TITUS
Hitopadesa
Part No. 11
Previous part

Chapter: 11 
11


Sentence: 1    asti kāñcanapuranāmni nagare vīravikramo nāma rājā \
   
asti kāñcana-pura-nāmni nagare vīra-vikramo+ nāma rājā \

Sentence: 2    
tasya dʰarmādʰikaraṇāt kaś=cin nāpito vadʰya bʰūmiṃ nīyamānaḥ \
   
tasya dʰarma-adʰikaraṇāt kaś=cin+ nāpito+ vadʰya - bʰūmiṃ+ nīyamānaḥ \

Sentence: 3    
kandarpaketunāmnā parivrājakena sādʰudvitīyena nāyaṃ vadʰya ity uktvā vastrāñcale dʰr̥taḥ \
   
kandarpa-ketu-nāmnā parivrājakena sādʰu-dvitīyena na_ayaṃ+ vadʰya+ ity+ uktvā vastra-añcale dʰr̥taḥ \

Sentence: 4    
rājapuruṣā ūcuḥ\
   
rāja-puruṣā+ ūcuḥ\

Sentence: 5    
kim iti nāyaṃ vadʰyaḥ \
   
kim iti na_ayaṃ+ vadʰyaḥ \

Sentence: 6    
sa āha śrūyatām \
   
sa+ āha śrūyatām \

Sentence: 7    
svarṇalekʰām ahaṃ spr̥ṣṭvety ādi paṭʰati \
   
svarṇa-lekʰām ahaṃ+ spr̥ṣṭvā_ity+ ādi paṭʰati \

Sentence: 8    
ta āhuḥ \
   
tae+ āhuḥ \

Sentence: 9    
katʰam etat \
   
katʰam etat \

Sentence: 10    
pari vrājakaḥ katʰayati \
   
pari vrājakaḥ katʰayati \

Sentence: 11    
ahaṃ simhaladvīpanāmno dvīpasya bʰūpateḥ jīmūtaketoḥ putraḥ kandarpaketuḥ \
   
ahaṃ+ simhala-dvīpa-nāmno+ dvīpasya bʰūpateḥ jīmūta-ketoḥ putraḥ kandarpa-ketuḥ \

Sentence: 12    
atʰaikadā kelikānanāvastʰitena mayā potavaṇiṅmukʰāc śrutaṃ yad atra samudramadʰye caturdaśyām āvirbʰūtakalpatarutale maṇikiraṇāvalīkarburaparyaṅke stʰitā sarvālaṅkārabʰūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dr̥śyata iti \
   
atʰa_ekadā keli-kānana-avastʰitena mayā pota-vaṇiṅ-mukʰāc+ +cʰrutaṃ+ yad+ atra samudra-madʰye caturdaśyām āvir-bʰūta-kalpa-taru-tale maṇi-kiraṇa-āvalī-karbura-paryaṅke stʰitā sarva-alaṅkāra-bʰūṣitā lakṣmīr+ iva vīṇāṃ+ vādayantī kanyā kācid+ dr̥śyata iti \

Sentence: 13    
tato 'haṃ taṃ potavaṇijam ādāya potam āruhya tatra gataḥ \
   
tato+ +ahaṃ+ taṃ+ pota-vaṇijam ādāya potam āruhya tatra gataḥ \

Sentence: 14    
anantaraṃ tatra gatvārdʰamagnā mayāvalokitā \
   
anantaraṃ+ tatra gatvā_ardʰa-magnā mayā+ +avalokitā \

Sentence: 15    
tatas tallāvaṇyaguṇākr̥ṣṭena mayāpi tatpaścājjʰampaḥ kr̥taḥ \
   
tatas+ tal-lāvaṇya-guṇa-ākr̥ṣṭena mayā_api tat-paścāj-jʰampaḥ kr̥taḥ \

Sentence: 16    
tadananta raṃ kanakapattanaṃ prāpya suvarṇaprāsāde tatʰaiva paryaṅkāvastʰitā vidyādʰarībʰir upāsyamānā mayāvalokitā \
   
tad-ananta raṃ+ kanaka-pattanaṃ+ prāpya suvarṇa-prāsāde tatʰā_eva paryaṅka-avastʰitā vidyā-dʰarībʰir+ upāsyamānā mayā_avalokitā \

