TITUS
Hitopadesa
Part No. 11
Chapter: 11
11
Sentence: 1
asti
kāñcanapuranāmni
nagare
vīravikramo
nāma
rājā
\
asti
kāñcana-pura-nāmni
nagare
vīra-vikramo+
nāma
rājā
\
Sentence: 2
tasya
dʰarmādʰikaraṇāt
kaś=cin
nāpito
vadʰya
bʰūmiṃ
nīyamānaḥ
\
tasya
dʰarma-adʰikaraṇāt
kaś=cin+
nāpito+
vadʰya
-
bʰūmiṃ+
nīyamānaḥ
\
Sentence: 3
kandarpaketunāmnā
parivrājakena
sādʰudvitīyena
nāyaṃ
vadʰya
ity
uktvā
vastrāñcale
dʰr̥taḥ
\
kandarpa-ketu-nāmnā
parivrājakena
sādʰu-dvitīyena
na
_ayaṃ+
vadʰya+
ity+
uktvā
vastra-añcale
dʰr̥taḥ
\
Sentence: 4
rājapuruṣā
ūcuḥ\
rāja-puruṣā+
ūcuḥ\
Sentence: 5
kim
iti
nāyaṃ
vadʰyaḥ
\
kim
iti
na
_ayaṃ+
vadʰyaḥ
\
Sentence: 6
sa
āha
śrūyatām
\
sa+
āha
śrūyatām
\
Sentence: 7
svarṇalekʰām
ahaṃ
spr̥ṣṭvety
ādi
paṭʰati
\
svarṇa-lekʰām
ahaṃ+
spr̥ṣṭvā
_ity+
ādi
paṭʰati
\
Sentence: 8
ta
āhuḥ
\
tae+
āhuḥ
\
Sentence: 9
katʰam
etat
\
katʰam
etat
\
Sentence: 10
pari
vrājakaḥ
katʰayati
\
pari
vrājakaḥ
katʰayati
\
Sentence: 11
ahaṃ
simhaladvīpanāmno
dvīpasya
bʰūpateḥ
jīmūtaketoḥ
putraḥ
kandarpaketuḥ
\
ahaṃ+
simhala-dvīpa-nāmno+
dvīpasya
bʰūpateḥ
jīmūta-ketoḥ
putraḥ
kandarpa-ketuḥ
\
Sentence: 12
atʰaikadā
kelikānanāvastʰitena
mayā
potavaṇiṅmukʰāc
śrutaṃ
yad
atra
samudramadʰye
caturdaśyām
āvirbʰūtakalpatarutale
maṇikiraṇāvalīkarburaparyaṅke
stʰitā
sarvālaṅkārabʰūṣitā
lakṣmīr
iva
vīṇāṃ
vādayantī
kanyā
kācid
dr̥śyata
iti
\
atʰa
_ekadā
keli-kānana-avastʰitena
mayā
pota-vaṇiṅ-mukʰāc+
+cʰrutaṃ+
yad+
atra
samudra-madʰye
caturdaśyām
āvir-bʰūta-kalpa-taru-tale
maṇi-kiraṇa-āvalī-karbura-paryaṅke
stʰitā
sarva-alaṅkāra-bʰūṣitā
lakṣmīr+
iva
vīṇāṃ+
vādayantī
kanyā
kācid+
dr̥śyata
iti
\
Sentence: 13
tato
'haṃ
taṃ
potavaṇijam
ādāya
potam
āruhya
tatra
gataḥ
\
tato+
+ahaṃ+
taṃ+
pota-vaṇijam
ādāya
potam
āruhya
tatra
gataḥ
\
Sentence: 14
anantaraṃ
tatra
gatvārdʰamagnā
sā
mayāvalokitā
\
anantaraṃ+
tatra
gatvā
_ardʰa-magnā
sā
mayā+
+avalokitā
\
Sentence: 15
tatas
tallāvaṇyaguṇākr̥ṣṭena
mayāpi
tatpaścājjʰampaḥ
kr̥taḥ
\
tatas+
tal-lāvaṇya-guṇa-ākr̥ṣṭena
