakāle
hi
sa
kiṃbʰr̥tyaḥ
sa
kiṃsuhr̥t
\
yācate
kārya-kāle
hi
sa+
kiṃ-bʰr̥tyaḥ
sa+
kiṃ-suhr̥t
\
Sentence: 18
kukkuro
'py
āha
\
kukkuro+
+apy+
āha
\
Sentence: 19
śr̥ṇu
tāvat
\
śr̥ṇu
tāvat
\
Strophe: 28
Verse: a
bʰr̥tyān
sambʰāvayed
yas
tu
bʰr̥tyān
sambʰāvayed+
yas+
tu
Verse: b
kāryakāle
sa
kiṃprabʰuḥ
\\ 28 \\
kārya-kāle
sa+
kiṃ-prabʰuḥ
\\ 28 \\
Strophe:
Verse:
Sentence: 20
yataḥ
\
yataḥ
\
Strophe: 29
Verse: a
āśritānāṃ
bʰr̥tau
svāmi
-
āśritānāṃ+
bʰr̥tau
svāmi
-
Verse: b
sevāyāṃ
dʰarmasevane
\
sevāyāṃ+
dʰarma-sevane
\
Verse: c
putrasyotpādane
caiva
putrasya
_utpādane
ca
_eva
Verse: d
na
santi
pratihastakāḥ
\\ 29 \\
na
santi
prati-hastakāḥ
\\ 29 \\
Strophe:
Verse:
Sentence: 21
gardabʰaḥ
sakopam
āha
\
gardabʰaḥ
sa-kopam
āha
\
Sentence: 22
pāpīyāms
tvam
\
pāpīyāms+
tvam
\
Sentence: 23
yaḥ
svāmikāryopekṣām
evaṃ
karoṣi
\
yaḥ
svāmi-kārya-upekṣām
evaṃ+
karoṣi
\
Sentence: 24
bʰavatu
\
bʰavatu
\
Sentence: 25
yatʰā
svāmī
jāgarti
tan
mayā
kartavyam\
yatʰā
svāmī
jāgarti
tan+
mayā
kartavyam\
Sentence: 26
yataḥ
\
yataḥ
\
Strophe: 30
Verse: a
pr̥ṣṭʰataḥ
sevayed
arkaṃ
pr̥ṣṭʰataḥ
sevayed+
arkaṃ+
Verse: b
jaṭʰareṇa
hutāśanam
\
jaṭʰareṇa
huta-aśanam
\
Verse: c
svāminaṃ
sarvabʰāvena
svāminaṃ+
sarva-bʰāvena
Verse: d
paralokam
amāyayā
\\ 30 \\
para-lokam
amāyayā
\\ 30 \\
Strophe:
Verse:
Sentence: 27
ity
uktvā
cītkāraṃ
kr̥tavān
\
ity+
uktvā
cītkāraṃ+
kr̥tavān
\
Sentence: 28
tataḥ
sa
rajakas
tena
cītkāraśabdena
prabuddʰo
nidrāvimardakopād
uttʰāya
gardabʰaṃ
laguḍena
tāḍayāmāsa
\
tataḥ
sa+
rajakas+
tena
cītkāra-śabdena
prabuddʰo+
nidrā-vimarda-kopād+
uttʰāya
gardabʰaṃ+
laguḍena
tāḍayāmāsa
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.