TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 2
Previous part

Bhaga: 1 
Prapathaka: 1 
Khanda: 1 
Sentence: a    oṃ brahma ha idam agra āsīt svayaṃbʰv ekam eva
Sentence: b    
tadaikṣata
Sentence: c    
mahad vai yakṣam yad ekam evāsmi
Sentence: d    
hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti
Sentence: f    
tad abʰyaśrāmyad abʰyatapat samatapat
Sentence: g    
tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata
Sentence: h    
tenānandat
Sentence: i    
tad abravīt_
Sentence: j    
mahad vai yakṣaṃ suvedam avidam aham iti
Sentence: k    
tad yad abravīt_
Sentence: l    
mahad vai yakṣaṃ suvedam avidam aham iti
Sentence: m    
tasmāt suvedo 'bʰavat
Sentence: n    
taṃ etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa
Sentence: o    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣaḥ \\ 1 \\

Khanda: 2 
Sentence: a    
sa bʰūyo 'śrāmyad bʰūyo 'tapyad bʰūya ātmānaṃ samatapat
Sentence: b    
tasya śrāntasya taptasya saṃtaptasya sarvebʰyo romagartebʰyaḥ pr̥tʰaksvedadʰārāḥ prāsyandanta
Sentence: c    
tābʰir anandat
Sentence: d    
tad abravīt_
Sentence: f    
ābʰir aham idaṃ sarvaṃ dʰārayiṣyāmi yad idaṃ kiṃ ca_
Sentence: g    
ābʰir aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca_
Sentence: h    
ābʰir aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti
Sentence: i    
tad yad abravīt_
Sentence: j    
ābʰir aham idaṃ sarvaṃ dʰārayiṣyāmi yad idaṃ kiṃ ceti
Sentence: k    
tasmād dʰārā abʰavan_
Sentence: l    
tad dʰārāṇāṃ dʰārātvaṃ yac cāsu dʰriyate
Sentence: m    
tad yad abravīt_
Sentence: n    
ābʰir aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti
Sentence: o    
tasmāj jāyā abʰavan_
Sentence: p    
taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ [ed.: yāc]
Sentence: q    
pun nāma narakam anekaśatatāram_
Sentence: r    
tasmāt trātīti putras
Sentence: s    
tat putrasya putratvam_
Sentence: t    
tad yad abravīt_
Sentence: u    
ābʰir aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti
Sentence: v    
tasmād āpo 'bʰavan_
Sentence: w    
tad apām aptvam
Sentence: x    
āpnoti vai sa sarvān kāmān yān kāmayate \\ 2 \\

Khanda: 3 
Sentence: a    
apaḥ sr̥ṣṭvānvaikṣata
Sentence: b    
tāsu svāṃ chāyām apaśyat
Sentence: c    
tām asyekṣamāṇasya svayaṃ reto 'skandat
Sentence: d    
tad apsu pratyatiṣṭʰat
Sentence: f    
tās tatraivābʰyaśrāmyad abʰyatapat samatapat
Sentence: g    
tāḥ śrāntās taptāḥ saṃtaptāḥ sārdʰam eva retasā dvaidʰam abʰavan_
Sentence: h    
tāsām anyatarā atilavaṇā apeyā asvādvyas
Sentence: i    
aśāntā retaḥ samudraṃ vr̥tvātiṣṭʰan_
Sentence: j    
atʰetarāḥ peyāḥ svādvyaḥ śāntās
Sentence: k    
tās tatraivābʰyaśrāmyad abʰyatapat samatapat
Sentence: l    
tābʰyaḥ śrāntābʰyas taptābʰyaḥ saṃtaptābʰyo yad reta āsīt tad abʰr̥jjyata [ed.: asīt]
Sentence: m    
tasmād bʰr̥guḥ samabʰavat
Sentence: n    
tad bʰr̥gor bʰr̥gutvam_
Sentence: o    
bʰr̥gur iva vai sa sarveṣu lokeṣu bʰāti ya evaṃ veda \\ 3 \\