mayā
_api
tat-paścāj-jʰampaḥ
kr̥taḥ
\
Sentence: 16
tadananta
raṃ
kanakapattanaṃ
prāpya
suvarṇaprāsāde
tatʰaiva
paryaṅkāvastʰitā
vidyādʰarībʰir
upāsyamānā
sā
mayāvalokitā
\
tad-ananta
raṃ+
kanaka-pattanaṃ+
prāpya
suvarṇa-prāsāde
tatʰā
_eva
paryaṅka-avastʰitā
vidyā-dʰarībʰir+
upāsyamānā
sā
mayā
_avalokitā
\
Sentence: 17
tayāpy
ahaṃ
dūrād
eva
dr̥ṣṭvā
sakʰīṃ
prastʰāpya
sādaraṃ
sambʰāṣitaḥ
\
tayā
_apy+
ahaṃ+
dūrād+
eva
dr̥ṣṭvā
sakʰīṃ+
prastʰāpya
sa-ādaraṃ+
sambʰāṣitaḥ
\
Sentence: 18
tatsakʰyā
ca
mayā
pr̥ṣṭayākʰyātam
\
tat-sakʰyā
ca
mayā
pr̥ṣṭayā
_ākʰyātam
\
Sentence: 19
eṣā
kandarpakelināmno
vidyādʰaracakravartinaḥ
putrī
ratnamañjarī
nāma
\
eṣā
kandarpa-keli-nāmno+
vidyā-dʰara-cakra-vartinaḥ
putrī
ratna-mañjarī
nāma
\
Sentence: 20
atʰa
vr̥tte
gāndʰarvavivāhe
tayā
saha
ramamāṇas
tatrāhaṃ
tiṣṭʰāmi
\
atʰa
vr̥tte
gāndʰarva-vivāhe
tayā
saha
ramamāṇas+
tatra
_ahaṃ+
tiṣṭʰāmi
\
Sentence: 21
tata
ekadā
rahasi
tayoktam
\
tata+
ekadā
rahasi
tayā
_uktam
\
Sentence: 22
svāmin
svec
cʰayā
sarvam
idam
upabʰoktavyam
\
svāmin
sva-ic
cʰayā
sarvam
idam
upabʰoktavyam
\
Sentence: 23
eṣā
citragatā
svarṇa
lekʰā
nāma
vidyādʰarī
na
kadā=cit
spraṣṭavyā
\
eṣā
citra-gatā
svarṇa
-
lekʰā
nāma
vidyā-dʰarī
na
kadā=cit
spraṣṭavyā
\
Sentence: 24
paścād
upajātakautukena
sā
svarṇalekʰā
mayā
stane
spr̥ṣṭā
\
paścād+
upajāta-kautukena
sā
svarṇa-lekʰā
mayā
stane
spr̥ṣṭā
\
Sentence: 25
tayā
ca
citragatayāpy
ahaṃ
tatʰā
kr̥tvā
caraṇapadmenāhato
yatʰā
saurāṣṭradeśe
patitaḥ
\
tayā
ca
citra-gatayā
_apy+
ahaṃ+
tatʰā
kr̥tvā
caraṇa-padmena
_āhato+
yatʰā
saurāṣṭra-deśe
patitaḥ
\
Sentence: 26
ato
duḥkʰārto
'haṃ
pravrajitaḥ
pr̥tʰivīṃ
bʰrāmyan
imāṃ
nagarīm
anuprāptaḥ
\
ato+
duḥkʰa-ārto+
+ahaṃ+
pravrajitaḥ
pr̥tʰivīṃ+
bʰrāmyan
imāṃ+
nagarīm
anuprāptaḥ
\
Sentence: 27
atra
cātikrāntadivase
gopagr̥he
suptaḥ
san
apaśyam
\
atra
ca
_atikrānta-divase
gopa-gr̥he
suptaḥ
san
apaśyam
\
Sentence: 28
pradoṣasamaye
suhr̥dāpāna
kād
āgataḥ
sa
gopaḥ
svavadʰūṃ
dūtyā
saha
mantrayantīm
apaśyat
\
pradoṣa-samaye
