TITUS
Ramayana
Part No. 525
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1 
Halfverse: a    praviṣṭāyāaṃ hutāśaṃ tu   vedavatyāṃ sa rāvaṇaḥ
   
praviṣṭāyāaṃ huta_aśaṃ tu   vedavatyāṃ sa rāvaṇaḥ /
Halfverse: c    
puṣpakaṃ tat samāruhya   paricakrāma medinīm
   
puṣpakaṃ tat samāruhya   paricakrāma medinīm /1/

Verse: 2 
Halfverse: a    
tato maruttaṃ nr̥patiṃ   yajantaṃ saha daivataiḥ
   
tato maruttaṃ nr̥patiṃ   yajantaṃ saha daivataiḥ /
Halfverse: c    
uśīrabījam āsādya   dadarśa sa tu rākṣasaḥ
   
uśīra-bījam āsādya   dadarśa sa tu rākṣasaḥ /2/

Verse: 3 
Halfverse: a    
saṃvarto nāma brahmarṣir   bʰrātā sākṣād br̥haspateḥ
   
saṃvarto nāma brahma-r̥ṣir   bʰrātā sākṣād br̥haspateḥ /
Halfverse: c    
yājayām āsa dʰarmajñaḥ   sarvair brahmagaṇair vr̥taḥ
   
yājayām āsa dʰarmajñaḥ   sarvair brahma-gaṇair vr̥taḥ /3/

Verse: 4 
Halfverse: a    
dr̥ṣṭvā devās tu tad rakṣo   varadānena durjayam
   
dr̥ṣṭvā devās tu tad rakṣo   vara-dānena durjayam /
Halfverse: c    
tāṃ tāṃ yoniṃ samāpannās   tasya dʰarṣaṇabʰīravaḥ
   
tāṃ tāṃ yoniṃ samāpannās   tasya dʰarṣaṇa-bʰīravaḥ /4/

Verse: 5 
Halfverse: a    
indro mayūraḥ saṃvr̥tto   dʰarmarājas tu vāyasaḥ
   
indro mayūraḥ saṃvr̥tto   dʰarma-rājas tu vāyasaḥ /
Halfverse: c    
kr̥kalāso dʰanādʰyakṣo   haṃso vai varuṇo 'bʰavat
   
kr̥kalāso dʰana_adʰyakṣo   haṃso vai varuṇo_abʰavat /5/

Verse: 6 
Halfverse: a    
taṃ ca rājānam āsādya   rāvaṇo rākṣasādʰipaḥ
   
taṃ ca rājānam āsādya   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
prāha yuddʰaṃ prayacceti   nirjito 'smīti vada
   
prāha yuddʰaṃ prayacca_iti   nirjito_asmi_iti vada /6/

Verse: 7 
Halfverse: a    
tato marutto nr̥patiḥ   ko bʰavān ity uvāca tam
   
tato marutto nr̥patiḥ   ko bʰavān ity uvāca tam /
Halfverse: c    
avahāsaṃ tato muktvā   rākṣaso vākyam abravīt
   
avahāsaṃ tato muktvā   rākṣaso vākyam abravīt /7/

Verse: 8 
Halfverse: a    
akutūhalabʰāvena   prīto 'smi tava pārtʰiva
   
akutūhala-bʰāvena   prīto_asmi tava pārtʰiva /
Halfverse: c    
dʰanadasyānujaṃ yo māṃ   nāvagaccʰasi rāvaṇam
   
dʰanadasya_anujaṃ yo māṃ   na_avagaccʰasi rāvaṇam /8/

Verse: 9 
Halfverse: a    
triṣu lokeṣu kaḥ so 'sti   yo na jānāti me balam
   
triṣu lokeṣu kaḥ so_asti   yo na jānāti me balam /
Halfverse: c    
bʰrātaraṃ yena nirjitya   vimānam idam āhr̥tam
   
