TITUS
Ramayana
Part No. 522
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1 
Halfverse: a    tatas tān vidrutān dr̥ṣṭvā   yakṣāñ śatasahasraśaḥ
   
tatas tān vidrutān dr̥ṣṭvā   yakṣān śata-sahasraśaḥ /
Halfverse: c    
svayam eva dʰanādʰyakṣo   nirjagāma raṇaṃ prati
   
svayam eva dʰana_adʰyakṣo   nirjagāma raṇaṃ prati /1/

Verse: 2 
Halfverse: a    
tatra māṇicāro nāma   yakṣaḥ paramadurjayaḥ
   
tatra māṇi-cāro nāma   yakṣaḥ parama-durjayaḥ /
Halfverse: c    
vr̥to yakṣasahasraiḥ sa   caturbʰiḥ samayodʰayat
   
vr̥to yakṣa-sahasraiḥ sa   caturbʰiḥ samayodʰayat /2/

Verse: 3 
Halfverse: a    
te gadāmusalaprāsaśaktitomaramudgaraiḥ
   
te gadā-musala-prāsa-śakti-tomara-mudgaraiḥ / {Pāda}
Halfverse: c    
abʰigʰnanto raṇe yakṣā   rākṣasān abʰidudruvuḥ
   
abʰigʰnanto raṇe yakṣā   rākṣasān abʰidudruvuḥ /3/

Verse: 4 
Halfverse: a    
tataḥ prahastena tadā   sahasraṃ nihataṃ raṇe
   
tataḥ prahastena tadā   sahasraṃ nihataṃ raṇe /
Halfverse: c    
mahodareṇa gadayā   sahasram aparaṃ hatam
   
mahā_udareṇa gadayā   sahasram aparaṃ hatam /4/

Verse: 5 
Halfverse: a    
kruddʰena ca tadā rāma   mārīcena durātmanā
   
kruddʰena ca tadā rāma   mārīcena durātmanā /
Halfverse: c    
nimeṣāntaramātreṇa   dve sahasre nipātite
   
nimeṣa_antara-mātreṇa   dve sahasre nipātite /5/

Verse: 6 
Halfverse: a    
dʰūmrākṣeṇa samāgamya   māṇibʰadro mahāraṇe
   
dʰūmra_akṣeṇa samāgamya   māṇi-bʰadro mahā-raṇe /
Halfverse: c    
musalenorasi krodʰāt   tāḍito na ca kampitaḥ
   
musalena_urasi krodʰāt   tāḍito na ca kampitaḥ /6/

Verse: 7 
Halfverse: a    
tato gadāṃ samāvidʰya   māṇibʰadreṇa rākṣasaḥ
   
tato gadāṃ samāvidʰya   māṇi-bʰadreṇa rākṣasaḥ /
Halfverse: c    
dʰūmrākṣas tāḍito mūrdʰni   vihvalo nipapāta ha
   
dʰūmra_akṣas tāḍito mūrdʰni   vihvalo nipapāta ha /7/

Verse: 8 
Halfverse: a    
dʰūmrākṣaṃ tāḍitaṃ dr̥ṣṭvā   patitaṃ śoṇitokṣitam
   
dʰūmra_akṣaṃ tāḍitaṃ dr̥ṣṭvā   patitaṃ śoṇita_ukṣitam /
Halfverse: c    
abʰyadʰāvat susaṃkruddʰo   māṇibʰadraṃ daśānanaḥ
   
abʰyadʰāvat susaṃkruddʰo   māṇi-bʰadraṃ daśa_ānanaḥ /8/

Verse: 9 
Halfverse: a    
taṃ kruddʰam abʰidʰāvantaṃ   yugāntāgnim ivottʰitam
   
taṃ kruddʰam abʰidʰāvantaṃ   yuga_anta_agnim iva_uttʰitam /
Halfverse: c    
śaktibʰis tāḍayām āsa   tisr̥bʰir yamapuṃgavaḥ
   
śaktibʰis tāḍayām āsa   tisr̥bʰir yama-puṃgavaḥ /9/

Verse: 10 
Halfverse: a    
tato rākṣasarājena   tāḍito gadayā raṇe
   
tato rākṣasa-rājena   tāḍito gadayā raṇe /
Halfverse: c    
tasya tena prahāreṇa   mukuṭaḥ pārśvam āgataḥ
   
tasya tena prahāreṇa   mukuṭaḥ pārśvam āgataḥ /
Halfverse: e    
tadā prabʰr̥ti yakṣo 'sau   pārśvamaulir iti smr̥taḥ
   
