TITUS
Ramayana
Part No. 523
Chapter: 16
Adhyāya
16
Verse: 1
Halfverse: a
sa
jitvā
bʰrātaraṃ
rāma
dʰanadaṃ
rākṣasādʰipaḥ
sa
jitvā
bʰrātaraṃ
rāma
dʰanadaṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
mahāsenaprasūtiṃ
tu
yayau
śaravaṇaṃ
tataḥ
mahā-sena-prasūtiṃ
tu
yayau
śara-vaṇaṃ
tataḥ
/1/
Verse: 2
Halfverse: a
atʰāpaśyad
daśagrīvo
raukmaṃ
śaravaṇaṃ
tadā
atʰa
_apaśyad
daśagrīvo
raukmaṃ
śara-vaṇaṃ
tadā
/
Halfverse: c
gabʰastijālasaṃvītaṃ
dvitīyam
iva
bʰāskaram
gabʰasti-jāla-saṃvītaṃ
dvitīyam
iva
bʰāskaram
/2/
Verse: 3
Halfverse: a
parvataṃ
sa
samāsādya
kiṃ
cid
ramyavanāntaram
parvataṃ
sa
samāsādya
kiṃcid
ramya-vana
_antaram
/
Halfverse: c
apaśyat
puṣpakaṃ
tatra
rāma
viṣṭambʰitaṃ
divi
apaśyat
puṣpakaṃ
tatra
rāma
viṣṭambʰitaṃ
divi
/3/
Verse: 4
Halfverse: a
viṣṭabdʰaṃ
puṣpakaṃ
dr̥ṣṭvā
kāmagaṃ
hy
agamaṃ
kr̥tam
viṣṭabdʰaṃ
puṣpakaṃ
dr̥ṣṭvā
kāmagaṃ
hy
agamaṃ
kr̥tam
/
Halfverse: c
rākṣasaś
cintayām
āsa
sacivais
taiḥ
samāvr̥taḥ
rākṣasaś
cintayām
āsa
sacivais
taiḥ
samāvr̥taḥ
/4/
Verse: 5
Halfverse: a
kim
idaṃ
yannimittaṃ
me
na
ca
gaccʰati
puṣpakam
kim
idaṃ
yan-nimittaṃ
me
na
ca
gaccʰati
puṣpakam
/
Halfverse: c
parvatasyoparistʰasya
kasya
karma
tv
idaṃ
bʰavet
parvatasya
_uparistʰasya
kasya
karma
tv
idaṃ
bʰavet
/5/
Verse: 6
Halfverse: a
tato
'bravīd
daśagrīvaṃ
mārīco
buddʰikovidaḥ
tato
_abravīd
daśagrīvaṃ
mārīco
buddʰi-kovidaḥ
/
Halfverse: c
naitan
niṣkaraṇaṃ
rājan
puṣpako
'yaṃ
na
gaccʰati
na
_etan
niṣkaraṇaṃ
rājan
puṣpako
_ayaṃ
na
gaccʰati
/6/
Verse: 7
Halfverse: a
tataḥ
pārśvam
upāgamya
bʰavasyānucaro
balī
tataḥ
pārśvam
upāgamya
bʰavasya
_anucaro
balī
/
Halfverse: c
nandīśvara
uvācedaṃ
rākṣasendram
aśaṅkitaḥ
nandi
_īśvara
uvāca
_idaṃ
rākṣasa
_indram
aśaṅkitaḥ
/7/
Verse: 8
Halfverse: a
nivartasva
daśagrīva
śaile
krīḍati
śaṃkaraḥ
nivartasva
daśagrīva
śaile
krīḍati
śaṃkaraḥ
/8/
{ab
only}
Verse: 9
Halfverse: a
suparṇanāgayakṣāṇāṃ
daityadānavarakṣasām
suparṇa-nāga-yakṣāṇāṃ
daitya-dānava-rakṣasām
/
Halfverse: c
prāṇinām
eva
sarveṣām
agamyaḥ
parvataḥ
kr̥taḥ
prāṇinām
eva
sarveṣām
agamyaḥ
parvataḥ
kr̥taḥ
/9/
Verse: 10
Halfverse: a
sa
roṣāt
tāmranayanaḥ
puṣpakād
avaruhya
ca
sa
roṣāt
tāmra-nayanaḥ
puṣpakād
avaruhya
ca
/
Halfverse: c
ko
'yaṃ
śamraka
ity
uktvā
śailamūlam
upāgamat
ko
_ayaṃ
śamraka
ity
uktvā
śaila-mūlam
upāgamat
/10/
Verse: 11
Halfverse: a
nandīśvaram
atʰāpaśyad
avidūrastʰitaṃ
prabʰum
nandi
_īśvaram
atʰa
_apaśyad
avidūra-stʰitaṃ
prabʰum