bʰrātaraṃ yena nirjitya   vimānam idam āhr̥tam /9/

Verse: 10 
Halfverse: a    
tato marutto nr̥patis   taṃ rākṣasam atʰābravīt
   
tato marutto nr̥patis   taṃ rākṣasam atʰa_abravīt /
Halfverse: c    
dʰanyaḥ kʰalu bʰavān yena   jyeṣṭʰo bʰrātā raṇe jitaḥ
   
dʰanyaḥ kʰalu bʰavān yena   jyeṣṭʰo bʰrātā raṇe jitaḥ /10/

Verse: 11 
Halfverse: a    
nādʰarmasahitaṃ ślāgʰyaṃ   na lokapratisaṃhitam
   
na_adʰarma-sahitaṃ ślāgʰyaṃ   na loka-pratisaṃhitam /
Halfverse: c    
karma daurātmyakaṃ kr̥tvā   ślāgʰase bʰrātr̥nirjayāt
   
karma daurātmyakaṃ kr̥tvā   ślāgʰase bʰrātr̥-nirjayāt /11/

Verse: 12 
Halfverse: a    
kiṃ tvaṃ prāk kevalaṃ dʰarmaṃ   caritvā labdʰavān varam
   
kiṃ tvaṃ prāk kevalaṃ dʰarmaṃ   caritvā labdʰavān varam /
Halfverse: c    
śrutapūrvaṃ hi na mayā   yādr̥śaṃ bʰāṣase svayam
   
śruta-pūrvaṃ hi na mayā   yādr̥śaṃ bʰāṣase svayam /12/

Verse: 13 
Halfverse: a    
tataḥ śarāsanaṃ gr̥hya   sāyakāṃś ca sa pārtʰivaḥ
   
tataḥ śara_āsanaṃ gr̥hya   sāyakāṃś ca sa pārtʰivaḥ /
Halfverse: c    
raṇāya niryayau kruddʰaḥ   saṃvarto mārgam āvr̥ṇot
   
raṇāya niryayau kruddʰaḥ   saṃvarto mārgam āvr̥ṇot /13/

Verse: 14 
Halfverse: a    
so 'bravīt snehasaṃyuktaṃ   maruttaṃ taṃ mahān r̥ṣiḥ
   
so_abravīt sneha-saṃyuktaṃ   maruttaṃ taṃ mahān r̥ṣiḥ /
Halfverse: c    
śrotavyaṃ yadi madvākyaṃ   saṃprahāro na te kṣamaḥ
   
śrotavyaṃ yadi mad-vākyaṃ   saṃprahāro na te kṣamaḥ /14/

Verse: 15 
Halfverse: a    
maheśvaram idaṃ satram   asamāptaṃ kulaṃ dahet
   
mahā_īśvaram idaṃ satram   asamāptaṃ kulaṃ dahet /
Halfverse: c    
dīkṣitasya kuto yuddʰaṃ   krūratvaṃ dīkṣite kutaḥ
   
dīkṣitasya kuto yuddʰaṃ   krūratvaṃ dīkṣite kutaḥ /15/

Verse: 16 
Halfverse: a    
saṃśayaś ca raṇe nityaṃ   rākṣasaś caiṣa durjayaḥ
   
saṃśayaś ca raṇe nityaṃ   rākṣasaś ca_eṣa durjayaḥ /
Halfverse: c    
sa nivr̥tto guror vākyān   maruttaḥ pr̥tʰivīpatiḥ
   
sa nivr̥tto guror vākyān   maruttaḥ pr̥tʰivī-patiḥ /
Halfverse: e    
visr̥jya saśaraṃ cāpaṃ   svastʰo makʰamukʰo 'bʰavat
   
