TITUS
Ramayana
Part No. 523
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1 
Halfverse: a    sa jitvā bʰrātaraṃ rāma   dʰanadaṃ rākṣasādʰipaḥ
   
sa jitvā bʰrātaraṃ rāma   dʰanadaṃ rākṣasa_adʰipaḥ /
Halfverse: c    
mahāsenaprasūtiṃ tu   yayau śaravaṇaṃ tataḥ
   
mahā-sena-prasūtiṃ tu   yayau śara-vaṇaṃ tataḥ /1/

Verse: 2 
Halfverse: a    
atʰāpaśyad daśagrīvo   raukmaṃ śaravaṇaṃ tadā
   
atʰa_apaśyad daśagrīvo   raukmaṃ śara-vaṇaṃ tadā /
Halfverse: c    
gabʰastijālasaṃvītaṃ   dvitīyam iva bʰāskaram
   
gabʰasti-jāla-saṃvītaṃ   dvitīyam iva bʰāskaram /2/

Verse: 3 
Halfverse: a    
parvataṃ sa samāsādya   kiṃ cid ramyavanāntaram
   
parvataṃ sa samāsādya   kiṃcid ramya-vana_antaram /
Halfverse: c    
apaśyat puṣpakaṃ tatra   rāma viṣṭambʰitaṃ divi
   
apaśyat puṣpakaṃ tatra   rāma viṣṭambʰitaṃ divi /3/

Verse: 4 
Halfverse: a    
viṣṭabdʰaṃ puṣpakaṃ dr̥ṣṭvā   kāmagaṃ hy agamaṃ kr̥tam
   
viṣṭabdʰaṃ puṣpakaṃ dr̥ṣṭvā   kāmagaṃ hy agamaṃ kr̥tam /
Halfverse: c    
rākṣasaś cintayām āsa   sacivais taiḥ samāvr̥taḥ
   
rākṣasaś cintayām āsa   sacivais taiḥ samāvr̥taḥ /4/

Verse: 5 
Halfverse: a    
kim idaṃ yannimittaṃ me   na ca gaccʰati puṣpakam
   
kim idaṃ yan-nimittaṃ me   na ca gaccʰati puṣpakam /
Halfverse: c    
parvatasyoparistʰasya   kasya karma tv idaṃ bʰavet
   
parvatasya_uparistʰasya   kasya karma tv idaṃ bʰavet /5/

Verse: 6 
Halfverse: a    
tato 'bravīd daśagrīvaṃ   mārīco buddʰikovidaḥ
   
tato_abravīd daśagrīvaṃ   mārīco buddʰi-kovidaḥ /
Halfverse: c    
naitan niṣkaraṇaṃ rājan   puṣpako 'yaṃ na gaccʰati
   
na_etan niṣkaraṇaṃ rājan   puṣpako_ayaṃ na gaccʰati /6/

Verse: 7 
Halfverse: a    
tataḥ pārśvam upāgamya   bʰavasyānucaro balī
   
tataḥ pārśvam upāgamya   bʰavasya_anucaro balī /
Halfverse: c    
nandīśvara uvācedaṃ   rākṣasendram aśaṅkitaḥ
   
nandi_īśvara uvāca_idaṃ   rākṣasa_indram aśaṅkitaḥ /7/

Verse: 8 
Halfverse: a    
nivartasva daśagrīva   śaile krīḍati śaṃkaraḥ
   
nivartasva daśagrīva   śaile krīḍati śaṃkaraḥ /8/ {ab only}

Verse: 9 
Halfverse: a    
suparṇanāgayakṣāṇāṃ   daityadānavarakṣasām
   
suparṇa-nāga-yakṣāṇāṃ   daitya-dānava-rakṣasām /
Halfverse: c    
prāṇinām eva sarveṣām   agamyaḥ parvataḥ kr̥taḥ
   
prāṇinām eva sarveṣām   agamyaḥ parvataḥ kr̥taḥ /9/

Verse: 10 
Halfverse: a    
sa roṣāt tāmranayanaḥ   puṣpakād avaruhya ca
   
sa roṣāt tāmra-nayanaḥ   puṣpakād avaruhya ca /
Halfverse: c    
ko 'yaṃ śamraka ity uktvā   śailamūlam upāgamat
   
ko_ayaṃ śamraka ity uktvā   śaila-mūlam upāgamat /10/

Verse: 11 
Halfverse: a    
nandīśvaram atʰāpaśyad   avidūrastʰitaṃ prabʰum
   
nandi_īśvaram atʰa_apaśyad   avidūra-stʰitaṃ prabʰum /
Halfverse: c    
dīptaṃ śūlam avaṣṭabʰya   dvitīyam iva śaṃkaram
   
