TITUS
Ramayana
Part No. 522
Chapter: 15
Adhyāya
15
Verse: 1
Halfverse: a
tatas
tān
vidrutān
dr̥ṣṭvā
yakṣāñ
śatasahasraśaḥ
tatas
tān
vidrutān
dr̥ṣṭvā
yakṣān
śata-sahasraśaḥ
/
Halfverse: c
svayam
eva
dʰanādʰyakṣo
nirjagāma
raṇaṃ
prati
svayam
eva
dʰana
_adʰyakṣo
nirjagāma
raṇaṃ
prati
/1/
Verse: 2
Halfverse: a
tatra
māṇicāro
nāma
yakṣaḥ
paramadurjayaḥ
tatra
māṇi-cāro
nāma
yakṣaḥ
parama-durjayaḥ
/
Halfverse: c
vr̥to
yakṣasahasraiḥ
sa
caturbʰiḥ
samayodʰayat
vr̥to
yakṣa-sahasraiḥ
sa
caturbʰiḥ
samayodʰayat
/2/
Verse: 3
Halfverse: a
te
gadāmusalaprāsaśaktitomaramudgaraiḥ
te
gadā-musala-prāsa-śakti-tomara-mudgaraiḥ
/
{Pāda}
Halfverse: c
abʰigʰnanto
raṇe
yakṣā
rākṣasān
abʰidudruvuḥ
abʰigʰnanto
raṇe
yakṣā
rākṣasān
abʰidudruvuḥ
/3/
Verse: 4
Halfverse: a
tataḥ
prahastena
tadā
sahasraṃ
nihataṃ
raṇe
tataḥ
prahastena
tadā
sahasraṃ
nihataṃ
raṇe
/
Halfverse: c
mahodareṇa
gadayā
sahasram
aparaṃ
hatam
mahā
_udareṇa
gadayā
sahasram
aparaṃ
hatam
/4/
Verse: 5
Halfverse: a
kruddʰena
ca
tadā
rāma
mārīcena
durātmanā
kruddʰena
ca
tadā
rāma
mārīcena
durātmanā
/
Halfverse: c
nimeṣāntaramātreṇa
dve
sahasre
nipātite
nimeṣa
_antara-mātreṇa
dve
sahasre
nipātite
/5/
Verse: 6
Halfverse: a
dʰūmrākṣeṇa
samāgamya
māṇibʰadro
mahāraṇe
dʰūmra
_akṣeṇa
samāgamya
māṇi-bʰadro
mahā-raṇe
/
Halfverse: c
musalenorasi
krodʰāt
tāḍito
na
ca
kampitaḥ
musalena
_urasi
krodʰāt
tāḍito
na
ca
kampitaḥ
/6/
Verse: 7
Halfverse: a
tato
gadāṃ
samāvidʰya
māṇibʰadreṇa
rākṣasaḥ
tato
gadāṃ
samāvidʰya
māṇi-bʰadreṇa
rākṣasaḥ
/
Halfverse: c
dʰūmrākṣas
tāḍito
mūrdʰni
vihvalo
nipapāta
ha
dʰūmra
_akṣas
tāḍito
mūrdʰni
vihvalo
nipapāta
ha
/7/
Verse: 8
Halfverse: a
dʰūmrākṣaṃ
tāḍitaṃ
dr̥ṣṭvā
patitaṃ
śoṇitokṣitam
dʰūmra
_akṣaṃ
tāḍitaṃ
dr̥ṣṭvā
patitaṃ
śoṇita
_ukṣitam
/
Halfverse: c
abʰyadʰāvat
susaṃkruddʰo
māṇibʰadraṃ
daśānanaḥ
abʰyadʰāvat
susaṃkruddʰo
māṇi-bʰadraṃ
daśa
_ānanaḥ
/8/
Verse: 9
Halfverse: a
taṃ
kruddʰam
abʰidʰāvantaṃ
yugāntāgnim
ivottʰitam
taṃ
kruddʰam
abʰidʰāvantaṃ
yuga
_anta
_agnim
iva
_uttʰitam
/
Halfverse: c
śaktibʰis
tāḍayām
āsa
tisr̥bʰir
yamapuṃgavaḥ
śaktibʰis
tāḍayām
āsa
tisr̥bʰir
yama-puṃgavaḥ
/9/
Verse: 10
Halfverse: a
tato
rākṣasarājena
tāḍito
gadayā
raṇe
tato
rākṣasa-rājena
tāḍito
gadayā
raṇe
/
Halfverse: c
tasya
tena
prahāreṇa
mukuṭaḥ
pārśvam
āgataḥ
tasya
tena
prahāreṇa
mukuṭaḥ
pārśvam
āgataḥ
/
Halfverse: e
tadā
prabʰr̥ti
yakṣo
'sau
pārśvamaulir
iti
smr̥taḥ
tadā
prabʰr̥ti
yakṣo
_asau
pārśva-maulir
iti
smr̥taḥ
/10/
Verse: 11
Halfverse: a
tasmiṃs
tu
vimukʰe
