TITUS
Ramayana
Part No. 524
Chapter: 17
Adhyāya
17
Verse: 1
Halfverse: a
atʰa
rājan
mahābāhur
vicaran
sa
mahītalam
atʰa
rājan
mahā-bāhur
vicaran
sa
mahī-talam
/
Halfverse: c
himavadvanam
āsādya
paricakrāma
rāvaṇaḥ
himavad-vanam
āsādya
paricakrāma
rāvaṇaḥ
/1/
Verse: 2
Halfverse: a
tatrāpaśyata
vai
kanyāṃ
kr̥ṣṭājinajaṭādʰarām
tatra
_apaśyata
vai
kanyāṃ
kr̥ṣṭa
_ajina-jaṭā-dʰarām
/
Halfverse: c
ārṣeṇa
vidʰinā
yuktāṃ
tapantīṃ
devatām
iva
ārṣeṇa
vidʰinā
yuktāṃ
tapantīṃ
devatām
iva
/2/
Verse: 3
Halfverse: a
sa
dr̥ṣṭvā
rūpasaṃpannāṃ
kanyāṃ
tāṃ
sumahāvratām
sa
dr̥ṣṭvā
rūpa-saṃpannāṃ
kanyāṃ
tāṃ
sumahā-vratām
/
Halfverse: c
kāmamohaparītātmā
papraccʰa
prahasann
iva
kāma-moha-parīta
_ātmā
papraccʰa
prahasann
iva
/3/
Verse: 4
Halfverse: a
kim
idaṃ
vartase
bʰadre
viruddʰaṃ
yauvanasya
te
kim
idaṃ
vartase
bʰadre
viruddʰaṃ
yauvanasya
te
/
Halfverse: c
na
hi
yuktā
tavaitasya
rūpasyeyaṃ
pratikriyā
na
hi
yuktā
tava
_etasya
rūpasya
_iyaṃ
pratikriyā
/4/
Verse: 5
Halfverse: a
kasyāsi
duhitā
bʰadre
ko
vā
bʰartā
tavānagʰe
kasya
_asi
duhitā
bʰadre
ko
vā
bʰartā
tava
_anagʰe
/
Halfverse: c
pr̥ccʰataḥ
śaṃsa
me
śīgʰraṃ
ko
vā
hetus
tapo'rjane
pr̥ccʰataḥ
śaṃsa
me
śīgʰraṃ
ko
vā
hetus
tapo
_arjane
/5/
Verse: 6
Halfverse: a
evam
uktā
tu
sā
kanyā
tenānāryeṇa
rakṣasā
evam
uktā
tu
sā
kanyā
tena
_anāryeṇa
rakṣasā
/
Halfverse: c
abravīd
vidʰivat
kr̥tvā
tasyātitʰyaṃ
tapodʰanā
abravīd
vidʰivat
kr̥tvā
tasya
_ātitʰyaṃ
tapo-dʰanā
/6/
Verse: 7
Halfverse: a
kuśadʰvajo
nāma
pitā
brahmarṣir
mama
dʰārmikaḥ
kuśa-dʰvajo
nāma
pitā
brahma-r̥ṣir
mama
dʰārmikaḥ
/
Halfverse: c
br̥haspatisutaḥ
śrīmān
buddʰyā
tulyo
br̥haspateḥ
br̥haspati-sutaḥ
śrīmān
buddʰyā
tulyo
br̥haspateḥ
/7/
Verse: 8
Halfverse: a
tasyāhaṃ
kurvato
nityaṃ
vedābʰyāsaṃ
mahātmanaḥ
tasya
_ahaṃ
kurvato
nityaṃ
veda
_abʰyāsaṃ
mahātmanaḥ
/
Halfverse: c
saṃbʰūtā
vānmayī
kanyā
nāmnā
vedavatī
smr̥tā
saṃbʰūtā
vānmayī
kanyā
nāmnā
vedavatī
smr̥tā
/8/
Verse: 9
Halfverse: a
tato
devāḥ
sagandʰarvā
yakṣarākṣasapannagāḥ
tato
devāḥ
sagandʰarvā
yakṣa-rākṣasa-pannagāḥ
/
Halfverse: c
te
cāpi
gatvā
pitaraṃ
varaṇaṃ
rocayanti
me
te
ca
_api
gatvā
pitaraṃ
varaṇaṃ
rocayanti
me
/9/
Verse: 10
Halfverse: a
na
ca
māṃ
sa
pitā
tebʰyo
dattavān
rākṣaseśvara
na
ca
māṃ
sa
pitā
tebʰyo
dattavān
rākṣasa
_īśvara
/
Halfverse: c
kāraṇaṃ
tad
vadiṣyāmi
niśāmaya
mahābʰuja
kāraṇaṃ
tad
vadiṣyāmi
niśāmaya
mahā-bʰuja
/10/
Verse: 11
Halfverse: a
pitus
tu
mama
jāmātā
viṣṇuḥ
kila
surottamaḥ
pitus
tu
mama
jāmātā
viṣṇuḥ
kila
sura
_uttamaḥ
/
Halfverse: c
abʰipretas
trilokeśas
tasmān
nānyasya
me
pitāḥ
abʰipretas
triloka
_īśas
