TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 104
Hymn: 2
Verse: 1
Halfverse: a
yá
ātmadā́
baladā́
yásya
víśva
upā́sate
praśíṣaṃ
yásya
devā́ḥ
/
Halfverse: c
yò3
'syéśe
dvipádo
yáś
cátuṣpadaḥ
kásmai
devā́ya
havíṣā
vidʰema
//1//
Verse: 2
Halfverse: a
yáḥ
prāṇató
nimiṣató
mahitvaíko
rā́jā
jágato
babʰū́va
/
Halfverse: c
yásya
cʰāyā́mŕ̥taṃ
yásya
mr̥tyúḥ
kásmai
devā́ya
havíṣā
vidʰema
//2//
Verse: 3
Halfverse: a
yáṃ
krándasī
ávataś
caskabʰāné
bʰiyásāne
ródasī
áhvayetʰām
/
Halfverse: c
yásyāsaú
pántʰā
rájaso
vimā́naḥ
kásmai
devā́ya
havíṣā
vidʰema
//3//
Verse: 4
Halfverse: a
yásya
dyaúr
urvī́
pr̥tʰivī́
ca
mahī́
yásyādá
urv
àntárikṣam
/
Halfverse: c
yásyāsaú
sū́ro
vítato
mahitvā́
kásmai
devā́ya
havíṣā
vidʰema
//4//
Verse: 5
Halfverse: a
yásya
víśve
himávanto
mahitvā́
samudré
yásya
rasā́m
íd
āhúḥ
/
Halfverse: c
imā́ś
ca
pradíśo
yásya
bāhū́
kásmai
devā́ya
havíṣā
vidʰema
//5//
Verse: 6
Halfverse: a
ā́po
ágre
víśvam
āvan
gárbʰaṃ
dádʰānā
amŕ̥tā
r̥tajñā́ḥ
/
Halfverse: c
yā́su
devī́ṣv
ádʰi
devá
ā́sīt
kásmai
devā́ya
havíṣā
vidʰema
//6//
Verse: 7
Halfverse: a
hiraṇyagarbʰáḥ
sám
avartatā́gre
bʰūtásya
jātáḥ
pátir
éka
āsīt
/
Halfverse: c
sá
dādʰāra
pr̥tʰivī́m
utá
dyā́ṃ
kásmai
devā́ya
havíṣā
vidʰema
//7//
Verse: 8
Halfverse: a
ā́po
vatsáṃ
janáyantīr
gárbʰam
ágre
sám
airayan
/
Halfverse: c
tásyotá
jā́yamānasyólba
āsīd
dʰiraṇyáyaḥ
kásmai
devā́ya
havíṣā
vidʰema
//8//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.