visr̥jya saśaraṃ cāpaṃ   svastʰo makʰa-mukʰo_abʰavat /16/

Verse: 17 
Halfverse: a    
tatas taṃ nirjitaṃ matvā   goṣayām āsa vai śukaḥ
   
tatas taṃ nirjitaṃ matvā   goṣayām āsa vai śukaḥ /
Halfverse: c    
rāvaṇo jitavāṃś ceti   harṣān nādaṃ ca muktavān
   
rāvaṇo jitavāṃś ca_iti   harṣān nādaṃ ca muktavān /17/

Verse: 18 
Halfverse: a    
tān bʰakṣayitvā tatrastʰān   maharṣīn yajñam āgatān
   
tān bʰakṣayitvā tatrastʰān   maharṣīn yajñam āgatān /
Halfverse: c    
vitr̥pto rudʰirais teṣāṃ   punaḥ saṃprayayau mahīm
   
vitr̥pto rudʰirais teṣāṃ   punaḥ saṃprayayau mahīm /18/

Verse: 19 
Halfverse: a    
rāvaṇe tu gate devāḥ   sendrāś caiva divaukasaḥ
   
rāvaṇe tu gate devāḥ   sa_indrāś caiva diva_okasaḥ /
Halfverse: c    
tataḥ svāṃ yonim āsādya   tāni sattvāny atʰābruvan
   
tataḥ svāṃ yonim āsādya   tāni sattvāny atʰa_abruvan /19/

Verse: 20 
Halfverse: a    
harṣāt tadābravīd indro   mayūraṃ nīlabarhiṇam
   
harṣāt tadā_abravīd indro   mayūraṃ nīla-barhiṇam /
Halfverse: c    
prīto 'smi tava dʰarmajña   upakārād vihaṃgama
   
prīto_asmi tava dʰarmajña   upakārād vihaṃ-gama /20/

Verse: 21 
Halfverse: a    
mama netrasahasraṃ yat   tat te varhe bʰaviṣyati
   
mama netra-sahasraṃ yat   tat te varhe bʰaviṣyati /
Halfverse: c    
varṣamāṇe mayi mudaṃ   prāpsyase prītilakṣaṇam
   
varṣamāṇe mayi mudaṃ   prāpsyase prīti-lakṣaṇam /21/

Verse: 22 
Halfverse: a    
nīlāḥ kila purā barhā   mayūrāṇāṃ narādʰipa
   
nīlāḥ kila purā barhā   mayūrāṇāṃ nara_adʰipa /
Halfverse: c    
surādʰipād varaṃ prāpya   gatāḥ sarve vicitratām
   
sura_adʰipād varaṃ prāpya   gatāḥ sarve vicitratām /22/

Verse: 23 
Halfverse: a    
dʰarmarājo 'bravīd rāma   prāgvaṃśe vāyasaṃ stʰitam
   
dʰarma-rājo_abravīd rāma   prāg-vaṃśe vāyasaṃ stʰitam /
Halfverse: c    
pakṣiṃs tavāsmi suprītaḥ   prītasya ca vacaḥ śr̥ṇu
   
pakṣiṃs tava_asmi suprītaḥ   prītasya ca vacaḥ śr̥ṇu /23/

Verse: 24 
Halfverse: a    
yatʰānye vividʰai rogaiḥ   pīḍyante prāṇino mayā
   
yatʰā_anye vividʰai rogaiḥ   pīḍyante prāṇino mayā /
Halfverse: c    
te na te prabʰaviṣyanti   mayi prīte na saṃśayaḥ
   
te na te prabʰaviṣyanti   mayi prīte na saṃśayaḥ /24/

Verse: 25 
Halfverse: a    
mr̥tyutas te bʰayaṃ nāsti   varān mama vihaṃgama
   
mr̥tyutas te bʰayaṃ na_asti   varān mama vihaṃ-gama /
Halfverse: c    
yāvat tvāṃ na vadʰiṣyanti   narās tāvad bʰaviṣyasi
   