suhr̥d-āpāna
kād+
āgataḥ
sa+
gopaḥ
sva-vadʰūṃ+
dūtyā
saha
mantrayantīm
apaśyat
\
Sentence: 29
tatas
tāṃ
gopīṃ
tāḍayitvā
stambʰe
baddʰvā
suptaḥ
\
tatas+
tāṃ+
gopīṃ+
tāḍayitvā
stambʰe
baddʰvā
suptaḥ
\
Sentence: 30
tato
'rdʰarātre
'sāv
etasya
nāpita
sya
vadʰūr
dūtī
punas
tāṃ
gopīm
uvāca
\
tato+
+ardʰa-rātre+
+asāv+
etasya
nāpita
sya
vadʰūr+
dūtī
punas+
tāṃ+
gopīm
uvāca
\
Sentence: 31
tava
viyogānaladagdʰo
'sau
mumūrṣur
vartate
mahānubʰā
vaḥ
\
tava
viyoga-anala-dagdʰo+
+asau
mumūrṣur+
vartate
mahā-anubʰā
vaḥ
\
Sentence: 32
tad
aham
atrātmānaṃ
baddʰvā
tiṣṭʰāmi
\
tad+
aham
atra
_ātmānaṃ+
baddʰvā
tiṣṭʰāmi
\
Sentence: 33
tvaṃ
tatra
gatvā
sambʰāvya
satvaram
āgaccʰa
\
tvaṃ+
tatra
gatvā
sambʰāvya
sa-tvaram
āgaccʰa
\
Sentence: 34
tatʰānuṣṭʰite
sa
gopaḥ
prabuddʰo
'vadat
\
tatʰā
_anuṣṭʰite
sa+
gopaḥ
prabuddʰo+
+avadat
\
Sentence: 35
idānīṃ
jārān
tikaṃ
katʰaṃ
na
yāsi
\
idānīṃ+
jāra-an
tikaṃ+
katʰaṃ+
na
yāsi
\
Sentence: 36
tato
yadāsau
na
kiñcid
brūte
tadā
darpān
mama
vacasy
uttaramātram
api
na
dadāsi
\
tato+
yadā
_asau
na
kiñcid+
brūte
tadā
darpān+
mama
vacasy+
uttara-mātram
api
na
dadāsi
\
Sentence: 37
ity
uktvā
prakupya
tena
gopena
nāsikā
cʰinnā
\
ity+
uktvā
prakupya
tena
gopena
nāsikā
cʰinnā
\
Sentence: 38
atʰāgatā
sā
gopī
dūtīm
apr̥ccʰat
\
atʰa
_āgatā
sā
gopī
dūtīm
apr̥ccʰat
\
Sentence: 39
kā
vārttā
\
kā
vārttā
\
Sentence: 40
dūtyoktam
\
dūtyā
_uktam
\
Sentence: 41
mukʰam
eva
vārttāṃ
katʰayati
\
mukʰam
eva
vārttāṃ+
katʰayati
\
Sentence: 42
anantaraṃ
sā
gopī
tatʰā
baddʰvātmānaṃ
stʰitā
\
anantaraṃ+
sā
gopī
tatʰā
baddʰvā
_ātmānaṃ+
stʰitā
\
Sentence: 43
iyaṃ
ca
dūtī
tāṃ
cʰinnanāsikāṃ
gr̥hītvā
nijagr̥haṃ
praviśya
stʰitā
\
iyaṃ+
ca
dūtī
tāṃ+
cʰinna-nāsikāṃ+
gr̥hītvā
nija-gr̥haṃ+
praviśya
stʰitā
\
Sentence: 44
tataḥ
prātar
anena
nāpitena
kṣurabʰāṇḍaṃ
yācitā
satīyaṃ
kṣuram
ekaṃ
prādāt
\
tataḥ
prātar+
anena
nāpitena
kṣura-bʰāṇḍaṃ+
yācitā
satī
_iyaṃ+
kṣuram
ekaṃ+
prādāt
\
Sentence: 45
paścād
ayaṃ
nāpitaḥ
kupitaḥ
kṣuraṃ
dūrād
eva
gr̥he
nikṣipta