tasmān
na
_anyasya
me
pitāḥ
/11/
Verse: 12
Halfverse: a
dātum
iccʰati
dʰarmātmā
tac
cʰrutvā
baladarpitaḥ
dātum
iccʰati
dʰarma
_ātmā
tat
śrutvā
bala-darpitaḥ
/
Halfverse: c
śambʰur
nāma
tato
rājā
daityānāṃ
kupito
'bʰavat
śambʰur
nāma
tato
rājā
daityānāṃ
kupito
_abʰavat
/
Halfverse: e
tena
rātrau
prasupto
me
pitā
pāpena
hiṃsitaḥ
tena
rātrau
prasupto
me
pitā
pāpena
hiṃsitaḥ
/12/
Verse: 13
Halfverse: a
tato
me
jananī
dīnā
tac
cʰarīraṃ
pitur
mama
tato
me
jananī
dīnā
tat
śarīraṃ
pitur
mama
/
Halfverse: c
pariṣvajya
mahābʰāgā
praviṣṭā
dahanaṃ
saha
pariṣvajya
mahā-bʰāgā
praviṣṭā
dahanaṃ
saha
/13/
Verse: 14
Halfverse: a
tato
manoratʰaṃ
satyaṃ
pitur
nārāyaṇaṃ
prati
tato
mano-ratʰaṃ
satyaṃ
pitur
nārāyaṇaṃ
prati
/
Halfverse: c
karomīti
mameccʰā
ca
hr̥daye
sādʰu
viṣṭʰitā
karomi
_iti
mama
_iccʰā
ca
hr̥daye
sādʰu
viṣṭʰitā
/14/
Verse: 15
Halfverse: a
ahaṃ
pretagatasyāpi
kariṣye
kāṅkṣitaṃ
pituḥ
ahaṃ
preta-gatasya
_api
kariṣye
kāṅkṣitaṃ
pituḥ
/
Halfverse: c
iti
pratijñām
āruhya
carāmi
vipulaṃ
tapaḥ
iti
pratijñām
āruhya
carāmi
vipulaṃ
tapaḥ
/15/
Verse: 16
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
mayā
rākṣasapuṃgava
etat
te
sarvam
ākʰyātaṃ
mayā
rākṣasa-puṃgava
/
Halfverse: c
āśritāṃ
viddʰi
māṃ
dʰarmaṃ
nārāyaṇapatīccʰayā
āśritāṃ
viddʰi
māṃ
dʰarmaṃ
nārāyaṇa-pati
_iccʰayā
/16/
Verse: 17
Halfverse: a
vijñātas
tvaṃ
hi
me
rājan
gaccʰa
paulastyanandana
vijñātas
tvaṃ
hi
me
rājan
gaccʰa
paulastya-nandana
/
Halfverse: c
jānāmi
tapasā
sarvaṃ
trailokye
yad
dʰi
vartate
jānāmi
tapasā
sarvaṃ
trailokye
yadd^hi
vartate
/17/
Verse: 18
Halfverse: a
so
'bravīd
rāvaṇas
tatra
tāṃ
kanyāṃ
sumahāvratām
so
_abravīd
rāvaṇas
tatra
tāṃ
kanyāṃ
sumahā-vratām
/
Halfverse: c
avaruhya
vimānāgrāt
kandarpaśarapīḍitaḥ
avaruhya
vimāna
_agrāt
kandarpa-śara-pīḍitaḥ
/18/
Verse: 19
Halfverse: a
avaliptāsi
suśroṇi
yasyās
te
matir
īdr̥śī
avaliptā
_asi
suśroṇi
yasyās
te
matir
īdr̥śī
/
Halfverse: c
vr̥ddʰānāṃ
mr̥gaśāvākṣi
bʰrājate
dʰarmasaṃcayaḥ
vr̥ddʰānāṃ
mr̥ga-śāva
_akṣi
bʰrājate
dʰarma-saṃcayaḥ
/19/
Verse: 20
Halfverse: a
tvaṃ
sarvaguṇasaṃpannā
nārhase
kartum
īdr̥śam
tvaṃ
sarva-guṇa-saṃpannā
na
_arhase
kartum
īdr̥śam
/
Halfverse: c
trailokyasundarī
bʰīru
yauvane
vārdʰakaṃ
vidʰim
trailokya-sundarī
bʰīru
yauvane
vārdʰakaṃ
vidʰim
/20/
Verse: 21
Halfverse: a
kaś
ca
tāvad
asau
yaṃ
tvaṃ
viṣṇur
ity
abʰibʰāṣase
kaś
ca
tāvad
asau
yaṃ
tvaṃ
viṣṇur
ity
abʰibʰāṣase
/
Halfverse: c
vīryeṇa
tapasā
caiva
bʰogena
ca
balena
ca
vīryeṇa
tapasā
caiva
bʰogena
ca
balena
ca
/
Halfverse: e
na
mayāsau
samo
bʰadre
yaṃ
tvaṃ
kāmayase
'ṅgane
na
mayā
_asau
samo
bʰadre