Sentence: 17    
tayāpy ahaṃ dūrād eva dr̥ṣṭvā sakʰīṃ prastʰāpya sādaraṃ sambʰāṣitaḥ \
   
tayā_apy+ ahaṃ+ dūrād+ eva dr̥ṣṭvā sakʰīṃ+ prastʰāpya sa-ādaraṃ+ sambʰāṣitaḥ \

Sentence: 18    
tatsakʰyā ca mayā pr̥ṣṭayākʰyātam \
   
tat-sakʰyā ca mayā pr̥ṣṭayā_ākʰyātam \

Sentence: 19    
eṣā kandarpakelināmno vidyādʰaracakravartinaḥ putrī ratnamañjarī nāma \
   
eṣā kandarpa-keli-nāmno+ vidyā-dʰara-cakra-vartinaḥ putrī ratna-mañjarī nāma \

Sentence: 20    
atʰa vr̥tte gāndʰarvavivāhe tayā saha ramamāṇas tatrāhaṃ tiṣṭʰāmi \
   
atʰa vr̥tte gāndʰarva-vivāhe tayā saha ramamāṇas+ tatra_ahaṃ+ tiṣṭʰāmi \

Sentence: 21    
tata ekadā rahasi tayoktam \
   
tata+ ekadā rahasi tayā_uktam \

Sentence: 22    
svāmin svec cʰayā sarvam idam upabʰoktavyam \
   
svāmin sva-ic cʰayā sarvam idam upabʰoktavyam \

Sentence: 23    
eṣā citragatā svarṇa lekʰā nāma vidyādʰarī na kadā=cit spraṣṭavyā \
   
eṣā citra-gatā svarṇa - lekʰā nāma vidyā-dʰarī na kadā=cit spraṣṭavyā \

Sentence: 24    
paścād upajātakautukena svarṇalekʰā mayā stane spr̥ṣṭā \
   
paścād+ upajāta-kautukena svarṇa-lekʰā mayā stane spr̥ṣṭā \

Sentence: 25    
tayā ca citragatayāpy ahaṃ tatʰā kr̥tvā caraṇapadmenāhato yatʰā saurāṣṭradeśe patitaḥ \
   
tayā ca citra-gatayā_apy+ ahaṃ+ tatʰā kr̥tvā caraṇa-padmena_āhato+ yatʰā saurāṣṭra-deśe patitaḥ \

Sentence: 26    
ato duḥkʰārto 'haṃ pravrajitaḥ pr̥tʰivīṃ bʰrāmyan imāṃ nagarīm anuprāptaḥ \
   
ato+ duḥkʰa-ārto+ +ahaṃ+ pravrajitaḥ pr̥tʰivīṃ+ bʰrāmyan imāṃ+ nagarīm anuprāptaḥ \

Sentence: 27    
atra cātikrāntadivase gopagr̥he suptaḥ san apaśyam \
   
atra ca_atikrānta-divase gopa-gr̥he suptaḥ san apaśyam \

Sentence: 28    
pradoṣasamaye suhr̥dāpāna kād āgataḥ sa gopaḥ svavadʰūṃ dūtyā saha mantrayantīm apaśyat \
   
pradoṣa-samaye suhr̥d-āpāna kād+ āgataḥ sa+ gopaḥ sva-vadʰūṃ+ dūtyā saha mantrayantīm apaśyat \

Sentence: 29    
tatas tāṃ gopīṃ tāḍayitvā stambʰe baddʰvā suptaḥ \
   
tatas+ tāṃ+ gopīṃ+ tāḍayitvā stambʰe baddʰvā suptaḥ \

Sentence: 30    
tato 'rdʰarātre 'sāv etasya nāpita sya vadʰūr dūtī punas tāṃ gopīm uvāca \
   
tato+ +ardʰa-rātre+ +asāv+ etasya nāpita sya vadʰūr+ dūtī punas+ tāṃ+ gopīm uvāca \

Sentence: 31    
tava viyogānaladagdʰo 'sau mumūrṣur vartate mahānubʰā vaḥ \
   
tava viyoga-anala-dagdʰo+ +asau mumūrṣur+ vartate mahā-anubʰā vaḥ \

Sentence: 32    
tad aham atrātmānaṃ baddʰvā tiṣṭʰāmi \
   
tad+ aham atra_ātmānaṃ+ baddʰvā tiṣṭʰāmi \

Sentence: 33    
tvaṃ tatra gatvā sambʰāvya satvaram āgaccʰa \
   
tvaṃ+ tatra gatvā sambʰāvya sa-tvaram āgaccʰa \

Sentence: 34    
tatʰānuṣṭʰite sa gopaḥ prabuddʰo 'vadat \
   
tatʰā_anuṣṭʰite sa+ gopaḥ prabuddʰo+ +avadat \

Sentence: 35    
idānīṃ jārān tikaṃ katʰaṃ na yāsi \
   
idānīṃ+ jāra-an tikaṃ+ katʰaṃ+ na yāsi \

Sentence: 36    
tato yadāsau na kiñcid brūte tadā darpān mama vacasy uttaramātram api na dadāsi \
   
tato+ yadā_asau na kiñcid+ brūte tadā darpān+ mama vacasy+ uttara-mātram api na dadāsi \