vān
\
paścād+
ayaṃ+
nāpitaḥ
kupitaḥ
kṣuraṃ+
dūrād+
eva
gr̥he
nikṣipta
vān
\
Sentence: 46
atʰa
kr̥tārtanādeyaṃ
vināparādʰaṃ
mamānena
nāsikā
cʰinnety
uktvā
dʰarmādʰikāriṇam
āgatavatī
\
atʰa
kr̥ta-ārta-nādā
_iyaṃ+
vinā
_aparādʰaṃ+
mama
_anena
nāsikā
cʰinnā
_ity+
uktvā
dʰarma-adʰikāriṇam
āgatavatī
\
Sentence: 47
sā
ca
gopī
tena
gopena
pr̥ṣṭovāca
\
sā
ca
gopī
tena
gopena
pr̥ṣṭā
_uvāca
\
Sentence: 48
are
pāpa
ko
māṃ
mahāsatīṃ
virūpayituṃ
samartʰaḥ
\
are
pāpa
ko
māṃ+
mahā-satīṃ+
virūpayituṃ+
samartʰaḥ
\
Sentence: 49
kim
anyat
\
kim
anyat
\
Sentence: 50
mama
vyavahāram
aṣṭau
lokapālā
eva
jānanti
\
mama
vyavahāram
aṣṭau
loka-pālā+
eva
jānanti
\
Sentence: 51
yataḥ
\
yataḥ
\
Strophe: 200
Verse: a
ādityacandrāv
anilānalau
ca
āditya-candrāv+
anila-analau
ca
Verse: b
dyaur
bʰūmir
āpo
hr̥dayaṃ
yamaś
ca
\
dyaur+
bʰūmir+
āpo+
hr̥dayaṃ+
yamaś+
ca
\
Verse: c
ahaś
ca
rātriś
ca
ubʰe
ca
sandʰye
ahaś+
ca
rātriś+
ca
ubʰe
ca
sandʰye
Verse: d
dʰarmaś
ca
jānāti
narasya
vr̥ttam
\\ 200 \\
dʰarmaś+
ca
jānāti
narasya
vr̥ttam
\\ 200 \\
Strophe:
Verse:
Sentence: 52
paśya
mama
mukʰam
\
paśya
mama
mukʰam
\
Sentence: 53
tato
yāvad
asau
gopaḥ
pradīpam
ādāya
paśyati
tāvad
akṣatamukʰam
avalokya
taccaraṇa
yoḥ
patitaḥ
\
tato+
yāvad+
asau
gopaḥ
pradīpam
ādāya
paśyati
tāvad+
akṣata-mukʰam
avalokya
tac-caraṇa
yoḥ
patitaḥ
\
Sentence: 54
yaḥ
cāyam
āste
sādʰur
etad
vr̥ttā
ntam
api
śr̥ṇuta
\
yaḥ
ca
_ayam
āste
sādʰur+
etad+
vr̥ttā
ntam
api
śr̥ṇuta
\
Sentence: 55
ayaṃ
svagr̥hān
niḥsr̥tya
dvā
daśavarṣair
malayopakaṇṭʰād
imāṃ
nagarīm
āgataḥ
\
ayaṃ+
sva-gr̥hān+
niḥsr̥tya
dvā
daśa-varṣair+
malaya-upakaṇṭʰād+
imāṃ+
nagarīm
āgataḥ
\
Sentence: 56
atra
ca
veśyāgr̥he
suptaḥ
\
atra
ca
veśyā-gr̥he
suptaḥ
\
Sentence: 57
tataḥ
kuṭṭanyā
gr̥hadvāristʰāpitakāṣṭʰagʰaṭitavetālasya
mūrdʰni
ratnam
ekam
utkr̥ṣṭam
āste
\
tataḥ
kuṭṭanyā
gr̥ha-dvāri-stʰāpita-kāṣṭʰa-gʰaṭita-vetālasya
mūrdʰni
ratnam
ekam
utkr̥ṣṭam
āste
\
Sentence: 58
tad
dr̥ṣṭvārtʰalubdʰenānena
sādʰunā
rātrāv
uttʰāya
kiyanmūlyaṃ
