TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 453
Hymn: 10
Verse: 1
Halfverse: a
yád
gāyatré
ádʰi
gāyatrám
ā́hitaṃ
traíṣṭubʰaṃ
vā
traíṣṭubʰān
nirátakṣata
/
Halfverse: c
yád
vā
jágaj
jágaty
ā́hitaṃ
padáṃ
yá
ít
tád
vidús
té
amr̥tatvám
ānuśuḥ
//1//
Verse: 2
Halfverse: a
gāyatréṇa
práti
mimīte
arkám
arkéṇa
sā́ma
traíṣṭubʰena
vākám
/
Halfverse: c
vākéna
vākáṃ
dvipádā
cátuṣpadākṣáreṇa
mimate
saptá
vā́ṇīḥ
//2//
Verse: 3
Halfverse: a
jágatā
síndʰuṃ
divy
àskabʰāyad
ratʰaṃtaré
sū́ryaṃ
páry
apaśyat
/
Halfverse: c
gāyatrásya
samídʰas
tisrá
āhus
táto
mahnā́
prá
ririce
mahitvā́
//3//
Verse: 4
Halfverse: a
úpa
hvaye
sudúgʰāṃ
dʰenúm
etā́ṃ
suhásto
godʰúg
utá
dohad
enām
/
Halfverse: c
śréṣṭʰaṃ
saváṃ
savitā́
sāviṣan
no
'bʰī́ddʰo
gʰarmás
tád
u
ṣú
prá
vocat
//4//
Verse: 5
Halfverse: a
hiṅkr̥ṇvatī́
vasupátnī
vásūnāṃ
vatsám
icʰántī
mánasābʰyā́gāt
/
Halfverse: c
duhā́m
aśvíbʰyāṃ
páyo
agʰnyéyáṃ
sā́
vardʰatāṃ
mahaté
saúbʰagāya
//5//
Verse: 6
Halfverse: a
gaúr
amīmed
abʰí
vatsáṃ
miṣántaṃ
mūrdʰā́naṃ
híṅṅ
akr̥ṇon
mātavā́
u
/
Halfverse: c
sŕ̥kvāṇaṃ
gʰarmám
abʰí
vāvaśānā́
mímāti
māyúṃ
páyate
páyobʰiḥ
//6//
Verse: 7
Halfverse: a
ayáṃ
sá
śiṅkte
yéna
gaúr
abʰívr̥tā
mímāti
mayúṃ
dʰvasánāv
ádʰi
śritā́
/
Halfverse: c
sā́
cittíbʰir
ní
hí
cakā́ra
mártyān
vidyúd
bʰávantī
práti
vavrím
auhata
//7//
Verse: 8
Halfverse: a
anác
cʰaye
turágātu
jīvám
éjad
dʰruváṃ
mádʰya
ā́
pastyā̀nām
/
Halfverse: c
jīvó
mr̥tásya
carati
svadʰā́bʰir
ámartyo
mártyenā
sáyoniḥ
//8//
Verse: 9
Halfverse: a
vidʰúṃ
dadrāṇáṃ
salilásya
pr̥ṣṭʰé
yúvānaṃ
sántaṃ
palitó
jagāra
/
Halfverse: c
devásya
paśya
kā́vyaṃ
mahitvā́dyá
mamā́ra
sá
hyáḥ
sám
āna
//9//
Verse: 10
Halfverse: a
yá
īṃ
cakā́ra
ná
só
asyá
veda
yá
īṃ
dadárśa
hírug
ín
nú
tásmāt
/
Halfverse: c
sá
mātúr
yónā
párivīto
antár
bahuprajā́
nírr̥tir
ā́
viveśa
//10//
{26}
Verse: 11
Halfverse: a
ápaśyaṃ
gopā́m
anipádyamānam
ā́
ca
párā
ca
patʰíbʰiś
cárantam
/
Halfverse: c
sá
sadʰrī́cīḥ
sá
víṣūcīr
vásāna
ā́
varīvarti
bʰúvaneṣv
antáḥ
//11//
Verse: 12
Halfverse: a
dyaúr
naḥ
pitā́
janitā́
nā́bʰir
átra
bándʰur
no
mātā́
pr̥tʰivī́
mahī́yám
/
Halfverse: c
uttānáyoś
camvò3r
yónir
antár
átrā
pitā́
duhitúr
gárbʰam
ā́dʰāt
//12//
Verse: 13
Halfverse: a
pr̥cʰā́mi
tvā
páram
ántaṃ
pr̥tʰivyā́ḥ
pr̥cʰā́mi
vŕ̥ṣṇo
áśvasya
rétaḥ
/
Halfverse: c
pr̥cʰā́mi
víśvasya
bʰúvanasya
nā́bʰiṃ
pr̥cʰā́mi
vācáḥ
paramáṃ
vyòma
//13//
Verse: 14
Halfverse: a
iyáṃ
védiḥ
páro
ántaḥ
pr̥tʰivyā́
ayáṃ
sómo
vŕ̥ṣṇo
áśvasya
rétaḥ
/
Halfverse: c
ayáṃ
yajñó
víśvasya
bʰúvanasya
nā́bʰir
brahmā́yáṃ
vācáḥ
paramáṃ
vyòma
//14//
Verse: 15
Halfverse: a