yāvat tvāṃ na vadʰiṣyanti   narās tāvad bʰaviṣyasi /25/

Verse: 26 
Halfverse: a    
ye ca madviṣayastʰās tu   mānavāḥ kṣudʰayārditāḥ
   
ye ca mad-viṣayastʰās tu   mānavāḥ kṣudʰayā_arditāḥ /
Halfverse: c    
tvayi bʰukte tu tr̥ptās te   bʰaviṣyanti sabāndʰavāḥ
   
tvayi bʰukte tu tr̥ptās te   bʰaviṣyanti sabāndʰavāḥ /26/

Verse: 27 
Halfverse: a    
varuṇas tv abravīd dʰaṃsaṃ   gaṅgātoyavicāriṇam
   
varuṇas tv abravīdd^haṃsaṃ   gaṅgā-toya-vicāriṇam /
Halfverse: c    
śrūyatāṃ prītisaṃyuktaṃ   vacaḥ patraratʰeśvara
   
śrūyatāṃ prīti-saṃyuktaṃ   vacaḥ patra-ratʰa_īśvara /27/

Verse: 28 
Halfverse: a    
varṇo manoharaḥ saumyaś   candramaṇḍalasaṃnibʰaḥ
   
varṇo mano-haraḥ saumyaś   candra-maṇḍala-saṃnibʰaḥ /
Halfverse: c    
bʰaviṣyati tavodagraḥ   śuklapʰenasamaprabʰaḥ
   
bʰaviṣyati tava_udagraḥ   śukla-pʰena-sama-prabʰaḥ /28/

Verse: 29 
Halfverse: a    
maccʰarīraṃ samāsādya   kānto nityaṃ bʰaviṣyasi
   
mat-śarīraṃ samāsādya   kānto nityaṃ bʰaviṣyasi /
Halfverse: c    
prāpsyase cātulāṃ prītim   etan me prītilakṣaṇam
   
prāpsyase ca_atulāṃ prītim   etan me prīti-lakṣaṇam /29/

Verse: 30 
Halfverse: a    
haṃsānāṃ hi purā rāma   na varṇaḥ sarvapāṇḍuraḥ
   
haṃsānāṃ hi purā rāma   na varṇaḥ sarva-pāṇḍuraḥ /
Halfverse: c    
pakṣā nīlāgrasaṃvītāḥ   kroḍʰāḥ śaṣpāgranirmalāḥ
   
pakṣā nīla_agra-saṃvītāḥ   kroḍʰāḥ śaṣpa_agra-nirmalāḥ /30/ {!}

Verse: 31 
Halfverse: a    
atʰābravīd vaiśvaraṇaḥ   kr̥kalāsaṃ girau stʰitam
   
atʰa_abravīd vaiśvaraṇaḥ   kr̥kalāsaṃ girau stʰitam /
Halfverse: c    
hairaṇyaṃ saṃprayaccʰāmi   varṇaṃ prītis tavāpy aham
   
hairaṇyaṃ saṃprayaccʰāmi   varṇaṃ prītis tava_apy aham /31/

Verse: 32 
Halfverse: a    
sadravyaṃ ca śiro nityaṃ   bʰaviṣyati tavākṣayam
   
sadravyaṃ ca śiro nityaṃ   bʰaviṣyati tava_akṣayam /
Halfverse: c    
eṣa kāñcanako varṇo   matprītyā te bʰaviṣyati
   
eṣa kāñcanako varṇo   mat-prītyā te bʰaviṣyati /32/

Verse: 33 
Halfverse: a    
evaṃ dattvā varāṃs tebʰyas   tasmin yajñotsave surāḥ
   
evaṃ dattvā varāṃs tebʰyas   tasmin yajña_utsave surāḥ /
Halfverse: c    
nivr̥tte saha rājñā vai   punaḥ svabʰavanaṃ gatāḥ
   
nivr̥tte saha rājñā vai   punaḥ sva-bʰavanaṃ gatāḥ /33/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.