Sentence: 37    
ity uktvā prakupya tena gopena nāsikā cʰinnā \
   
ity+ uktvā prakupya tena gopena nāsikā cʰinnā \

Sentence: 38    
atʰāgatā gopī dūtīm apr̥ccʰat \
   
atʰa_āgatā gopī dūtīm apr̥ccʰat \

Sentence: 39    
vārttā \
   
vārttā \

Sentence: 40    
dūtyoktam \
   
dūtyā_uktam \

Sentence: 41    
mukʰam eva vārttāṃ katʰayati \
   
mukʰam eva vārttāṃ+ katʰayati \

Sentence: 42    
anantaraṃ gopī tatʰā baddʰvātmānaṃ stʰitā \
   
anantaraṃ+ gopī tatʰā baddʰvā_ātmānaṃ+ stʰitā \

Sentence: 43    
iyaṃ ca dūtī tāṃ cʰinnanāsikāṃ gr̥hītvā nijagr̥haṃ praviśya stʰitā \
   
iyaṃ+ ca dūtī tāṃ+ cʰinna-nāsikāṃ+ gr̥hītvā nija-gr̥haṃ+ praviśya stʰitā \

Sentence: 44    
tataḥ prātar anena nāpitena kṣurabʰāṇḍaṃ yācitā satīyaṃ kṣuram ekaṃ prādāt \
   
tataḥ prātar+ anena nāpitena kṣura-bʰāṇḍaṃ+ yācitā satī_iyaṃ+ kṣuram ekaṃ+ prādāt \

Sentence: 45    
paścād ayaṃ nāpitaḥ kupitaḥ kṣuraṃ dūrād eva gr̥he nikṣipta vān \
   
paścād+ ayaṃ+ nāpitaḥ kupitaḥ kṣuraṃ+ dūrād+ eva gr̥he nikṣipta vān \

Sentence: 46    
atʰa kr̥tārtanādeyaṃ vināparādʰaṃ mamānena nāsikā cʰinnety uktvā dʰarmādʰikāriṇam āgatavatī \
   
atʰa kr̥ta-ārta-nādā_iyaṃ+ vinā_aparādʰaṃ+ mama_anena nāsikā cʰinnā_ity+ uktvā dʰarma-adʰikāriṇam āgatavatī \

Sentence: 47    
ca gopī tena gopena pr̥ṣṭovāca \
   
ca gopī tena gopena pr̥ṣṭā_uvāca \

Sentence: 48    
are pāpa ko māṃ mahāsatīṃ virūpayituṃ samartʰaḥ \
   
are pāpa ko māṃ+ mahā-satīṃ+ virūpayituṃ+ samartʰaḥ \

Sentence: 49    
kim anyat \
   
kim anyat \

Sentence: 50    
mama vyavahāram aṣṭau lokapālā eva jānanti \
   
mama vyavahāram aṣṭau loka-pālā+ eva jānanti \

Sentence: 51    
yataḥ \
   
yataḥ \


Strophe: 200 
Verse: a    
ādityacandrāv anilānalau ca
   
āditya-candrāv+ anila-analau ca

Verse: b    
dyaur bʰūmir āpo hr̥dayaṃ yamaś ca \
   
dyaur+ bʰūmir+ āpo+ hr̥dayaṃ+ yamaś+ ca \

Verse: c    
ahaś ca rātriś ca ubʰe ca sandʰye
   
ahaś+ ca rātriś+ ca ubʰe ca sandʰye

Verse: d    
dʰarmaś ca jānāti narasya vr̥ttam \\ 200 \\
   
dʰarmaś+ ca jānāti narasya vr̥ttam \\ 200 \\
Strophe:   Verse:  


Sentence: 52    
paśya mama mukʰam \
   
paśya mama mukʰam \

Sentence: 53    
tato yāvad asau gopaḥ pradīpam ādāya paśyati tāvad akṣatamukʰam avalokya taccaraṇa yoḥ patitaḥ \
   
tato+ yāvad+ asau gopaḥ pradīpam ādāya paśyati tāvad+ akṣata-mukʰam avalokya tac-caraṇa yoḥ patitaḥ \

Sentence: 54    
yaḥ cāyam āste sādʰur etad vr̥ttā ntam api śr̥ṇuta \
   
yaḥ ca_ayam āste sādʰur+ etad+ vr̥ttā ntam api śr̥ṇuta \

Sentence: 55    
ayaṃ svagr̥hān niḥsr̥tya dvā daśavarṣair malayopakaṇṭʰād imāṃ nagarīm āgataḥ \
   
ayaṃ+ sva-gr̥hān+ niḥsr̥tya dvā daśa-varṣair+ malaya-upakaṇṭʰād+ imāṃ+ nagarīm āgataḥ \

