TITUS
Ramayana
Part No. 524
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1 
Halfverse: a    atʰa rājan mahābāhur   vicaran sa mahītalam
   
atʰa rājan mahā-bāhur   vicaran sa mahī-talam /
Halfverse: c    
himavadvanam āsādya   paricakrāma rāvaṇaḥ
   
himavad-vanam āsādya   paricakrāma rāvaṇaḥ /1/

Verse: 2 
Halfverse: a    
tatrāpaśyata vai kanyāṃ   kr̥ṣṭājinajaṭādʰarām
   
tatra_apaśyata vai kanyāṃ   kr̥ṣṭa_ajina-jaṭā-dʰarām /
Halfverse: c    
ārṣeṇa vidʰinā yuktāṃ   tapantīṃ devatām iva
   
ārṣeṇa vidʰinā yuktāṃ   tapantīṃ devatām iva /2/

Verse: 3 
Halfverse: a    
sa dr̥ṣṭvā rūpasaṃpannāṃ   kanyāṃ tāṃ sumahāvratām
   
sa dr̥ṣṭvā rūpa-saṃpannāṃ   kanyāṃ tāṃ sumahā-vratām /
Halfverse: c    
kāmamohaparītātmā   papraccʰa prahasann iva
   
kāma-moha-parīta_ātmā   papraccʰa prahasann iva /3/

Verse: 4 
Halfverse: a    
kim idaṃ vartase bʰadre   viruddʰaṃ yauvanasya te
   
kim idaṃ vartase bʰadre   viruddʰaṃ yauvanasya te /
Halfverse: c    
na hi yuktā tavaitasya   rūpasyeyaṃ pratikriyā
   
na hi yuktā tava_etasya   rūpasya_iyaṃ pratikriyā /4/

Verse: 5 
Halfverse: a    
kasyāsi duhitā bʰadre   ko bʰartā tavānagʰe
   
kasya_asi duhitā bʰadre   ko bʰartā tava_anagʰe /
Halfverse: c    
pr̥ccʰataḥ śaṃsa me śīgʰraṃ   ko hetus tapo'rjane
   
pr̥ccʰataḥ śaṃsa me śīgʰraṃ   ko hetus tapo_arjane /5/

Verse: 6 
Halfverse: a    
evam uktā tu kanyā   tenānāryeṇa rakṣasā
   
evam uktā tu kanyā   tena_anāryeṇa rakṣasā /
Halfverse: c    
abravīd vidʰivat kr̥tvā   tasyātitʰyaṃ tapodʰanā
   
abravīd vidʰivat kr̥tvā   tasya_ātitʰyaṃ tapo-dʰanā /6/

Verse: 7 
Halfverse: a    
kuśadʰvajo nāma pitā   brahmarṣir mama dʰārmikaḥ
   
kuśa-dʰvajo nāma pitā   brahma-r̥ṣir mama dʰārmikaḥ /
Halfverse: c    
br̥haspatisutaḥ śrīmān   buddʰyā tulyo br̥haspateḥ
   
br̥haspati-sutaḥ śrīmān   buddʰyā tulyo br̥haspateḥ /7/

Verse: 8 
Halfverse: a    
tasyāhaṃ kurvato nityaṃ   vedābʰyāsaṃ mahātmanaḥ
   
tasya_ahaṃ kurvato nityaṃ   veda_abʰyāsaṃ mahātmanaḥ /
Halfverse: c    
saṃbʰūtā vānmayī kanyā   nāmnā vedavatī smr̥tā
   
saṃbʰūtā vānmayī kanyā   nāmnā vedavatī smr̥tā /8/

Verse: 9 
Halfverse: a    
tato devāḥ sagandʰarvā   yakṣarākṣasapannagāḥ
   
tato devāḥ sagandʰarvā   yakṣa-rākṣasa-pannagāḥ /
Halfverse: c    
te cāpi gatvā pitaraṃ   varaṇaṃ rocayanti me
   
te ca_api gatvā pitaraṃ   varaṇaṃ rocayanti me /9/

Verse: 10 
Halfverse: a    
na ca māṃ sa pitā tebʰyo   dattavān rākṣaseśvara
   
na ca māṃ sa pitā tebʰyo   dattavān rākṣasa_īśvara /
Halfverse: c    
kāraṇaṃ tad vadiṣyāmi   niśāmaya mahābʰuja
   
kāraṇaṃ tad vadiṣyāmi   niśāmaya mahā-bʰuja /10/

Verse: 11 
Halfverse: a    
pitus tu mama jāmātā   viṣṇuḥ kila surottamaḥ
   
pitus tu mama jāmātā   viṣṇuḥ kila sura_uttamaḥ /
Halfverse: c    
abʰipretas trilokeśas   tasmān nānyasya me pitāḥ
   
abʰipretas triloka_īśas   tasmān na_anyasya me pitāḥ /11/

Verse: 12 
Halfverse: a    
dātum iccʰati dʰarmātmā   tac cʰrutvā baladarpitaḥ
   
dātum iccʰati dʰarma_ātmā   tat śrutvā bala-darpitaḥ /
Halfverse: c    
śambʰur nāma tato rājā   daityānāṃ kupito 'bʰavat
   