dīptaṃ śūlam avaṣṭabʰya   dvitīyam iva śaṃkaram /11/

Verse: 12 
Halfverse: a    
sa vānaramukʰaṃ dr̥ṣṭvā   tam avajñāya rākṣasaḥ
   
sa vānara-mukʰaṃ dr̥ṣṭvā   tam avajñāya rākṣasaḥ /
Halfverse: c    
prahāsaṃ mumuce maurkʰyāt   satoya iva toyadaḥ
   
prahāsaṃ mumuce maurkʰyāt   satoya iva toyadaḥ /12/

Verse: 13 
Halfverse: a    
saṃkruddʰo bʰagavān nandī   śaṃkarasyāparā tanuḥ
   
saṃkruddʰo bʰagavān nandī   śaṃkarasya_aparā tanuḥ /
Halfverse: c    
abravīd rākṣasaṃ tatra   daśagrīvam upastʰitam
   
abravīd rākṣasaṃ tatra   daśagrīvam upastʰitam /13/

Verse: 14 
Halfverse: a    
yasmād vānaramūrtiṃ māṃ   dr̥ṣṭvā rākṣasadurmate
   
yasmād vānara-mūrtiṃ māṃ   dr̥ṣṭvā rākṣasa-durmate /
Halfverse: c    
maurkʰyāt tvam avajānīṣe   parihāsaṃ ca muñcasi
   
maurkʰyāt tvam avajānīṣe   parihāsaṃ ca muñcasi /14/

Verse: 15 
Halfverse: a    
tasmān madrūpasaṃyuktā   madvīryasamatejasaḥ
   
tasmān mad-rūpa-saṃyuktā   mad-vīrya-sama-tejasaḥ /
Halfverse: c    
utpatsyante vadʰārtʰaṃ hi   kulasya tava vānarāḥ
   
utpatsyante vadʰa_artʰaṃ hi   kulasya tava vānarāḥ /15/

Verse: 16 
Halfverse: a    
kiṃ tv idānīṃ mayā śakyaṃ   kartuṃ yat tvāṃ niśācara
   
kiṃ tv idānīṃ mayā śakyaṃ   kartuṃ yat tvāṃ niśā-cara /
Halfverse: c    
na hantavyo hatas tvaṃ hi   pūrvam eva svakarmabʰiḥ
   
na hantavyo hatas tvaṃ hi   pūrvam eva sva-karmabʰiḥ /16/

Verse: 17 
Halfverse: a    
acintayitvā sa tadā   nandivākyaṃ niśācaraḥ
   
acintayitvā sa tadā   nandi-vākyaṃ niśā-caraḥ /
Halfverse: c    
parvataṃ taṃ samāsādya   vākyam etad uvāca ha
   
parvataṃ taṃ samāsādya   vākyam etad uvāca ha /17/

Verse: 18 
Halfverse: a    
puṣpakasya gatiś cʰinnā   yatkr̥te mama gaccʰataḥ
   
puṣpakasya gatiś cʰinnā   yat-kr̥te mama gaccʰataḥ /
Halfverse: c    
tad etac cʰailam unmūlaṃ   karomi tava gopate
   
tad etat śailam unmūlaṃ   karomi tava go-pate /18/

Verse: 19 
Halfverse: a    
kena prabʰāvena bʰavas   tatra krīḍati rājavat
   
kena prabʰāvena bʰavas   tatra krīḍati rājavat /
Halfverse: c    
vijñātavyaṃ na jānīṣe   bʰayastʰānam upastʰitam
   
vijñātavyaṃ na jānīṣe   bʰaya-stʰānam upastʰitam /19/

Verse: 20 
Halfverse: a    
evam uktvā tato rājan   bʰujān prakṣipya parvate
   
evam uktvā tato rājan   bʰujān prakṣipya parvate /
Halfverse: c    
tolayām āsa taṃ śailaṃ   samr̥gavyālapādapam
   
tolayām āsa taṃ śailaṃ   samr̥ga-vyāla-pādapam /20/

Verse: 21 
Halfverse: a    
tato rāma mahādevaḥ   prahasan vīkṣya tatkr̥tam
   
tato rāma mahā-devaḥ   prahasan vīkṣya tat-kr̥tam /
Halfverse: c    
pādāṅguṣṭʰena taṃ śailaṃ   pīḍayām āsa līlayā
   
