TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 755

Hymn: 125 
Verse: 1 
Halfverse: a    ápendra prā́co magʰavann amítrān ápā́pāco abʰibʰūte nudasva /
Halfverse: c    
ápódīco ápa śūrādʰarā́ca uraú yátʰā táva śárman mádema //1//

Verse: 2 
Halfverse: a    
kuvíd aṅgá yávamanto yávaṃ cid yátʰā dā́nty anupūrváṃ viyū́ya /
Halfverse: c    
ihéhaiṣāṃ kr̥ṇuhi bʰójanāni barhíṣo námovr̥ktiṃ jagmúḥ //2//

Verse: 3 
Halfverse: a    
nahí stʰū́ry r̥tutʰā́ yātám asti nótá śrávo vivide saṃgaméṣu /
Halfverse: c    
gavyánta índraṃ sakʰyā́ya víprā aśvāyánto vŕ̥ṣaṇaṃ vājáyantaḥ //3//

Verse: 4 
Halfverse: a    
yuváṃ surā́mam aśvinā námucāv āsuré sácā /
Halfverse: c    
vipipānā́ śubʰas patī índraṃ kármasv āvatam //4//

Verse: 5 
Halfverse: a    
putrám iva pitárāv aśvínobʰéndrāvátʰuḥ kā́vyair daṃsánābʰiḥ /
Halfverse: c    
yát surā́maṃ vy ápibaḥ śácībʰiḥ sárasvatī tvā magʰavann abʰiṣṇak //5//

Verse: 6 
Halfverse: a    
índraḥ sutrā́mā svávām̐ ávobʰiḥ sumr̥ḍīkó bʰavatu viśvávedāḥ /
Halfverse: c    
bā́dʰatāṃ dvéṣo ábʰayaṃ naḥ kr̥ṇotu suvī́ryasya pátayaḥ syāma //6//

Verse: 7 
Halfverse: a    
sutrā́mā svávām̐ índro asmád ārā́c cid dvéṣaḥ sanutár yuyotu /
Halfverse: c    
tásya vayáṃ sumataú yajñíyasyā́pi bʰadré saumanasé syāma //7//




Copyright TITUS Project, Frankfurt a/M, 1.1.2002. No parts of this document may be republished in any form without prior permission by the copyright holder.