śambʰur nāma tato rājā   daityānāṃ kupito_abʰavat /
Halfverse: e    
tena rātrau prasupto me   pitā pāpena hiṃsitaḥ
   
tena rātrau prasupto me   pitā pāpena hiṃsitaḥ /12/

Verse: 13 
Halfverse: a    
tato me jananī dīnā   tac cʰarīraṃ pitur mama
   
tato me jananī dīnā   tat śarīraṃ pitur mama /
Halfverse: c    
pariṣvajya mahābʰāgā   praviṣṭā dahanaṃ saha
   
pariṣvajya mahā-bʰāgā   praviṣṭā dahanaṃ saha /13/

Verse: 14 
Halfverse: a    
tato manoratʰaṃ satyaṃ   pitur nārāyaṇaṃ prati
   
tato mano-ratʰaṃ satyaṃ   pitur nārāyaṇaṃ prati /
Halfverse: c    
karomīti mameccʰā ca   hr̥daye sādʰu viṣṭʰitā
   
karomi_iti mama_iccʰā ca   hr̥daye sādʰu viṣṭʰitā /14/

Verse: 15 
Halfverse: a    
ahaṃ pretagatasyāpi   kariṣye kāṅkṣitaṃ pituḥ
   
ahaṃ preta-gatasya_api   kariṣye kāṅkṣitaṃ pituḥ /
Halfverse: c    
iti pratijñām āruhya   carāmi vipulaṃ tapaḥ
   
iti pratijñām āruhya   carāmi vipulaṃ tapaḥ /15/

Verse: 16 
Halfverse: a    
etat te sarvam ākʰyātaṃ   mayā rākṣasapuṃgava
   
etat te sarvam ākʰyātaṃ   mayā rākṣasa-puṃgava /
Halfverse: c    
āśritāṃ viddʰi māṃ dʰarmaṃ   nārāyaṇapatīccʰayā
   
āśritāṃ viddʰi māṃ dʰarmaṃ   nārāyaṇa-pati_iccʰayā /16/

Verse: 17 
Halfverse: a    
vijñātas tvaṃ hi me rājan   gaccʰa paulastyanandana
   
vijñātas tvaṃ hi me rājan   gaccʰa paulastya-nandana /
Halfverse: c    
jānāmi tapasā sarvaṃ   trailokye yad dʰi vartate
   
jānāmi tapasā sarvaṃ   trailokye yadd^hi vartate /17/

Verse: 18 
Halfverse: a    
so 'bravīd rāvaṇas tatra   tāṃ kanyāṃ sumahāvratām
   
so_abravīd rāvaṇas tatra   tāṃ kanyāṃ sumahā-vratām /
Halfverse: c    
avaruhya vimānāgrāt   kandarpaśarapīḍitaḥ
   
avaruhya vimāna_agrāt   kandarpa-śara-pīḍitaḥ /18/

Verse: 19 
Halfverse: a    
avaliptāsi suśroṇi   yasyās te matir īdr̥śī
   
avaliptā_asi suśroṇi   yasyās te matir īdr̥śī /
Halfverse: c    
vr̥ddʰānāṃ mr̥gaśāvākṣi   bʰrājate dʰarmasaṃcayaḥ
   
vr̥ddʰānāṃ mr̥ga-śāva_akṣi   bʰrājate dʰarma-saṃcayaḥ /19/

Verse: 20 
Halfverse: a    
tvaṃ sarvaguṇasaṃpannā   nārhase kartum īdr̥śam
   
tvaṃ sarva-guṇa-saṃpannā   na_arhase kartum īdr̥śam /
Halfverse: c    
trailokyasundarī bʰīru   yauvane vārdʰakaṃ vidʰim
   
trailokya-sundarī bʰīru   yauvane vārdʰakaṃ vidʰim /20/

Verse: 21 
Halfverse: a    
kaś ca tāvad asau yaṃ tvaṃ   viṣṇur ity abʰibʰāṣase
   
kaś ca tāvad asau yaṃ tvaṃ   viṣṇur ity abʰibʰāṣase /
Halfverse: c    
vīryeṇa tapasā caiva   bʰogena ca balena ca
   
vīryeṇa tapasā caiva   bʰogena ca balena ca /
Halfverse: e    
na mayāsau samo bʰadre   yaṃ tvaṃ kāmayase 'ṅgane
   