yakṣe
māṇibʰadre
mahātmani
tasmiṃs
tu
vimukʰe
yakṣe
māṇi-bʰadre
mahātmani
/
Halfverse: c
saṃnādaḥ
sumahān
rāma
tasmiñ
śaile
vyavardʰata
saṃnādaḥ
sumahān
rāma
tasmin
śaile
vyavardʰata
/11/
Verse: 12
Halfverse: a
tato
dūrāt
pradadr̥śe
dʰanādʰyakṣo
gadādʰaraḥ
tato
dūrāt
pradadr̥śe
dʰana
_adʰyakṣo
gadā-dʰaraḥ
/
Halfverse: c
śukraproṣṭaḥpadābʰyāṃ
ca
śaṅkʰapadmasamāvr̥taḥ
śukra-proṣṭaḥpadābʰyāṃ
ca
śaṅkʰa-padma-samāvr̥taḥ
/12/
Verse: 13
Halfverse: a
sa
dr̥ṣṭvā
bʰrātaraṃ
saṃkye
śāpād
vibʰraṣṭagauravam
sa
dr̥ṣṭvā
bʰrātaraṃ
saṃkye
śāpād
vibʰraṣṭa-gauravam
/
Halfverse: c
uvāca
vacanaṃ
dʰīmān
yuktaṃ
paitāmaye
kule
uvāca
vacanaṃ
dʰīmān
yuktaṃ
paitāmaye
kule
/13/
Verse: 14
Halfverse: a
mayā
tvaṃ
vīryamāṇo
'pi
nāvagaccʰasi
durmate
mayā
tvaṃ
vīryamāṇo
_api
na
_avagaccʰasi
durmate
/
Halfverse: c
paścād
asya
pʰalaṃ
prāpya
jñāsyase
nirayaṃ
gataḥ
paścād
asya
pʰalaṃ
prāpya
jñāsyase
nirayaṃ
gataḥ
/14/
Verse: 15
Halfverse: a
yo
hi
mohād
viṣaṃ
pītvā
nāvagaccʰati
mānavaḥ
yo
hi
mohād
viṣaṃ
pītvā
na
_avagaccʰati
mānavaḥ
/
Halfverse: c
pariṇāme
sa
vi
mūḍʰo
jānīte
karmaṇaḥ
pʰalam
pariṇāme
sa
vi
mūḍʰo
jānīte
karmaṇaḥ
pʰalam
/15/
Verse: 16
Halfverse: a
daivatāni
hi
nandanti
dʰarmayuktena
kena
cit
daivatāni
hi
nandanti
dʰarma-yuktena
kenacit
/
Halfverse: c
yena
tvam
īdr̥śaṃ
bʰāvaṃ
nītas
tac
ca
na
budʰyase
yena
tvam
īdr̥śaṃ
bʰāvaṃ
nītas
tac
ca
na
budʰyase
/16/
Verse: 17
Halfverse: a
yo
hi
mātr̥̄ḥ
pitr̥̄n
bʰrātr̥̄n
ācaryāṃś
cāvamanyate
{!}
yo
hi
mātr̥̄ḥ
pitr̥̄n
bʰrātr̥̄n
ācaryāṃś
ca
_avamanyate
/
{!}
Halfverse: c
sa
paśyati
pʰalaṃ
tasya
pretarājavaśaṃ
gataḥ
sa
paśyati
pʰalaṃ
tasya
preta-rāja-vaśaṃ
gataḥ
/17/
Verse: 18
Halfverse: a
adʰruve
hi
śarīre
yo
na
karoti
tapo
'rjanam
adʰruve
hi
śarīre
yo
na
karoti
tapo
_arjanam
/
Halfverse: c
sa
paścāt
tapyate
mūḍʰo
mr̥to
dr̥ṣṭvātmano
gatim
sa
paścāt
tapyate
mūḍʰo
mr̥to
dr̥ṣṭvā
_ātmano
gatim
/18/
Verse: 19
Halfverse: a
kasya
cin
na
hi
durbudʰeś
cʰandato
jāyate
matim
kasyacin
na
hi
durbudʰeś
cʰandato
jāyate
matim
/
Halfverse: c
yādr̥śaṃ
kurute
karma
tādr̥śaṃ
pʰalam
aśnute
yādr̥śaṃ
kurute
karma
tādr̥śaṃ
pʰalam
aśnute
/19/
Verse: 20
Halfverse: a
buddʰiṃ
rūpaṃ
balaṃ
vittaṃ
putrān
māhātmyam
eva
ca
buddʰiṃ
rūpaṃ
balaṃ
vittaṃ
putrān
māhātmyam
eva
ca
/
Halfverse: c
prapnuvanti
narāḥ
sarvaṃ
svakr̥taiḥ
pūrvakarmabʰiḥ
prapnuvanti
narāḥ
sarvaṃ
sva-kr̥taiḥ
pūrva-karmabʰiḥ
/20/
Verse: 21
Halfverse: a
evaṃ
nirayagāmī
tvaṃ
yasya
te
matir
īdr̥śī
evaṃ
niraya-gāmī
tvaṃ
yasya
te
matir
īdr̥śī
/
Halfverse: c
na
tvāṃ
