TITUS
Hitopadesa
Part No. 10
Chapter: 10
10
Sentence: 1
asti
śrīparvatamadʰye
brahmapurābʰidʰānaṃ
naga
ram
\
asti
śrī-parvata-madʰye
brahma-pura-abʰidʰānaṃ+
naga
ram
\
Sentence: 2
tatpradeśaśikʰare
gʰaṇṭākarṇo
nāma
rākṣasaḥ
prativasatīti
janāpavādaḥ
sadā
śrūyate
\
tat-pradeśa-śikʰare
gʰaṇṭā-karṇo+
nāma
rākṣasaḥ
prativasati
_iti
jana-apavādaḥ
sadā
śrūyate
\
Sentence: 3
ekadā
gʰaṇṭām
ā
dāya
palāyamānaḥ
kaś=cic
cauro
vyāgʰreṇa
vyāpāditaḥ
kʰādi
taś
ca
\
ekadā
gʰaṇṭām
ā
dāya
palāyamānaḥ
kaś=cic+
cauro+
vyāgʰreṇa
vyāpāditaḥ
kʰādi
taś+
ca
\
Sentence: 4
tatpāṇipatitā
gʰaṇṭā
vānaraiḥ
prāptā
\
tat-pāṇi-patitā
gʰaṇṭā
vānaraiḥ
prāptā
\
Sentence: 5
te
ca
vānarās
tāṃ
gʰaṇṭāṃ
sarvadaiva
vādayanti
\
te
ca
vānarās+
tāṃ+
gʰaṇṭāṃ+
sarvadā
_eva
vādayanti
\
Sentence: 6
tatas
tannagarajanaiḥ
sa
manuṣyaḥ
kʰādito
dr̥ṣṭaḥ
\
tatas+
tan-nagara-janaiḥ
sa+
manuṣyaḥ
kʰādito+
dr̥ṣṭaḥ
\
Sentence: 7
pratikṣaṇaṃ
ca
gʰaṇṭāvādaḥ
śrūyate
\
prati-kṣaṇaṃ+
ca
gʰaṇṭā-vādaḥ
śrūyate
\
Sentence: 8
anantaraṃ
gʰaṇṭāka
rṇaḥ
kupito
manuṣyān
kʰādati
gʰaṇṭāṃ
ca
vādayatīty
uktvā
janāḥ
sarve
nagarāt
palāyitāḥ
\
anantaraṃ+
gʰaṇṭā-ka
rṇaḥ
kupito+
manuṣyān
kʰādati
gʰaṇṭāṃ+
ca
vādayati
_ity+
uktvā
janāḥ
sarve
nagarāt
palāyitāḥ
\
Sentence: 9
tataḥ
kuṭṭanyā
vimr̥śya
markaṭā
gʰaṇṭāṃ
vādayantīti
svayaṃ
parijñāya
rājā
vijñāpitaḥ
\
tataḥ
kuṭṭanyā
vimr̥śya
markaṭā+
gʰaṇṭāṃ+
vādayanti
_iti
svayaṃ+
parijñāya
rājā
vijñāpitaḥ
\
Sentence: 10
deva
yadi
dʰanopakṣayaḥ
kriyate
tadāham
enaṃ
gʰaṇṭākarṇaṃ
sādʰayāmi
\
deva
yadi
dʰana-upakṣayaḥ
kriyate
tadā
_aham
enaṃ+
gʰaṇṭā-karṇaṃ+
sādʰayāmi
\
Sentence: 11
tato
rājñā
dʰanaṃ
dat
tam
\
tato+
rājñā
dʰanaṃ+
dat
tam
\
Sentence: 12
kuṭṭanyā
ca
maṇḍalapūjāgaṇacakrādyā
cāryagauravaṃ
darśayitvā
svayaṃ
vānarapriyapʰalāny
ā
dāya
vanaṃ
pravi
śya
pʰalāny
ākīrṇāni
\
kuṭṭanyā
ca
maṇḍala-pūjā-gaṇa-cakra-ādy-ā
cārya-gauravaṃ+
darśayitvā
svayaṃ+
vānara-priya-pʰalāny+
ā
dāya
vanaṃ+
pravi
śya
pʰalāny+
ākīrṇāni
\
Sentence: 13
tato
gʰaṇṭāṃ
pari
tyajya
vāna
rāḥ
pʰalāsaktā
babʰūvuḥ
\
tato+
gʰaṇṭāṃ+
pari
tyajya
vāna
rāḥ
pʰala-āsaktā+
babʰūvuḥ
\
Sentence: 14
kuṭṭanī
gʰaṇṭāṃ
gr̥hītvā
samāyātā
sakalalokapūjyā
abʰavat
\
kuṭṭanī
gʰaṇṭāṃ+
gr̥hītvā
samāyātā
sakala-loka-pūjyā+
abʰavat
\
Sentence: 15
ato
'haṃ
bravīmi
śabdamātrān
na
bʰetavyam
iti
\
ato+
+ahaṃ+
bravīmi
śabda-mātrān+
na
bʰetavyam
iti
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.