na mayā_asau samo bʰadre   yaṃ tvaṃ kāmayase_aṅgane /21/

Verse: 22 
Halfverse: a    
ma maivam iti kanyā   tam uvāca niśācaram
   
ma _evam iti kanyā   tam uvāca niśā-caram /
Halfverse: c    
mūrdʰajeṣu ca tāṃ rakṣaḥ   karāgreṇa parāmr̥śat
   
mūrdʰajeṣu ca tāṃ rakṣaḥ   kara_agreṇa parāmr̥śat /22/

Verse: 23 
Halfverse: a    
tato vedavatī kruddʰā   keśān hastena sāccʰinat
   
tato vedavatī kruddʰā   keśān hastena _accʰinat /
Halfverse: c    
uvācāgniṃ samādʰāya   maraṇāya kr̥tatvarā
   
uvāca_agniṃ samādʰāya   maraṇāya kr̥ta-tvarā /23/

Verse: 24 
Halfverse: a    
dʰarṣitāyās tvayānārya   nedānīṃ mama jīvitam
   
dʰarṣitāyās tvayā_anārya   na_idānīṃ mama jīvitam /
Halfverse: c    
rakṣas tasmāt pravekṣyāmi   paśyatas te hutāśanam
   
rakṣas tasmāt pravekṣyāmi   paśyatas te huta_aśanam /24/

Verse: 25 
Halfverse: a    
yasmāt tu dʰarṣitā cāham   apāyā cāpy anātʰavat
   
yasmāt tu dʰarṣitā ca_aham   apāyā ca_apy anātʰavat /
Halfverse: c    
tasmāt tava vadʰārtʰaṃ vai   samutpatsyāmy ahaṃ punaḥ
   
tasmāt tava vadʰa_artʰaṃ vai   samutpatsyāmy ahaṃ punaḥ /25/

Verse: 26 
Halfverse: a    
na hi śakyaḥ striyā pāpa   hantuṃ tvaṃ tu viśeṣataḥ {!}
   
na hi śakyaḥ striyā pāpa   hantuṃ tvaṃ tu viśeṣataḥ / {!}
Halfverse: c    
śāpe tvayi mayotsr̥ṣṭe   tapasaś ca vyayo bʰavet
   
śāpe tvayi mayā_utsr̥ṣṭe   tapasaś ca vyayo bʰavet /26/

Verse: 27 
Halfverse: a    
yadi tv asti mayā kiṃ cit   kr̥taṃ dattaṃ hutaṃ tatʰā
   
yadi tv asti mayā kiṃcit   kr̥taṃ dattaṃ hutaṃ tatʰā /
Halfverse: c    
tena hy ayonijā sādʰvī   bʰaveyaṃ dʰarmiṇaḥ sutā
   
tena hy ayonijā sādʰvī   bʰaveyaṃ dʰarmiṇaḥ sutā /27/

Verse: 28 
Halfverse: a    
evam uktvā praviṣṭā    jvalantaṃ vai hutāśanam
   
evam uktvā praviṣṭā    jvalantaṃ vai huta_aśanam /
Halfverse: c    
papāta ca divo divyā   puṣpavr̥ṣṭiḥ samantataḥ
   
papāta ca divo divyā   puṣpa-vr̥ṣṭiḥ samantataḥ /28/

Verse: 29 
Halfverse: a    
pūrvaṃ krodʰahataḥ śatrur   yayāsau nihatas tvayā
   
pūrvaṃ krodʰa-hataḥ śatrur   yayā_asau nihatas tvayā /
Halfverse: c    
samupāśritya śailābʰaṃ   tava vīryam amānuṣam
   
samupāśritya śaila_ābʰaṃ   tava vīryam amānuṣam /29/

Verse: 30 
Halfverse: a    
evam eṣā mahābʰāgā   martyeṣūtpadyate punaḥ
   
evam eṣā mahā-bʰāgā   martyeṣu_utpadyate punaḥ /
Halfverse: c    
kṣetre halamukʰagraste   vedyām agniśikʰopamā
   
kṣetre hala-mukʰa-graste   vedyām agni-śikʰā_upamā /30/

Verse: 31 
Halfverse: a    
eṣā vedavatī nāma   pūrvam āsīt kr̥te yuge
   
eṣā vedavatī nāma   pūrvam āsīt kr̥te yuge /
Halfverse: c    
tretāyugam anuprāpya   vadʰārtʰaṃ tasya rakṣasaḥ
   
tretā-yugam anuprāpya   vadʰa_artʰaṃ tasya rakṣasaḥ /
Halfverse: e    
sītotpanneti sītaiṣā   mānuṣaiḥ punar ucyate
   
sītā_utpannā_iti sītā_eṣā   mānuṣaiḥ punar ucyate /31/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.