tadā prabʰr̥ti yakṣo_asau   pārśva-maulir iti smr̥taḥ /10/

Verse: 11 
Halfverse: a    
tasmiṃs tu vimukʰe yakṣe   māṇibʰadre mahātmani
   
tasmiṃs tu vimukʰe yakṣe   māṇi-bʰadre mahātmani /
Halfverse: c    
saṃnādaḥ sumahān rāma   tasmiñ śaile vyavardʰata
   
saṃnādaḥ sumahān rāma   tasmin śaile vyavardʰata /11/

Verse: 12 
Halfverse: a    
tato dūrāt pradadr̥śe   dʰanādʰyakṣo gadādʰaraḥ
   
tato dūrāt pradadr̥śe   dʰana_adʰyakṣo gadā-dʰaraḥ /
Halfverse: c    
śukraproṣṭaḥpadābʰyāṃ ca   śaṅkʰapadmasamāvr̥taḥ
   
śukra-proṣṭaḥpadābʰyāṃ ca   śaṅkʰa-padma-samāvr̥taḥ /12/

Verse: 13 
Halfverse: a    
sa dr̥ṣṭvā bʰrātaraṃ saṃkye   śāpād vibʰraṣṭagauravam
   
sa dr̥ṣṭvā bʰrātaraṃ saṃkye   śāpād vibʰraṣṭa-gauravam /
Halfverse: c    
uvāca vacanaṃ dʰīmān   yuktaṃ paitāmaye kule
   
uvāca vacanaṃ dʰīmān   yuktaṃ paitāmaye kule /13/

Verse: 14 
Halfverse: a    
mayā tvaṃ vīryamāṇo 'pi   nāvagaccʰasi durmate
   
mayā tvaṃ vīryamāṇo_api   na_avagaccʰasi durmate /
Halfverse: c    
paścād asya pʰalaṃ prāpya   jñāsyase nirayaṃ gataḥ
   
paścād asya pʰalaṃ prāpya   jñāsyase nirayaṃ gataḥ /14/

Verse: 15 
Halfverse: a    
yo hi mohād viṣaṃ pītvā   nāvagaccʰati mānavaḥ
   
yo hi mohād viṣaṃ pītvā   na_avagaccʰati mānavaḥ /
Halfverse: c    
pariṇāme sa vi mūḍʰo   jānīte karmaṇaḥ pʰalam
   
pariṇāme sa vi mūḍʰo   jānīte karmaṇaḥ pʰalam /15/

Verse: 16 
Halfverse: a    
daivatāni hi nandanti   dʰarmayuktena kena cit
   
daivatāni hi nandanti   dʰarma-yuktena kenacit /
Halfverse: c    
yena tvam īdr̥śaṃ bʰāvaṃ   nītas tac ca na budʰyase
   
yena tvam īdr̥śaṃ bʰāvaṃ   nītas tac ca na budʰyase /16/

Verse: 17 
Halfverse: a    
yo hi mātr̥̄ḥ pitr̥̄n bʰrātr̥̄n   ācaryāṃś cāvamanyate {!}
   
yo hi mātr̥̄ḥ pitr̥̄n bʰrātr̥̄n   ācaryāṃś ca_avamanyate / {!}
Halfverse: c    
sa paśyati pʰalaṃ tasya   pretarājavaśaṃ gataḥ
   
sa paśyati pʰalaṃ tasya   preta-rāja-vaśaṃ gataḥ /17/

Verse: 18 
Halfverse: a    
adʰruve hi śarīre yo   na karoti tapo 'rjanam
   
adʰruve hi śarīre yo   na karoti tapo_arjanam /
Halfverse: c    
sa paścāt tapyate mūḍʰo   mr̥to dr̥ṣṭvātmano gatim
   
sa paścāt tapyate mūḍʰo   mr̥to dr̥ṣṭvā_ātmano gatim /18/

Verse: 19 
Halfverse: a    
kasya cin na hi durbudʰeś   cʰandato jāyate matim
   
kasyacin na hi durbudʰeś   cʰandato jāyate matim /
Halfverse: c    
yādr̥śaṃ kurute karma   tādr̥śaṃ pʰalam aśnute
   
yādr̥śaṃ kurute karma   tādr̥śaṃ pʰalam aśnute /19/

Verse: 20 
Halfverse: a    
buddʰiṃ rūpaṃ balaṃ vittaṃ   putrān māhātmyam eva ca
   
buddʰiṃ rūpaṃ balaṃ vittaṃ   putrān māhātmyam eva ca /
Halfverse: c    
prapnuvanti narāḥ sarvaṃ   svakr̥taiḥ pūrvakarmabʰiḥ
   
prapnuvanti narāḥ sarvaṃ   sva-kr̥taiḥ pūrva-karmabʰiḥ /20/

Verse: 21 
Halfverse: a    
evaṃ nirayagāmī tvaṃ   yasya te matir īdr̥śī
   
evaṃ niraya-gāmī tvaṃ   yasya te matir īdr̥śī /
Halfverse: c    
na tvāṃ samabʰibʰāṣiṣye   durvr̥ttasyaiṣa nirṇayaḥ
   
