TITUS
Ramayana
Part No. 525
Chapter: 18
Adhyāya
18
Verse: 1
Halfverse: a
praviṣṭāyāaṃ
hutāśaṃ
tu
vedavatyāṃ
sa
rāvaṇaḥ
praviṣṭāyāaṃ
huta
_aśaṃ
tu
vedavatyāṃ
sa
rāvaṇaḥ
/
Halfverse: c
puṣpakaṃ
tat
samāruhya
paricakrāma
medinīm
puṣpakaṃ
tat
samāruhya
paricakrāma
medinīm
/1/
Verse: 2
Halfverse: a
tato
maruttaṃ
nr̥patiṃ
yajantaṃ
saha
daivataiḥ
tato
maruttaṃ
nr̥patiṃ
yajantaṃ
saha
daivataiḥ
/
Halfverse: c
uśīrabījam
āsādya
dadarśa
sa
tu
rākṣasaḥ
uśīra-bījam
āsādya
dadarśa
sa
tu
rākṣasaḥ
/2/
Verse: 3
Halfverse: a
saṃvarto
nāma
brahmarṣir
bʰrātā
sākṣād
br̥haspateḥ
saṃvarto
nāma
brahma-r̥ṣir
bʰrātā
sākṣād
br̥haspateḥ
/
Halfverse: c
yājayām
āsa
dʰarmajñaḥ
sarvair
brahmagaṇair
vr̥taḥ
yājayām
āsa
dʰarmajñaḥ
sarvair
brahma-gaṇair
vr̥taḥ
/3/
Verse: 4
Halfverse: a
dr̥ṣṭvā
devās
tu
tad
rakṣo
varadānena
durjayam
dr̥ṣṭvā
devās
tu
tad
rakṣo
vara-dānena
durjayam
/
Halfverse: c
tāṃ
tāṃ
yoniṃ
samāpannās
tasya
dʰarṣaṇabʰīravaḥ
tāṃ
tāṃ
yoniṃ
samāpannās
tasya
dʰarṣaṇa-bʰīravaḥ
/4/
Verse: 5
Halfverse: a
indro
mayūraḥ
saṃvr̥tto
dʰarmarājas
tu
vāyasaḥ
indro
mayūraḥ
saṃvr̥tto
dʰarma-rājas
tu
vāyasaḥ
/
Halfverse: c
kr̥kalāso
dʰanādʰyakṣo
haṃso
vai
varuṇo
'bʰavat
kr̥kalāso
dʰana
_adʰyakṣo
haṃso
vai
varuṇo
_abʰavat
/5/
Verse: 6
Halfverse: a
taṃ
ca
rājānam
āsādya
rāvaṇo
rākṣasādʰipaḥ
taṃ
ca
rājānam
āsādya
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
prāha
yuddʰaṃ
prayacceti
nirjito
'smīti
vā
vada
prāha
yuddʰaṃ
prayacca
_iti
nirjito
_asmi
_iti
vā
vada
/6/
Verse: 7
Halfverse: a
tato
marutto
nr̥patiḥ
ko
bʰavān
ity
uvāca
tam
tato
marutto
nr̥patiḥ
ko
bʰavān
ity
uvāca
tam
/
Halfverse: c
avahāsaṃ
tato
muktvā
rākṣaso
vākyam
abravīt
avahāsaṃ
tato
muktvā
rākṣaso
vākyam
abravīt
/7/
Verse: 8
Halfverse: a
akutūhalabʰāvena
prīto
'smi
tava
pārtʰiva
akutūhala-bʰāvena
prīto
_asmi
tava
pārtʰiva
/
Halfverse: c
dʰanadasyānujaṃ
yo
māṃ
nāvagaccʰasi
rāvaṇam
dʰanadasya
_anujaṃ
yo
māṃ
na
_avagaccʰasi
rāvaṇam
/8/
Verse: 9
Halfverse: a
triṣu
lokeṣu
kaḥ
so
'sti
yo
na
jānāti
me
balam
triṣu
lokeṣu
kaḥ
so
_asti
yo
na