Sentence: 56    
atra ca veśyāgr̥he suptaḥ \
   
atra ca veśyā-gr̥he suptaḥ \

Sentence: 57    
tataḥ kuṭṭanyā gr̥hadvāristʰāpitakāṣṭʰagʰaṭitavetālasya mūrdʰni ratnam ekam utkr̥ṣṭam āste \
   
tataḥ kuṭṭanyā gr̥ha-dvāri-stʰāpita-kāṣṭʰa-gʰaṭita-vetālasya mūrdʰni ratnam ekam utkr̥ṣṭam āste \

Sentence: 58    
tad dr̥ṣṭvārtʰalubdʰenānena sādʰunā rātrāv uttʰāya kiyanmūlyaṃ ratnam idam āścaryam avalokayituṃ tasmin ratne hasto dattaḥ \
   
tad+ dr̥ṣṭvā_artʰa-lubdʰena_anena sādʰunā rātrāv+ uttʰāya kiyan-mūlyaṃ+ ratnam idam āścaryam avalokayituṃ+ tasmin ratne hasto+ dattaḥ \

Sentence: 59    
yatnenākr̥ṣṭaṃ ca tadratnam {!} \
   
yatnena_ākr̥ṣṭaṃ+ ca tad-ratnam {!} \

Sentence: 60    
tadaiva tena vetālena sūtrasañcāritabāhubʰyāṃ pīḍitaḥ san ārtanādaṃ cakāra \
   
tadā_eva tena vetālena sūtra-sañcārita-bāhubʰyāṃ+ pīḍitaḥ san ārta-nādaṃ+ cakāra \

Sentence: 61    
paścād uttʰāya kuṭṭanyoktam \
   
paścād+ uttʰāya kuṭṭanyā_uktam \

Sentence: 62    
putra malayopakaṇṭʰād āgato 'si \
   
putra malaya-upakaṇṭʰād+ āgato+ +asi \

Sentence: 63    
tat sarvaratnāni prayaccʰa \
   
tat sarva-ratnāni prayaccʰa \

Sentence: 64    
no ced anena na tyaktavyo 'si \
   
no ced+ anena na tyaktavyo+ +asi \

Sentence: 65    
ittʰam evāyaṃ ceṭakaḥ \
   
ittʰam eva_ayaṃ+ ceṭakaḥ \

Sentence: 66    
tato 'nena sarvaratnāni samarpitāni \
   
tato+ +anena sarva-ratnāni samarpitāni \

Sentence: 67    
adʰunā cāyam api hr̥tasarvasvo 'smāsu militaḥ \
   
adʰunā ca_ayam api hr̥ta-sarvasvo+ +asmāsu militaḥ \

Sentence: 68    
etat sarvaṃ śrutvā rājapuruṣair nyāyaḥ pravartitaḥ \
   
etat sarvaṃ+ śrutvā rāja-puruṣair+ nyāyaḥ pravartitaḥ \

Sentence: 69    
nāpitavadʰūr muṇḍitā \
   
nāpita-vadʰūr+ muṇḍitā \

Sentence: 70    
gopī niḥsāritā \
   
gopī niḥsāritā \

Sentence: 71    
kuṭṭanī ca daṇḍitā \
   
kuṭṭanī ca daṇḍitā \

Sentence: 72    
sādʰor dʰanāni pradattāni \
   
sādʰor+ dʰanāni pradattāni \

Sentence: 73    
ato 'haṃ bravīmi svarṇalekʰām ahaṃ spr̥ṣṭvety ādi \
   
ato+ +ahaṃ+ bravīmi svarṇa-lekʰām ahaṃ+ spr̥ṣṭvā_ity+ ādi \

Sentence: 74    
ataḥ svayaṃkr̥to 'yaṃ doṣaḥ \
   
ataḥ svayaṃ-kr̥to+ +ayaṃ+ doṣaḥ \

Sentence: 75    
atra vilapanam api noci tam \
   
atra vilapanam api na_uci tam \

Sentence: 76    
kṣaṇaṃ vimr̥ṣya \
   
kṣaṇaṃ+ vimr̥ṣya \

Sentence: 77    
mitra sahasva yatʰā sauhr̥dyam anayoḥ kāritaṃ tatʰā mitrabʰedo 'pi mayā kāryaḥ \
   
mitra sahasva yatʰā sauhr̥dyam anayoḥ kāritaṃ+ tatʰā mitra-bʰedo+ +api mayā kāryaḥ \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.