/
Halfverse: c
dīptaṃ
śūlam
avaṣṭabʰya
dvitīyam
iva
śaṃkaram
dīptaṃ
śūlam
avaṣṭabʰya
dvitīyam
iva
śaṃkaram
/11/
Verse: 12
Halfverse: a
sa
vānaramukʰaṃ
dr̥ṣṭvā
tam
avajñāya
rākṣasaḥ
sa
vānara-mukʰaṃ
dr̥ṣṭvā
tam
avajñāya
rākṣasaḥ
/
Halfverse: c
prahāsaṃ
mumuce
maurkʰyāt
satoya
iva
toyadaḥ
prahāsaṃ
mumuce
maurkʰyāt
satoya
iva
toyadaḥ
/12/
Verse: 13
Halfverse: a
saṃkruddʰo
bʰagavān
nandī
śaṃkarasyāparā
tanuḥ
saṃkruddʰo
bʰagavān
nandī
śaṃkarasya
_aparā
tanuḥ
/
Halfverse: c
abravīd
rākṣasaṃ
tatra
daśagrīvam
upastʰitam
abravīd
rākṣasaṃ
tatra
daśagrīvam
upastʰitam
/13/
Verse: 14
Halfverse: a
yasmād
vānaramūrtiṃ
māṃ
dr̥ṣṭvā
rākṣasadurmate
yasmād
vānara-mūrtiṃ
māṃ
dr̥ṣṭvā
rākṣasa-durmate
/
Halfverse: c
maurkʰyāt
tvam
avajānīṣe
parihāsaṃ
ca
muñcasi
maurkʰyāt
tvam
avajānīṣe
parihāsaṃ
ca
muñcasi
/14/
Verse: 15
Halfverse: a
tasmān
madrūpasaṃyuktā
madvīryasamatejasaḥ
tasmān
mad-rūpa-saṃyuktā
mad-vīrya-sama-tejasaḥ
/
Halfverse: c
utpatsyante
vadʰārtʰaṃ
hi
kulasya
tava
vānarāḥ
utpatsyante
vadʰa
_artʰaṃ
hi
kulasya
tava
vānarāḥ
/15/
Verse: 16
Halfverse: a
kiṃ
tv
idānīṃ
mayā
śakyaṃ
kartuṃ
yat
tvāṃ
niśācara
kiṃ
tv
idānīṃ
mayā
śakyaṃ
kartuṃ
yat
tvāṃ
niśā-cara
/
Halfverse: c
na
hantavyo
hatas
tvaṃ
hi
pūrvam
eva
svakarmabʰiḥ
na
hantavyo
hatas
tvaṃ
hi
pūrvam
eva
sva-karmabʰiḥ
/16/
Verse: 17
Halfverse: a
acintayitvā
sa
tadā
nandivākyaṃ
niśācaraḥ
acintayitvā
sa
tadā
nandi-vākyaṃ
niśā-caraḥ
/
Halfverse: c
parvataṃ
taṃ
samāsādya
vākyam
etad
uvāca
ha
parvataṃ
taṃ
samāsādya
vākyam
etad
uvāca
ha
/17/
Verse: 18
Halfverse: a
puṣpakasya
gatiś
cʰinnā
yatkr̥te
mama
gaccʰataḥ
puṣpakasya
gatiś
cʰinnā
yat-kr̥te
mama
gaccʰataḥ
/
Halfverse: c
tad
etac
cʰailam
unmūlaṃ
karomi
tava
gopate
tad
etat
śailam
unmūlaṃ
karomi
tava
go-pate
/18/
Verse: 19
Halfverse: a
kena
prabʰāvena
bʰavas
tatra
krīḍati
rājavat
kena
prabʰāvena
bʰavas
tatra
krīḍati
rājavat
/
Halfverse: c
vijñātavyaṃ
na
jānīṣe
bʰayastʰānam
upastʰitam
vijñātavyaṃ
na
jānīṣe
bʰaya-stʰānam
upastʰitam
/19/
Verse: 20
Halfverse: a
evam
uktvā
tato
rājan
bʰujān
prakṣipya
parvate
evam
uktvā
tato
rājan
bʰujān
prakṣipya
parvate
/
Halfverse: c
tolayām
āsa
taṃ
śailaṃ
samr̥gavyālapādapam
tolayām
āsa
taṃ
śailaṃ
samr̥ga-vyāla-pādapam
/20/
Verse: 21
Halfverse: a
tato
rāma
mahādevaḥ
prahasan
vīkṣya
tatkr̥tam
tato
rāma
mahā-devaḥ
prahasan
vīkṣya
tat-kr̥tam
/
Halfverse: c
pādāṅguṣṭʰena
taṃ
śailaṃ
pīḍayām
āsa
līlayā
pāda
_aṅguṣṭʰena
taṃ