samabʰibʰāṣiṣye
durvr̥ttasyaiṣa
nirṇayaḥ
na
tvāṃ
samabʰibʰāṣiṣye
durvr̥ttasya
_eṣa
nirṇayaḥ
/21/
Verse: 22
Halfverse: a
evam
uktvā
tatas
tena
tasyāmātyāḥ
samāhatāḥ
evam
uktvā
tatas
tena
tasya
_amātyāḥ
samāhatāḥ
/
Halfverse: c
mārīcapramukʰāḥ
sarve
vimukʰā
vipradudruvuḥ
mārīca-pramukʰāḥ
sarve
vimukʰā
vipradudruvuḥ
/22/
Verse: 23
Halfverse: a
tatas
tena
daśagrīvo
yakṣendreṇa
mahātmanā
tatas
tena
daśagrīvo
yakṣa
_indreṇa
mahātmanā
/
Halfverse: c
gadayābʰihato
mūrdʰni
na
ca
stʰānād
vyakampata
gadayā
_abʰihato
mūrdʰni
na
ca
stʰānād
vyakampata
/23/
Verse: 24
Halfverse: a
tatas
tau
rāma
nigʰnantāv
anyonyaṃ
paramāhave
tatas
tau
rāma
nigʰnantāv
anyonyaṃ
parama
_āhave
/
{Pāda}
Halfverse: c
na
vihvalau
na
ca
śrāntau
babʰūvatur
amarṣaṇaiḥ
na
vihvalau
na
ca
śrāntau
babʰūvatur
amarṣaṇaiḥ
/24/
Verse: 25
Halfverse: a
āgneyam
astraṃ
sa
tato
mumoca
dʰanado
raṇe
āgneyam
astraṃ
sa
tato
mumoca
dʰanado
raṇe
/
Halfverse: c
vāruṇena
daśagrīvas
tad
astraṃ
pratyavārayat
vāruṇena
daśagrīvas
tad
astraṃ
pratyavārayat
/25/
Verse: 26
Halfverse: a
tato
māyāṃ
praviṣṭaḥ
sa
rākṣasīṃ
rākṣaseśvaraḥ
tato
māyāṃ
praviṣṭaḥ
sa
rākṣasīṃ
rākṣasa
_īśvaraḥ
/
Halfverse: c
jagʰāna
mūrdʰni
dʰanadaṃ
vyāvidʰya
mahatīṃ
gadām
jagʰāna
mūrdʰni
dʰanadaṃ
vyāvidʰya
mahatīṃ
gadām
/26/
Verse: 27
Halfverse: a
evaṃ
sa
tenābʰihato
vihvalaḥ
śoṇitokṣitaḥ
evaṃ
sa
tena
_abʰihato
vihvalaḥ
śoṇita
_ukṣitaḥ
/
Halfverse: c
kr̥ttamūla
ivāśoko
nipapāta
dʰanādʰipaḥ
kr̥tta-mūla
iva
_aśoko
nipapāta
dʰana
_adʰipaḥ
/27/
Verse: 28
Halfverse: a
tataḥ
padmādibʰis
tatra
nidʰibʰiḥ
sa
dʰanādʰipaḥ
tataḥ
padma
_ādibʰis
tatra
nidʰibʰiḥ
sa
dʰana
_adʰipaḥ
/
Halfverse: c
nandanaṃ
vanam
ānīya
dʰanado
śvāsitas
tadā
nandanaṃ
vanam
ānīya
dʰanado
śvāsitas
tadā
/28/
Verse: 29
Halfverse: a
tato
nirjitya
taṃ
rāma
dʰanadaṃ
rākṣasādʰipaḥ
tato
nirjitya
taṃ
rāma
dʰanadaṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
puṣpakaṃ
tasya
jagrāha
vimānaṃ
jayalakṣaṇam
puṣpakaṃ
tasya
jagrāha
vimānaṃ
jaya-lakṣaṇam
/29/
Verse: 30
Halfverse: a
kāñcanastambʰasaṃvītaṃ
vaidūryamaṇitoraṇam
kāñcana-stambʰa-saṃvītaṃ
vaidūrya-maṇi-toraṇam
/
Halfverse: c
muktājālapraticcʰannaṃ
sarvakāmapʰaladrumam
muktā-jāla-praticcʰannaṃ
sarva-kāma-pʰala-drumam
/30/
Verse: 31
Halfverse: a
tat
tu
rājā
samāruhya
kāmagaṃ
vīryanirjitam
tat
tu
rājā
samāruhya
kāmagaṃ
vīrya-nirjitam
/
Halfverse: c
jitvā
vaiśravaṇaṃ
devaṃ
kailāsād
avarohata
jitvā
vaiśravaṇaṃ
devaṃ
kailāsād
avarohata
/31/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.