na tvāṃ samabʰibʰāṣiṣye   durvr̥ttasya_eṣa nirṇayaḥ /21/

Verse: 22 
Halfverse: a    
evam uktvā tatas tena   tasyāmātyāḥ samāhatāḥ
   
evam uktvā tatas tena   tasya_amātyāḥ samāhatāḥ /
Halfverse: c    
mārīcapramukʰāḥ sarve   vimukʰā vipradudruvuḥ
   
mārīca-pramukʰāḥ sarve   vimukʰā vipradudruvuḥ /22/

Verse: 23 
Halfverse: a    
tatas tena daśagrīvo   yakṣendreṇa mahātmanā
   
tatas tena daśagrīvo   yakṣa_indreṇa mahātmanā /
Halfverse: c    
gadayābʰihato mūrdʰni   na ca stʰānād vyakampata
   
gadayā_abʰihato mūrdʰni   na ca stʰānād vyakampata /23/

Verse: 24 
Halfverse: a    
tatas tau rāma nigʰnantāv   anyonyaṃ paramāhave
   
tatas tau rāma nigʰnantāv   anyonyaṃ parama_āhave / {Pāda}
Halfverse: c    
na vihvalau na ca śrāntau   babʰūvatur amarṣaṇaiḥ
   
na vihvalau na ca śrāntau   babʰūvatur amarṣaṇaiḥ /24/

Verse: 25 
Halfverse: a    
āgneyam astraṃ sa tato   mumoca dʰanado raṇe
   
āgneyam astraṃ sa tato   mumoca dʰanado raṇe /
Halfverse: c    
vāruṇena daśagrīvas   tad astraṃ pratyavārayat
   
vāruṇena daśagrīvas   tad astraṃ pratyavārayat /25/

Verse: 26 
Halfverse: a    
tato māyāṃ praviṣṭaḥ sa   rākṣasīṃ rākṣaseśvaraḥ
   
tato māyāṃ praviṣṭaḥ sa   rākṣasīṃ rākṣasa_īśvaraḥ /
Halfverse: c    
jagʰāna mūrdʰni dʰanadaṃ   vyāvidʰya mahatīṃ gadām
   
jagʰāna mūrdʰni dʰanadaṃ   vyāvidʰya mahatīṃ gadām /26/

Verse: 27 
Halfverse: a    
evaṃ sa tenābʰihato   vihvalaḥ śoṇitokṣitaḥ
   
evaṃ sa tena_abʰihato   vihvalaḥ śoṇita_ukṣitaḥ /
Halfverse: c    
kr̥ttamūla ivāśoko   nipapāta dʰanādʰipaḥ
   
kr̥tta-mūla iva_aśoko   nipapāta dʰana_adʰipaḥ /27/

Verse: 28 
Halfverse: a    
tataḥ padmādibʰis tatra   nidʰibʰiḥ sa dʰanādʰipaḥ
   
tataḥ padma_ādibʰis tatra   nidʰibʰiḥ sa dʰana_adʰipaḥ /
Halfverse: c    
nandanaṃ vanam ānīya   dʰanado śvāsitas tadā
   
nandanaṃ vanam ānīya   dʰanado śvāsitas tadā /28/

Verse: 29 
Halfverse: a    
tato nirjitya taṃ rāma   dʰanadaṃ rākṣasādʰipaḥ
   
tato nirjitya taṃ rāma   dʰanadaṃ rākṣasa_adʰipaḥ /
Halfverse: c    
puṣpakaṃ tasya jagrāha   vimānaṃ jayalakṣaṇam
   
puṣpakaṃ tasya jagrāha   vimānaṃ jaya-lakṣaṇam /29/

Verse: 30 
Halfverse: a    
kāñcanastambʰasaṃvītaṃ   vaidūryamaṇitoraṇam
   
kāñcana-stambʰa-saṃvītaṃ   vaidūrya-maṇi-toraṇam /
Halfverse: c    
muktājālapraticcʰannaṃ   sarvakāmapʰaladrumam
   
muktā-jāla-praticcʰannaṃ   sarva-kāma-pʰala-drumam /30/

Verse: 31 
Halfverse: a    
tat tu rājā samāruhya   kāmagaṃ vīryanirjitam
   
tat tu rājā samāruhya   kāmagaṃ vīrya-nirjitam /
Halfverse: c    
jitvā vaiśravaṇaṃ devaṃ   kailāsād avarohata
   
jitvā vaiśravaṇaṃ devaṃ   kailāsād avarohata /31/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.