śailaṃ
pīḍayām
āsa
līlayā
/21/
Verse: 22
Halfverse: a
tatas
te
pīḍitās
tasya
śailasyādʰo
gatā
bʰujāḥ
tatas
te
pīḍitās
tasya
śailasya
_adʰo
gatā
bʰujāḥ
/
Halfverse: c
vismitāś
cābʰavaṃs
tatra
sacivās
tasya
rakṣasaḥ
vismitāś
ca
_abʰavaṃs
tatra
sacivās
tasya
rakṣasaḥ
/22/
Verse: 23
Halfverse: a
rakṣasā
tena
roṣāc
ca
bʰujānāṃ
pīḍanāt
tatʰā
rakṣasā
tena
roṣāc
ca
bʰujānāṃ
pīḍanāt
tatʰā
/
Halfverse: c
mukto
virāvaḥ
sumahāṃs
trailokyaṃ
yena
pūritam
mukto
virāvaḥ
sumahāṃs
trailokyaṃ
yena
pūritam
/23/
Verse: 24
Halfverse: a
mānuṣāḥ
śabdavitrastā
menire
lokasaṃkṣayam
mānuṣāḥ
śabda-vitrastā
menire
loka-saṃkṣayam
/
Halfverse: c
devatāś
cāpi
saṃkṣubdʰāś
calitāḥ
sveṣu
karmasu
devatāś
ca
_api
saṃkṣubdʰāś
calitāḥ
sveṣu
karmasu
/24/
Verse: 25
Halfverse: a
tataḥ
prīto
mahādevaḥ
śailāgre
viṣṭʰitas
tadā
tataḥ
prīto
mahā-devaḥ
śaila
_agre
viṣṭʰitas
tadā
/
Halfverse: c
muktvā
tasya
bʰujān
rājan
prāha
vākyaṃ
daśānanam
muktvā
tasya
bʰujān
rājan
prāha
vākyaṃ
daśa
_ānanam
/25/
Verse: 26
Halfverse: a
prīte
'smi
tava
vīryāc
ca
śauṇḍīryāc
ca
niśācara
prīte
_asmi
tava
vīryāc
ca
śauṇḍīryāc
ca
niśā-cara
/
Halfverse: c
ravato
vedanā
muktaḥ
kʰaraḥ
paramadāruṇaḥ
ravato
vedanā
muktaḥ
kʰaraḥ
parama-dāruṇaḥ
/26/
Verse: 27
Halfverse: a
yasmāl
lokatrayaṃ
tv
etad
rāvitaṃ
bʰayam
āgatam
yasmāl
loka-trayaṃ
tv
etad
rāvitaṃ
bʰayam
āgatam
/
Halfverse: c
tasmāt
tvaṃ
rāvaṇo
nāma
nāmnā
tena
bʰaviṣyasi
tasmāt
tvaṃ
rāvaṇo
nāma
nāmnā
tena
bʰaviṣyasi
/27/
Verse: 28
Halfverse: a
devatā
mānuṣā
yakṣā
ye
cānye
jagatītale
devatā
mānuṣā
yakṣā
ye
ca
_anye
jagatī-tale
/
Halfverse: c
evaṃ
tvām
abʰidʰāsyanti
rāvaṇaṃ
lokarāvaṇam
evaṃ
tvām
abʰidʰāsyanti
rāvaṇaṃ
loka-rāvaṇam
/28/
Verse: 29
Halfverse: a
gaccʰa
paulastʰya
visrabdʰaḥ
patʰā
yena
tvam
iccʰasi
gaccʰa
paulastʰya
visrabdʰaḥ
patʰā
yena
tvam
iccʰasi
/
Halfverse: c
mayā
tvam
abʰyanujñāto
rākṣasādʰipa
gamyatām
mayā
tvam
abʰyanujñāto
rākṣasa
_adʰipa
gamyatām
/29/
Verse: 30
Halfverse: a
sākṣān
maheśvareṇaivaṃ
kr̥tanāmā
sa
rāvaṇaḥ
sākṣān
mahā
_īśvareṇa
_evaṃ
kr̥ta-nāmā
sa
rāvaṇaḥ
/
Halfverse: c
abʰivādya
mahādevaṃ
vimānaṃ
tat
samāruhat
abʰivādya
mahā-devaṃ
vimānaṃ
tat
samāruhat
/30/
Verse: 31
Halfverse: a
tato
mahītale
rāma
paricakrāma
rāvaṇaḥ
tato
mahī-tale
rāma
paricakrāma
rāvaṇaḥ
/
Halfverse: c
kṣatriyān
sumahāvīryān
bādʰamānas
tatas
tataḥ
kṣatriyān
sumahā-vīryān
bādʰamānas
tatas
tataḥ
/31/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.