ratnam
idam
āścaryam
avalokayituṃ
tasmin
ratne
hasto
dattaḥ
\
tad+
dr̥ṣṭvā
_artʰa-lubdʰena
_anena
sādʰunā
rātrāv+
uttʰāya
kiyan-mūlyaṃ+
ratnam
idam
āścaryam
avalokayituṃ+
tasmin
ratne
hasto+
dattaḥ
\
Sentence: 59
yatnenākr̥ṣṭaṃ
ca
tadratnam
{!} \
yatnena
_ākr̥ṣṭaṃ+
ca
tad-ratnam
{!} \
Sentence: 60
tadaiva
tena
vetālena
sūtrasañcāritabāhubʰyāṃ
pīḍitaḥ
san
ārtanādaṃ
cakāra
\
tadā
_eva
tena
vetālena
sūtra-sañcārita-bāhubʰyāṃ+
pīḍitaḥ
san
ārta-nādaṃ+
cakāra
\
Sentence: 61
paścād
uttʰāya
kuṭṭanyoktam
\
paścād+
uttʰāya
kuṭṭanyā
_uktam
\
Sentence: 62
putra
malayopakaṇṭʰād
āgato
'si
\
putra
malaya-upakaṇṭʰād+
āgato+
+asi
\
Sentence: 63
tat
sarvaratnāni
prayaccʰa
\
tat
sarva-ratnāni
prayaccʰa
\
Sentence: 64
no
ced
anena
na
tyaktavyo
'si
\
no
ced+
anena
na
tyaktavyo+
+asi
\
Sentence: 65
ittʰam
evāyaṃ
ceṭakaḥ
\
ittʰam
eva
_ayaṃ+
ceṭakaḥ
\
Sentence: 66
tato
'nena
sarvaratnāni
samarpitāni
\
tato+
+anena
sarva-ratnāni
samarpitāni
\
Sentence: 67
adʰunā
cāyam
api
hr̥tasarvasvo
'smāsu
militaḥ
\
adʰunā
ca
_ayam
api
hr̥ta-sarvasvo+
+asmāsu
militaḥ
\
Sentence: 68
etat
sarvaṃ
śrutvā
rājapuruṣair
nyāyaḥ
pravartitaḥ
\
etat
sarvaṃ+
śrutvā
rāja-puruṣair+
nyāyaḥ
pravartitaḥ
\
Sentence: 69
nāpitavadʰūr
muṇḍitā
\
nāpita-vadʰūr+
muṇḍitā
\
Sentence: 70
gopī
niḥsāritā
\
gopī
niḥsāritā
\
Sentence: 71
kuṭṭanī
ca
daṇḍitā
\
kuṭṭanī
ca
daṇḍitā
\
Sentence: 72
sādʰor
dʰanāni
pradattāni
\
sādʰor+
dʰanāni
pradattāni
\
Sentence: 73
ato
'haṃ
bravīmi
svarṇalekʰām
ahaṃ
spr̥ṣṭvety
ādi
\
ato+
+ahaṃ+
bravīmi
svarṇa-lekʰām
ahaṃ+
spr̥ṣṭvā
_ity+
ādi
\
Sentence: 74
ataḥ
svayaṃkr̥to
'yaṃ
doṣaḥ
\
ataḥ
svayaṃ-kr̥to+
+ayaṃ+
doṣaḥ
\
Sentence: 75
atra
vilapanam
api
noci
tam
\
atra
vilapanam
api
na
_uci
tam
\
Sentence: 76
kṣaṇaṃ
vimr̥ṣya
\
kṣaṇaṃ+
vimr̥ṣya
\
Sentence: 77
mitra
sahasva
yatʰā
sauhr̥dyam
anayoḥ
kāritaṃ
tatʰā
mitrabʰedo
'pi
mayā
kāryaḥ
\
mitra
sahasva
yatʰā
sauhr̥dyam
anayoḥ
kāritaṃ+
tatʰā
mitra-bʰedo+
+api
mayā
kāryaḥ
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.