TITUS
Hitopadesa
Part No. 9
Chapter: 9
9
Sentence: 1
asty
arbudaśikʰaranāmni
parvate
mahāvikramo
nāma
simhaḥ
\
asty+
arbuda-śikʰara-nāmni
parvate
mahā-vikramo+
nāma
simhaḥ
\
Sentence: 2
tasya
parvatakandaram
adʰiśayānasya
keśarāgraṃ
kaś=cin
mūṣakaś
cʰinatti
\
tasya
parvata-kandaram
adʰiśayānasya
keśara-agraṃ+
kaś=cin+
mūṣakaś+
cʰinatti
\
Sentence: 3
sa
simhaḥ
keśarāgraṃ
lūnaṃ
buddʰvā
kupitaḥ
\
sa+
simhaḥ
keśara-agraṃ+
lūnaṃ+
buddʰvā
kupitaḥ
\
Sentence: 4
taṃ
vivarāntargataṃ
mūṣakam
alabʰamāno
'cintayat
\
taṃ+
vivara-antar-gataṃ+
mūṣakam
a-labʰamāno+
+acintayat
\
Sentence: 5
kiṃ
vidʰeyam
atra\
kiṃ+
vidʰeyam
atra\
Sentence: 6
bʰavatu
\
bʰavatu
\
Sentence: 7
evaṃ
śrūyate
\
evaṃ+
śrūyate
\
Strophe: 76
Verse: a
kṣudraśatrur
bʰaved
yas
tu
kṣudra-śatrur+
bʰaved+
yas+
tu
Verse: b
vikramān
naiva
labʰyate
\
vikramān+
na
_eva
labʰyate
\
Verse: c
tam
āhartuṃ
puraskāryaḥ
tam
āhartuṃ+
puras-kāryaḥ
Verse: d
sadr̥śas
tasya
sainikaḥ
\\ 76 \\
sadr̥śas+
tasya
sainikaḥ
\\ 76 \\
Strophe:
Verse:
Sentence: 8
ity
ālocya
tena
grāmaṃ
gatvā
dadʰikarṇanāmā
biḍālaḥ
svakandare
sāramāmsāhāraṃ
dattvā
prayat
nād
ānīya
dʰr̥taḥ
\
ity+
ālocya
tena
grāmaṃ+
gatvā
dadʰi-karṇa-nāmā
biḍālaḥ
sva-kandare
sāra-māmsa-āhāraṃ+
dattvā
prayat
nād+
ānīya
dʰr̥taḥ
\
Sentence: 9
tadbʰayān
mūṣako
bahir
na
niḥsa
rati
\
tad-bʰayān+
mūṣako+
bahir+
na
niḥsa
rati
\
Sentence: 10
tenāsau
simho
'kṣatakeśaraḥ
sukʰaṃ
svapiti
\
tena
_asau
simho+
+akṣata-keśaraḥ
sukʰaṃ+
svapiti
\
Sentence: 11
mūṣa
kaśabdaṃ
yadā
yadā
śr̥ṇoti
tadā
tadā
saviśeṣam
āhāradānena
biḍālaṃ
samvardʰayati
\
mūṣa
ka-śabdaṃ+
yadā
yadā
śr̥ṇoti
tadā
tadā
sa-viśeṣam
āhāra-dānena
biḍālaṃ+
samvardʰayati
\
Sentence: 12
atʰaikadā
mūṣakaḥ
kṣudʰā
pīḍito
bahir
niḥsaran
biḍālena
prāpto
vyāpāditaś
ca
\
atʰa
_ekadā
mūṣakaḥ
kṣudʰā
pīḍito+
bahir+
niḥsaran
biḍālena
prāpto+
vyāpāditaś+
ca
\
Sentence: 13
anantaraṃ
sa
simho
yadā
kadā=cid
api
tasya
mūṣa
kasya
śabdaṃ
vivarān
na
śuśrāva
tadopayogābʰāvāt
tasya
biḍālasyāhāradāne
'pi
mandādaro
babʰūva
\
anantaraṃ+
sa+
simho+
yadā
kadā=cid+
api
tasya
mūṣa
kasya
śabdaṃ+
vivarān+
na
śuśrāva
tadā
_upayoga-abʰāvāt
tasya
biḍālasya
_āhāra-dāne+
+api
manda
_ādaro+
babʰūva
\
Sentence: 14
tataḥ
sa
cāhāradānavirahād
durbalo
dadʰikarṇo
'vasanno
bʰavati
\
tataḥ
sa+
ca
_āhāra-dāna-virahād+
durbalo+
dadʰi-karṇo+
+avasanno+
bʰavati
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.