jānāti
me
balam
/
Halfverse: c
bʰrātaraṃ
yena
nirjitya
vimānam
idam
āhr̥tam
bʰrātaraṃ
yena
nirjitya
vimānam
idam
āhr̥tam
/9/
Verse: 10
Halfverse: a
tato
marutto
nr̥patis
taṃ
rākṣasam
atʰābravīt
tato
marutto
nr̥patis
taṃ
rākṣasam
atʰa
_abravīt
/
Halfverse: c
dʰanyaḥ
kʰalu
bʰavān
yena
jyeṣṭʰo
bʰrātā
raṇe
jitaḥ
dʰanyaḥ
kʰalu
bʰavān
yena
jyeṣṭʰo
bʰrātā
raṇe
jitaḥ
/10/
Verse: 11
Halfverse: a
nādʰarmasahitaṃ
ślāgʰyaṃ
na
lokapratisaṃhitam
na
_adʰarma-sahitaṃ
ślāgʰyaṃ
na
loka-pratisaṃhitam
/
Halfverse: c
karma
daurātmyakaṃ
kr̥tvā
ślāgʰase
bʰrātr̥nirjayāt
karma
daurātmyakaṃ
kr̥tvā
ślāgʰase
bʰrātr̥-nirjayāt
/11/
Verse: 12
Halfverse: a
kiṃ
tvaṃ
prāk
kevalaṃ
dʰarmaṃ
caritvā
labdʰavān
varam
kiṃ
tvaṃ
prāk
kevalaṃ
dʰarmaṃ
caritvā
labdʰavān
varam
/
Halfverse: c
śrutapūrvaṃ
hi
na
mayā
yādr̥śaṃ
bʰāṣase
svayam
śruta-pūrvaṃ
hi
na
mayā
yādr̥śaṃ
bʰāṣase
svayam
/12/
Verse: 13
Halfverse: a
tataḥ
śarāsanaṃ
gr̥hya
sāyakāṃś
ca
sa
pārtʰivaḥ
tataḥ
śara
_āsanaṃ
gr̥hya
sāyakāṃś
ca
sa
pārtʰivaḥ
/
Halfverse: c
raṇāya
niryayau
kruddʰaḥ
saṃvarto
mārgam
āvr̥ṇot
raṇāya
niryayau
kruddʰaḥ
saṃvarto
mārgam
āvr̥ṇot
/13/
Verse: 14
Halfverse: a
so
'bravīt
snehasaṃyuktaṃ
maruttaṃ
taṃ
mahān
r̥ṣiḥ
so
_abravīt
sneha-saṃyuktaṃ
maruttaṃ
taṃ
mahān
r̥ṣiḥ
/
Halfverse: c
śrotavyaṃ
yadi
madvākyaṃ
saṃprahāro
na
te
kṣamaḥ
śrotavyaṃ
yadi
mad-vākyaṃ
saṃprahāro
na
te
kṣamaḥ
/14/
Verse: 15
Halfverse: a
maheśvaram
idaṃ
satram
asamāptaṃ
kulaṃ
dahet
mahā
_īśvaram
idaṃ
satram
asamāptaṃ
kulaṃ
dahet
/
Halfverse: c
dīkṣitasya
kuto
yuddʰaṃ
krūratvaṃ
dīkṣite
kutaḥ
dīkṣitasya
kuto
yuddʰaṃ
krūratvaṃ
dīkṣite
kutaḥ
/15/
Verse: 16
Halfverse: a
saṃśayaś
ca
raṇe
nityaṃ
rākṣasaś
caiṣa
durjayaḥ
saṃśayaś
ca
raṇe
nityaṃ
rākṣasaś
ca
_eṣa
durjayaḥ
/
Halfverse: c
sa
nivr̥tto
guror
vākyān
maruttaḥ
pr̥tʰivīpatiḥ
sa
nivr̥tto
guror
vākyān
maruttaḥ
pr̥tʰivī-patiḥ
/
Halfverse: e
visr̥jya
saśaraṃ
cāpaṃ
svastʰo
makʰamukʰo
'bʰavat
visr̥jya
saśaraṃ
cāpaṃ
svastʰo
makʰa-mukʰo
_abʰavat
/16/
Verse: 17
Halfverse: a
tatas
taṃ
nirjitaṃ
matvā
goṣayām
āsa
vai
śukaḥ
tatas