yaṃ
tvaṃ
kāmayase
_aṅgane
/21/
Verse: 22
Halfverse: a
ma
maivam
iti
sā
kanyā
tam
uvāca
niśācaram
ma
mā
_evam
iti
sā
kanyā
tam
uvāca
niśā-caram
/
Halfverse: c
mūrdʰajeṣu
ca
tāṃ
rakṣaḥ
karāgreṇa
parāmr̥śat
mūrdʰajeṣu
ca
tāṃ
rakṣaḥ
kara
_agreṇa
parāmr̥śat
/22/
Verse: 23
Halfverse: a
tato
vedavatī
kruddʰā
keśān
hastena
sāccʰinat
tato
vedavatī
kruddʰā
keśān
hastena
sā
_accʰinat
/
Halfverse: c
uvācāgniṃ
samādʰāya
maraṇāya
kr̥tatvarā
uvāca
_agniṃ
samādʰāya
maraṇāya
kr̥ta-tvarā
/23/
Verse: 24
Halfverse: a
dʰarṣitāyās
tvayānārya
nedānīṃ
mama
jīvitam
dʰarṣitāyās
tvayā
_anārya
na
_idānīṃ
mama
jīvitam
/
Halfverse: c
rakṣas
tasmāt
pravekṣyāmi
paśyatas
te
hutāśanam
rakṣas
tasmāt
pravekṣyāmi
paśyatas
te
huta
_aśanam
/24/
Verse: 25
Halfverse: a
yasmāt
tu
dʰarṣitā
cāham
apāyā
cāpy
anātʰavat
yasmāt
tu
dʰarṣitā
ca
_aham
apāyā
ca
_apy
anātʰavat
/
Halfverse: c
tasmāt
tava
vadʰārtʰaṃ
vai
samutpatsyāmy
ahaṃ
punaḥ
tasmāt
tava
vadʰa
_artʰaṃ
vai
samutpatsyāmy
ahaṃ
punaḥ
/25/
Verse: 26
Halfverse: a
na
hi
śakyaḥ
striyā
pāpa
hantuṃ
tvaṃ
tu
viśeṣataḥ
{!}
na
hi
śakyaḥ
striyā
pāpa
hantuṃ
tvaṃ
tu
viśeṣataḥ
/
{!}
Halfverse: c
śāpe
tvayi
mayotsr̥ṣṭe
tapasaś
ca
vyayo
bʰavet
śāpe
tvayi
mayā
_utsr̥ṣṭe
tapasaś
ca
vyayo
bʰavet
/26/
Verse: 27
Halfverse: a
yadi
tv
asti
mayā
kiṃ
cit
kr̥taṃ
dattaṃ
hutaṃ
tatʰā
yadi
tv
asti
mayā
kiṃcit
kr̥taṃ
dattaṃ
hutaṃ
tatʰā
/
Halfverse: c
tena
hy
ayonijā
sādʰvī
bʰaveyaṃ
dʰarmiṇaḥ
sutā
tena
hy
ayonijā
sādʰvī
bʰaveyaṃ
dʰarmiṇaḥ
sutā
/27/
Verse: 28
Halfverse: a
evam
uktvā
praviṣṭā
sā
jvalantaṃ
vai
hutāśanam
evam
uktvā
praviṣṭā
sā
jvalantaṃ
vai
huta
_aśanam
/
Halfverse: c
papāta
ca
divo
divyā
puṣpavr̥ṣṭiḥ
samantataḥ
papāta
ca
divo
divyā
puṣpa-vr̥ṣṭiḥ
samantataḥ
/28/
Verse: 29
Halfverse: a
pūrvaṃ
krodʰahataḥ
śatrur
yayāsau
nihatas
tvayā
pūrvaṃ
krodʰa-hataḥ
śatrur
yayā
_asau
nihatas
tvayā
/
Halfverse: c
samupāśritya
śailābʰaṃ
tava
vīryam
amānuṣam
samupāśritya
śaila
_ābʰaṃ
tava
vīryam
amānuṣam
/29/
Verse: 30
Halfverse: a
evam
eṣā
mahābʰāgā
martyeṣūtpadyate
punaḥ
evam
eṣā
mahā-bʰāgā
martyeṣu
_utpadyate
punaḥ
/
Halfverse: c
kṣetre
halamukʰagraste
vedyām
agniśikʰopamā
kṣetre
hala-mukʰa-graste
vedyām
agni-śikʰā
_upamā
/30/
Verse: 31
Halfverse: a
eṣā
vedavatī
nāma
pūrvam
āsīt
kr̥te
yuge
eṣā
vedavatī
nāma
pūrvam
āsīt
kr̥te
yuge
/
Halfverse: c
tretāyugam
anuprāpya
vadʰārtʰaṃ
tasya
rakṣasaḥ
tretā-yugam
anuprāpya
vadʰa
_artʰaṃ
tasya
rakṣasaḥ
/
Halfverse: e
sītotpanneti
sītaiṣā
mānuṣaiḥ
punar
ucyate
sītā
_utpannā
_iti
sītā
_eṣā
mānuṣaiḥ
punar
ucyate
/31/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.