TITUS
Hitopadesa
Part No. 10
Previous part

Chapter: 10 
10


Sentence: 1    asti śrīparvatamadʰye brahmapurābʰidʰānaṃ naga ram \
   
asti śrī-parvata-madʰye brahma-pura-abʰidʰānaṃ+ naga ram \

Sentence: 2    
tatpradeśaśikʰare gʰaṇṭākarṇo nāma rākṣasaḥ prativasatīti janāpavādaḥ sadā śrūyate \
   
tat-pradeśa-śikʰare gʰaṇṭā-karṇo+ nāma rākṣasaḥ prativasati_iti jana-apavādaḥ sadā śrūyate \

Sentence: 3    
ekadā gʰaṇṭām ā dāya palāyamānaḥ kaś=cic cauro vyāgʰreṇa vyāpāditaḥ kʰādi taś ca \
   
ekadā gʰaṇṭām ā dāya palāyamānaḥ kaś=cic+ cauro+ vyāgʰreṇa vyāpāditaḥ kʰādi taś+ ca \

Sentence: 4    
tatpāṇipatitā gʰaṇṭā vānaraiḥ prāptā \
   
tat-pāṇi-patitā gʰaṇṭā vānaraiḥ prāptā \

Sentence: 5    
te ca vānarās tāṃ gʰaṇṭāṃ sarvadaiva vādayanti \
   
te ca vānarās+ tāṃ+ gʰaṇṭāṃ+ sarvadā_eva vādayanti \

Sentence: 6    
tatas tannagarajanaiḥ sa manuṣyaḥ kʰādito dr̥ṣṭaḥ \
   
tatas+ tan-nagara-janaiḥ sa+ manuṣyaḥ kʰādito+ dr̥ṣṭaḥ \

Sentence: 7    
pratikṣaṇaṃ ca gʰaṇṭāvādaḥ śrūyate \
   
prati-kṣaṇaṃ+ ca gʰaṇṭā-vādaḥ śrūyate \

Sentence: 8    
anantaraṃ gʰaṇṭāka rṇaḥ kupito manuṣyān kʰādati gʰaṇṭāṃ ca vādayatīty uktvā janāḥ sarve nagarāt palāyitāḥ \
   
anantaraṃ+ gʰaṇṭā-ka rṇaḥ kupito+ manuṣyān kʰādati gʰaṇṭāṃ+ ca vādayati_ity+ uktvā janāḥ sarve nagarāt palāyitāḥ \

Sentence: 9    
tataḥ kuṭṭanyā vimr̥śya markaṭā gʰaṇṭāṃ vādayantīti svayaṃ parijñāya rājā vijñāpitaḥ \
   
tataḥ kuṭṭanyā vimr̥śya markaṭā+ gʰaṇṭāṃ+ vādayanti_iti svayaṃ+ parijñāya rājā vijñāpitaḥ \

Sentence: 10    
deva yadi dʰanopakṣayaḥ kriyate tadāham enaṃ gʰaṇṭākarṇaṃ sādʰayāmi \
   
deva yadi dʰana-upakṣayaḥ kriyate tadā_aham enaṃ+ gʰaṇṭā-karṇaṃ+ sādʰayāmi \

Sentence: 11    
tato rājñā dʰanaṃ dat tam \
   
tato+ rājñā dʰanaṃ+ dat tam \

Sentence: 12    
kuṭṭanyā ca maṇḍalapūjāgaṇacakrādyā cāryagauravaṃ darśayitvā svayaṃ vānarapriyapʰalāny ā dāya vanaṃ pravi śya pʰalāny ākīrṇāni \
   
kuṭṭanyā ca maṇḍala-pūjā-gaṇa-cakra-ādy-ā cārya-gauravaṃ+ darśayitvā svayaṃ+ vānara-priya-pʰalāny+ ā dāya vanaṃ+ pravi śya pʰalāny+ ākīrṇāni \

Sentence: 13    
tato gʰaṇṭāṃ pari tyajya vāna rāḥ pʰalāsaktā babʰūvuḥ \
   
tato+ gʰaṇṭāṃ+ pari tyajya vāna rāḥ pʰala-āsaktā+ babʰūvuḥ \

Sentence: 14    
kuṭṭanī gʰaṇṭāṃ gr̥hītvā samāyātā sakalalokapūjyā abʰavat \
   
kuṭṭanī gʰaṇṭāṃ+ gr̥hītvā samāyātā sakala-loka-pūjyā+ abʰavat \

Sentence: 15    
ato 'haṃ bravīmi śabdamātrān na bʰetavyam iti \
   
ato+ +ahaṃ+ bravīmi śabda-mātrān+ na bʰetavyam iti \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.