taṃ
nirjitaṃ
matvā
goṣayām
āsa
vai
śukaḥ
/
Halfverse: c
rāvaṇo
jitavāṃś
ceti
harṣān
nādaṃ
ca
muktavān
rāvaṇo
jitavāṃś
ca
_iti
harṣān
nādaṃ
ca
muktavān
/17/
Verse: 18
Halfverse: a
tān
bʰakṣayitvā
tatrastʰān
maharṣīn
yajñam
āgatān
tān
bʰakṣayitvā
tatrastʰān
maharṣīn
yajñam
āgatān
/
Halfverse: c
vitr̥pto
rudʰirais
teṣāṃ
punaḥ
saṃprayayau
mahīm
vitr̥pto
rudʰirais
teṣāṃ
punaḥ
saṃprayayau
mahīm
/18/
Verse: 19
Halfverse: a
rāvaṇe
tu
gate
devāḥ
sendrāś
caiva
divaukasaḥ
rāvaṇe
tu
gate
devāḥ
sa
_indrāś
caiva
diva
_okasaḥ
/
Halfverse: c
tataḥ
svāṃ
yonim
āsādya
tāni
sattvāny
atʰābruvan
tataḥ
svāṃ
yonim
āsādya
tāni
sattvāny
atʰa
_abruvan
/19/
Verse: 20
Halfverse: a
harṣāt
tadābravīd
indro
mayūraṃ
nīlabarhiṇam
harṣāt
tadā
_abravīd
indro
mayūraṃ
nīla-barhiṇam
/
Halfverse: c
prīto
'smi
tava
dʰarmajña
upakārād
vihaṃgama
prīto
_asmi
tava
dʰarmajña
upakārād
vihaṃ-gama
/20/
Verse: 21
Halfverse: a
mama
netrasahasraṃ
yat
tat
te
varhe
bʰaviṣyati
mama
netra-sahasraṃ
yat
tat
te
varhe
bʰaviṣyati
/
Halfverse: c
varṣamāṇe
mayi
mudaṃ
prāpsyase
prītilakṣaṇam
varṣamāṇe
mayi
mudaṃ
prāpsyase
prīti-lakṣaṇam
/21/
Verse: 22
Halfverse: a
nīlāḥ
kila
purā
barhā
mayūrāṇāṃ
narādʰipa
nīlāḥ
kila
purā
barhā
mayūrāṇāṃ
nara
_adʰipa
/
Halfverse: c
surādʰipād
varaṃ
prāpya
gatāḥ
sarve
vicitratām
sura
_adʰipād
varaṃ
prāpya
gatāḥ
sarve
vicitratām
/22/
Verse: 23
Halfverse: a
dʰarmarājo
'bravīd
rāma
prāgvaṃśe
vāyasaṃ
stʰitam
dʰarma-rājo
_abravīd
rāma
prāg-vaṃśe
vāyasaṃ
stʰitam
/
Halfverse: c
pakṣiṃs
tavāsmi
suprītaḥ
prītasya
ca
vacaḥ
śr̥ṇu
pakṣiṃs
tava
_asmi
suprītaḥ
prītasya
ca
vacaḥ
śr̥ṇu
/23/
Verse: 24
Halfverse: a
yatʰānye
vividʰai
rogaiḥ
pīḍyante
prāṇino
mayā
yatʰā
_anye
vividʰai
rogaiḥ
pīḍyante
prāṇino
mayā
/
Halfverse: c
te
na
te
prabʰaviṣyanti
mayi
prīte
na
saṃśayaḥ
te
na
te
prabʰaviṣyanti
mayi
prīte
na
saṃśayaḥ
/24/
Verse: 25
Halfverse: a
mr̥tyutas
te
bʰayaṃ
nāsti
varān
mama
vihaṃgama
mr̥tyutas
te
bʰayaṃ
na
_asti
varān
mama
vihaṃ-gama
/
Halfverse: c
yāvat
tvāṃ
na
vadʰiṣyanti
narās
tāvad
bʰaviṣyasi
yāvat
tvāṃ
