TITUS
Hitopadesa
Part No. 9
Previous part

Chapter: 9 
9


Sentence: 1    asty arbudaśikʰaranāmni parvate mahāvikramo nāma simhaḥ \
   
asty+ arbuda-śikʰara-nāmni parvate mahā-vikramo+ nāma simhaḥ \

Sentence: 2    
tasya parvatakandaram adʰiśayānasya keśarāgraṃ kaś=cin mūṣakaś cʰinatti \
   
tasya parvata-kandaram adʰiśayānasya keśara-agraṃ+ kaś=cin+ mūṣakaś+ cʰinatti \

Sentence: 3    
sa simhaḥ keśarāgraṃ lūnaṃ buddʰvā kupitaḥ \
   
sa+ simhaḥ keśara-agraṃ+ lūnaṃ+ buddʰvā kupitaḥ \

Sentence: 4    
taṃ vivarāntargataṃ mūṣakam alabʰamāno 'cintayat \
   
taṃ+ vivara-antar-gataṃ+ mūṣakam a-labʰamāno+ +acintayat \

Sentence: 5    
kiṃ vidʰeyam atra\
   
kiṃ+ vidʰeyam atra\

Sentence: 6    
bʰavatu \
   
bʰavatu \

Sentence: 7    
evaṃ śrūyate \
   
evaṃ+ śrūyate \


Strophe: 76 
Verse: a    
kṣudraśatrur bʰaved yas tu
   
kṣudra-śatrur+ bʰaved+ yas+ tu

Verse: b    
vikramān naiva labʰyate \
   
vikramān+ na_eva labʰyate \

Verse: c    
tam āhartuṃ puraskāryaḥ
   
tam āhartuṃ+ puras-kāryaḥ

Verse: d    
sadr̥śas tasya sainikaḥ \\ 76 \\
   
sadr̥śas+ tasya sainikaḥ \\ 76 \\
Strophe:   Verse:  


Sentence: 8    
ity ālocya tena grāmaṃ gatvā dadʰikarṇanāmā biḍālaḥ svakandare sāramāmsāhāraṃ dattvā prayat nād ānīya dʰr̥taḥ \
   
ity+ ālocya tena grāmaṃ+ gatvā dadʰi-karṇa-nāmā biḍālaḥ sva-kandare sāra-māmsa-āhāraṃ+ dattvā prayat nād+ ānīya dʰr̥taḥ \

Sentence: 9    
tadbʰayān mūṣako bahir na niḥsa rati \
   
tad-bʰayān+ mūṣako+ bahir+ na niḥsa rati \

Sentence: 10    
tenāsau simho 'kṣatakeśaraḥ sukʰaṃ svapiti \
   
tena_asau simho+ +akṣata-keśaraḥ sukʰaṃ+ svapiti \

Sentence: 11    
mūṣa kaśabdaṃ yadā yadā śr̥ṇoti tadā tadā saviśeṣam āhāradānena biḍālaṃ samvardʰayati \
   
mūṣa ka-śabdaṃ+ yadā yadā śr̥ṇoti tadā tadā sa-viśeṣam āhāra-dānena biḍālaṃ+ samvardʰayati \

Sentence: 12    
atʰaikadā mūṣakaḥ kṣudʰā pīḍito bahir niḥsaran biḍālena prāpto vyāpāditaś ca \
   
atʰa_ekadā mūṣakaḥ kṣudʰā pīḍito+ bahir+ niḥsaran biḍālena prāpto+ vyāpāditaś+ ca \

Sentence: 13    
anantaraṃ sa simho yadā kadā=cid api tasya mūṣa kasya śabdaṃ vivarān na śuśrāva tadopayogābʰāvāt tasya biḍālasyāhāradāne 'pi mandādaro babʰūva \
   
anantaraṃ+ sa+ simho+ yadā kadā=cid+ api tasya mūṣa kasya śabdaṃ+ vivarān+ na śuśrāva tadā_upayoga-abʰāvāt tasya biḍālasya_āhāra-dāne+ +api manda_ādaro+ babʰūva \

Sentence: 14    
tataḥ sa cāhāradānavirahād durbalo dadʰikarṇo 'vasanno bʰavati \
   
tataḥ sa+ ca_āhāra-dāna-virahād+ durbalo+ dadʰi-karṇo+ +avasanno+ bʰavati \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.