ná
ví
jānāmi
yád
ivedám
ásmi
niṇyáḥ
sáṃnaddʰo
mánasā
carāmi
/
Halfverse: c
yadā́
mā́gan
pratʰamajā́
r̥tásyā́d
íd
vācó
aśnuve
bʰāgám
asyā́ḥ
//15//
Verse: 16
Halfverse: a
ápāṅ
prā́ṅ
eti
svadʰáyā
gr̥bʰītó
'martyo
mártyenā
sáyoniḥ
/
Halfverse: c
tā́
śáśvantā
viṣūcī́nā
viyántā
ny
ànyáṃ
cikyúr
ná
ní
cikyur
anyám
//16//
Verse: 17
Halfverse: a
saptā́rdʰagarbʰā́
bʰúvanasya
réto
víṣṇos
tiṣṭʰanti
pradíśā
vídʰarmaṇi
/
Halfverse: c
té
dʰītíbʰir
mánasā
té
vipaścítaḥ
paribʰúvaḥ
pári
bʰavanti
viśvátaḥ
//17//
Verse: 18
Halfverse: a
r̥có
akṣáre
paramé
vyòman
yásmin
devā́
ádʰi
víśve
niṣedúḥ
/
Halfverse: c
yás
tán
ná
véda
kím
r̥cā́
kariṣyati
yá
ít
tád
vidús
te
amī́
sám
āsate
//18//
Verse: 19
Halfverse: a
r̥cáḥ
padáṃ
mā́trayā
kalpáyanto
'rdʰarcéna
cakḷpur
víśvam
éjat
/
Halfverse: c
tripā́d
bráhma
pururū́paṃ
ví
taṣṭʰe
téna
jīvanti
pradíśaś
cátasraḥ
//19//
Verse: 20
Halfverse: a
sūyavasā́d
bʰágavatī
hí
bʰūyā́
ádʰā
vayáṃ
bʰágavantaḥ
syāma
/
Halfverse: c
addʰí
tŕ̥ṇam
agʰnye
viśvadā́nīṃ
píba
śuddʰám
udakám
ācárantī
//20//
{27}
Verse: 21
Halfverse: a
gaúr
ín
mimāya
salilā́ni
tákṣatī
ékapadī
dvipádī
sā́
cátuṣpadī
/
Halfverse: c
aṣṭā́padī
návapadī
babʰūvúṣī
sahásrākṣarā
bʰúvanasya
paṅktís
tásyāḥ
samudrā́
ádʰi
ví
kṣaranti
//21//
Verse: 22
Halfverse: a
kr̥ṣṇáṃ
niyā́naṃ
hárayaḥ
suparṇā́
apó
vásānā
dívam
út
patanti
/
Halfverse: c
táṃ
ā́vavr̥trant
sádanād
r̥tásyā́d
íd
gʰr̥téna
pr̥tʰivī́ṃ
vy
ū̀duḥ
//22//
Verse: 23
Halfverse: a
apā́d
eti
pratʰamā́
padvátīnāṃ
kás
tád
vāṃ
mitrāvaruṇā́
ciketa
/
Halfverse: c
gárbʰo
bʰāráṃ
bʰaraty
ā́
cid
asyā
r̥táṃ
píparti
ánr̥taṃ
ní
pāti
//23//
Verse: 24
Halfverse: a
virā́ḍ
vā́g
virā́ṭ
pr̥tʰivī́
virā́ḍ
antárikṣaṃ
virā́ṭ
prajā́patiḥ
/
Halfverse: c
virā́ṇ
mr̥tyúḥ
sādʰyā́nām
adʰirājó
babʰūva
tásya
bʰūtáṃ
bʰávyaṃ
váśe
sá
me
bʰūtáṃ
bʰávyaṃ
váśe
kr̥ṇotu
//24//
Verse: 25
Halfverse: a
śakamáyaṃ
dʰūmám
ārā́d
apaśyaṃ
viṣūvátā
pará
enā́vareṇa
/
Halfverse: c
ukṣā́ṇaṃ
pŕ̥śnim
apacanta
vīrā́s
tā́ni
dʰármāṇi
pratʰamā́ny
āsan
//25//
Verse: 26
Halfverse: a
tráyaḥ
keśína
r̥tutʰā́
ví
cakṣate
saṃvatsaré
vapata
éka
eṣām
/
Halfverse: c
víśvam
anyó
abʰicáṣṭe
śácībʰir
dʰrā́jir
ékasya
dadr̥śe
ná
rūpám
//26//
Verse: 27
Halfverse: a
catvā́ri
vā́k
párimitā
padā́ni
tā́ni
vidur
brāhmaṇā́
yé
manīṣíṇaḥ
/
Halfverse: c
gúhā
trī́ṇi
níhitā
néṅgayanti
turī́yaṃ
vācó
manuṣyā̀
vadanti
//27//
Verse: 28
Halfverse: a
índraṃ
mitráṃ
váruṇam
agním
āhur
átʰo
divyáḥ
sá
suparṇó
garútmān
/
Halfverse: c
ekáṃ
sád
víprā
bahudʰā́
vadanty
agníṃ
yamáṃ
mātariśvānam
āhuḥ
//28//
{28}
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.