na
vadʰiṣyanti
narās
tāvad
bʰaviṣyasi
/25/
Verse: 26
Halfverse: a
ye
ca
madviṣayastʰās
tu
mānavāḥ
kṣudʰayārditāḥ
ye
ca
mad-viṣayastʰās
tu
mānavāḥ
kṣudʰayā
_arditāḥ
/
Halfverse: c
tvayi
bʰukte
tu
tr̥ptās
te
bʰaviṣyanti
sabāndʰavāḥ
tvayi
bʰukte
tu
tr̥ptās
te
bʰaviṣyanti
sabāndʰavāḥ
/26/
Verse: 27
Halfverse: a
varuṇas
tv
abravīd
dʰaṃsaṃ
gaṅgātoyavicāriṇam
varuṇas
tv
abravīdd^haṃsaṃ
gaṅgā-toya-vicāriṇam
/
Halfverse: c
śrūyatāṃ
prītisaṃyuktaṃ
vacaḥ
patraratʰeśvara
śrūyatāṃ
prīti-saṃyuktaṃ
vacaḥ
patra-ratʰa
_īśvara
/27/
Verse: 28
Halfverse: a
varṇo
manoharaḥ
saumyaś
candramaṇḍalasaṃnibʰaḥ
varṇo
mano-haraḥ
saumyaś
candra-maṇḍala-saṃnibʰaḥ
/
Halfverse: c
bʰaviṣyati
tavodagraḥ
śuklapʰenasamaprabʰaḥ
bʰaviṣyati
tava
_udagraḥ
śukla-pʰena-sama-prabʰaḥ
/28/
Verse: 29
Halfverse: a
maccʰarīraṃ
samāsādya
kānto
nityaṃ
bʰaviṣyasi
mat-śarīraṃ
samāsādya
kānto
nityaṃ
bʰaviṣyasi
/
Halfverse: c
prāpsyase
cātulāṃ
prītim
etan
me
prītilakṣaṇam
prāpsyase
ca
_atulāṃ
prītim
etan
me
prīti-lakṣaṇam
/29/
Verse: 30
Halfverse: a
haṃsānāṃ
hi
purā
rāma
na
varṇaḥ
sarvapāṇḍuraḥ
haṃsānāṃ
hi
purā
rāma
na
varṇaḥ
sarva-pāṇḍuraḥ
/
Halfverse: c
pakṣā
nīlāgrasaṃvītāḥ
kroḍʰāḥ
śaṣpāgranirmalāḥ
pakṣā
nīla
_agra-saṃvītāḥ
kroḍʰāḥ
śaṣpa
_agra-nirmalāḥ
/30/
{!}
Verse: 31
Halfverse: a
atʰābravīd
vaiśvaraṇaḥ
kr̥kalāsaṃ
girau
stʰitam
atʰa
_abravīd
vaiśvaraṇaḥ
kr̥kalāsaṃ
girau
stʰitam
/
Halfverse: c
hairaṇyaṃ
saṃprayaccʰāmi
varṇaṃ
prītis
tavāpy
aham
hairaṇyaṃ
saṃprayaccʰāmi
varṇaṃ
prītis
tava
_apy
aham
/31/
Verse: 32
Halfverse: a
sadravyaṃ
ca
śiro
nityaṃ
bʰaviṣyati
tavākṣayam
sadravyaṃ
ca
śiro
nityaṃ
bʰaviṣyati
tava
_akṣayam
/
Halfverse: c
eṣa
kāñcanako
varṇo
matprītyā
te
bʰaviṣyati
eṣa
kāñcanako
varṇo
mat-prītyā
te
bʰaviṣyati
/32/
Verse: 33
Halfverse: a
evaṃ
dattvā
varāṃs
tebʰyas
tasmin
yajñotsave
surāḥ
evaṃ
dattvā
varāṃs
tebʰyas
tasmin
yajña
_utsave
surāḥ
/
Halfverse: c
nivr̥tte
saha
rājñā
vai
punaḥ
svabʰavanaṃ
gatāḥ
nivr̥tte
saha
rājñā
vai
punaḥ
sva-bʰavanaṃ
gatāḥ
/33/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.