pāda_aṅguṣṭʰena taṃ śailaṃ   pīḍayām āsa līlayā /21/

Verse: 22 
Halfverse: a    
tatas te pīḍitās tasya   śailasyādʰo gatā bʰujāḥ
   
tatas te pīḍitās tasya   śailasya_adʰo gatā bʰujāḥ /
Halfverse: c    
vismitāś cābʰavaṃs tatra   sacivās tasya rakṣasaḥ
   
vismitāś ca_abʰavaṃs tatra   sacivās tasya rakṣasaḥ /22/

Verse: 23 
Halfverse: a    
rakṣasā tena roṣāc ca   bʰujānāṃ pīḍanāt tatʰā
   
rakṣasā tena roṣāc ca   bʰujānāṃ pīḍanāt tatʰā /
Halfverse: c    
mukto virāvaḥ sumahāṃs   trailokyaṃ yena pūritam
   
mukto virāvaḥ sumahāṃs   trailokyaṃ yena pūritam /23/

Verse: 24 
Halfverse: a    
mānuṣāḥ śabdavitrastā   menire lokasaṃkṣayam
   
mānuṣāḥ śabda-vitrastā   menire loka-saṃkṣayam /
Halfverse: c    
devatāś cāpi saṃkṣubdʰāś   calitāḥ sveṣu karmasu
   
devatāś ca_api saṃkṣubdʰāś   calitāḥ sveṣu karmasu /24/

Verse: 25 
Halfverse: a    
tataḥ prīto mahādevaḥ   śailāgre viṣṭʰitas tadā
   
tataḥ prīto mahā-devaḥ   śaila_agre viṣṭʰitas tadā /
Halfverse: c    
muktvā tasya bʰujān rājan   prāha vākyaṃ daśānanam
   
muktvā tasya bʰujān rājan   prāha vākyaṃ daśa_ānanam /25/

Verse: 26 
Halfverse: a    
prīte 'smi tava vīryāc ca   śauṇḍīryāc ca niśācara
   
prīte_asmi tava vīryāc ca   śauṇḍīryāc ca niśā-cara /
Halfverse: c    
ravato vedanā muktaḥ   kʰaraḥ paramadāruṇaḥ
   
ravato vedanā muktaḥ   kʰaraḥ parama-dāruṇaḥ /26/

Verse: 27 
Halfverse: a    
yasmāl lokatrayaṃ tv etad   rāvitaṃ bʰayam āgatam
   
yasmāl loka-trayaṃ tv etad   rāvitaṃ bʰayam āgatam /
Halfverse: c    
tasmāt tvaṃ rāvaṇo nāma   nāmnā tena bʰaviṣyasi
   
tasmāt tvaṃ rāvaṇo nāma   nāmnā tena bʰaviṣyasi /27/

Verse: 28 
Halfverse: a    
devatā mānuṣā yakṣā   ye cānye jagatītale
   
devatā mānuṣā yakṣā   ye ca_anye jagatī-tale /
Halfverse: c    
evaṃ tvām abʰidʰāsyanti   rāvaṇaṃ lokarāvaṇam
   
evaṃ tvām abʰidʰāsyanti   rāvaṇaṃ loka-rāvaṇam /28/

Verse: 29 
Halfverse: a    
gaccʰa paulastʰya visrabdʰaḥ   patʰā yena tvam iccʰasi
   
gaccʰa paulastʰya visrabdʰaḥ   patʰā yena tvam iccʰasi /
Halfverse: c    
mayā tvam abʰyanujñāto   rākṣasādʰipa gamyatām
   
mayā tvam abʰyanujñāto   rākṣasa_adʰipa gamyatām /29/

Verse: 30 
Halfverse: a    
sākṣān maheśvareṇaivaṃ   kr̥tanāmā sa rāvaṇaḥ
   
sākṣān mahā_īśvareṇa_evaṃ   kr̥ta-nāmā sa rāvaṇaḥ /
Halfverse: c    
abʰivādya mahādevaṃ   vimānaṃ tat samāruhat
   
abʰivādya mahā-devaṃ   vimānaṃ tat samāruhat /30/

Verse: 31 
Halfverse: a    
tato mahītale rāma   paricakrāma rāvaṇaḥ
   
tato mahī-tale rāma   paricakrāma rāvaṇaḥ /
Halfverse: c    
kṣatriyān sumahāvīryān   bādʰamānas tatas tataḥ
   
kṣatriyān sumahā-vīryān   bādʰamānas tatas tataḥ /31/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.