TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 562
Hymn: 46
Verse: 1
Halfverse: a
prajā́patiṣ
ṭvā
badʰnāt
pratʰamám
ástr̥taṃ
vīryā̀ya
kám
/
Halfverse: c
tát
te
badʰnāmy
ā́yuṣe
várcasa
ójase
ca
bálāya
cā́str̥tas
tvābʰí
rakṣatu
//1//
Verse: 2
Halfverse: a
ūrdʰvás
tiṣṭʰatu
rákṣann
ápramādam
ástr̥temám
mā́
tvā
dabʰan
paṇáyo
yātudʰā́nāḥ
/
Halfverse: c
índra
iva
dásyūn
áva
dʰūnuṣva
pr̥tanyatáḥ
sárvāṃ
cʰátrūn
ví
ṣahasvā́str̥tas
tvābʰí
rakṣatu
//2//
Verse: 3
Halfverse: a
śatáṃ
ca
na
praháranto
nigʰnánto
ná
tastiré
/
Halfverse: c
tásminn
índraḥ
páry
adatta
cákṣuḥ
prāṇám
átʰo
bálam
ástr̥tas
tvābʰí
rakṣatu
//3//
Verse: 4
Halfverse: a
índrasya
tvā
vármaṇā
pári
dʰāpayāmo
yó
devā́nām
adʰirājó
babʰū́va
/
Halfverse: c
púnas
tvā
devā́ḥ
prá
ṇayantu
sárvé
'str̥tas
tvābʰí
rakṣatu
//4//
Verse: 5
Halfverse: a
asmín
maṇā́v
ékaśataṃ
vīryā̀ṇi
sahásraṃ
prāṇā́
asminn
ástr̥te
/
Halfverse: c
vyāgʰráḥ
śátrūn
abʰí
tiṣṭʰa
sárvān
yás
tvā
pr̥tanyād
ádʰaraḥ
só
astv
ástr̥tas
tvābʰí
rakṣatu
//5//
Verse: 6
Halfverse: a
gʰr̥tā́d
úllupto
mádʰumān
páyasvānt
sahásraprāṇaḥ
śatáyonir
vayodʰā́ḥ
/
Halfverse: c
śambʰū́ś
ca
mayobʰū́ś
córjasvāṃś
ca
páyasvāṃś
cā́str̥tas
tvābʰí
rakṣatu
//6//
Verse: 7
Halfverse: a
yátʰā
tvám
uttaró
'so
asapatnáḥ
sapatnahā́
/
Halfverse: c
sajātā́nām
asad
vaśī́
tátʰā
tvā
savitā́
karad
ástr̥tas
tvābʰí
rakṣatu
//7//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.