Khanda: 4 
Sentence: a    
sa bʰr̥guṃ sr̥ṣṭvāntaradʰīyata
Sentence: b    
sa bʰr̥guḥ sr̥ṣṭaḥ prāṅ aijata
Sentence: c    
taṃ vāg anvavadat_
Sentence: d    
vāyo vāya iti
Sentence: f    
sa nyavartata sa dakṣiṇāṃ diśam aijata
Sentence: g    
taṃ vāg anvavadat_
Sentence: h    
mātariśvan mātariśvann iti
Sentence: i    
sa nyavartata sa pratīcīṃ diśam aijata
Sentence: j    
taṃ vāg anvavadat_
Sentence: k    
pavamāna pavamāneti
Sentence: l    
sa nyavartata sa udīcīṃ diśam aijata
Sentence: m    
taṃ vāg anvavadat_
Sentence: n    
vāta vāteti
Sentence: o    
tam abravīt_
Sentence: p    
na nv avidam aham iti
Sentence: q    
na hīti_
Sentence: r    
atʰārvāṅ enam etāsv evāpsv anviccheti
Sentence: s    
tad yad abravīd atʰārvāṅ enam etāsv evāpsv anviccheti tad atʰarvābʰavat
Sentence: t    
tad atʰarvaṇo 'tʰarvatvam_
Sentence: u    
tasya ha etasya bʰagavato 'tʰarvaṇa r̥ṣer yatʰaiva brahmaṇo lomāni yatʰāṅgāni yatʰā prāṇa evam evāsya sarva ātmā samabʰavat
Sentence: v    
tam atʰarvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sr̥ṣṭvā pālayasveti
Sentence: w    
tad yad abravīt prajāpateḥ prajāḥ sr̥ṣṭvā pālayasveti tasmāt prajāpatir abʰavat
Sentence: x    
tat prajāpateḥ prajāpatitvam
Sentence: y    
atʰarvā vai prajāpatiḥ
Sentence: z    
prajāpatir iva vai sa sarveṣu lokeṣu bʰāti ya evaṃ veda \\ 4 \\

Khanda: 5 
Sentence: a    
tam atʰarvāṇam r̥ṣim abʰyaśrāmyad abʰyatapat samatapat
Sentence: b    
tasmāc chrāntāt taptāt saṃtaptād daśatayān atʰarvaṇa r̥ṣīn niramimataikarcān dvyr̥cāṃs tr̥cāṃs caturr̥cān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti [ed.: ṣaḍarcāṃt]
Sentence: c    
tān atʰarvaṇa r̥ṣīn abʰyaśrāmyad abʰyatapat samatapat
Sentence: d    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyo daśatayān ātʰarvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti [ed.: ṣoḍaśāṃt, note also pañcarcānt above]
Sentence: f    
tān atʰarvaṇa r̥ṣīn ātʰarvaṇāṃś cārṣeyān abʰyaśrāmyad abʰyatapat samatapat
Sentence: g    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyo yān mantrān apaśyat sa ātʰarvaṇo vedo 'bʰavat
Sentence: h    
tam ātʰarvaṇaṃ vedam abʰyaśrāmyad abʰyatapat samatapat
Sentence: i    
tasmāc chrāntāt taptāt saṃtaptād om iti mana evordʰvam akṣaram udakrāmat
Sentence: j    
sa ya icchet sarvair etair atʰarvabʰiś cātʰarvaṇaiś ca kurvīyety etayaiva tan mahāvyāhr̥tyā kurvīta
Sentence: k    
sarvair ha asyaitair atʰarvabʰiś cātʰarvaṇaiś ca kr̥taṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etayā mahāvyāhr̥tyā kurute \\ 5 \\

Khanda: 6 
Sentence: a    
sa bʰūyo 'śrāmyad bʰūyo 'tapyad bʰūya ātmānaṃ samatapat
Sentence: b    
sa ātamata eva trīṃl lokān niramimīta pr̥tʰivīm antarikṣaṃ divam iti
Sentence: c    
sa kʰalu pādābʰyām eva pr̥tʰivīṃ nirmamimīta_
Sentence: d    
udarād antarikṣaṃ mūrdʰno divam_
Sentence: f    
sa tāṃs trīṃl lokān abʰyaśrāmyad abʰyatapat samatapat
Sentence: g    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyas trīn devān niramimīta_
Sentence: h    
agniṃ vāyum ādityam iti
Sentence: i    
sa kʰalu pr̥tʰivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam_
Sentence: j    
sa tāṃs trīn devān abʰyaśrāmyad abʰyatapat samatapat
Sentence: k    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyas trīn vedān niramimīta r̥gvedaṃ yajurvedaṃ sāmavedam iti_
Sentence: l    
agner r̥gvedaṃ vāyor yajurvedaṃ ādityāt sāmavedam
Sentence: m    
sa tāṃs trīn vedān abʰyaśrāmyad abʰyatapat samatapat
Sentence: n    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyas tisro mahāvyāhr̥tīr niramimīta bʰūr bʰuvaḥ svar iti
Sentence: o    
bʰūr ity r̥gvedād bʰuva iti yajurvedāt svar iti sāmavedāt
Sentence: p    
sa ya icchet sarvair etais tribʰir vedaiḥ kurvīyety etābʰir eva tan mahāvyāhr̥tibʰiḥ kurvīta
Sentence: q    
sarvair ha asyaitais tribʰir vedaiḥ kr̥taṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etābʰir mahāvyāhr̥tibʰiḥ kurute \\ 6 \\

Khanda: 7 
Sentence: a    
amū retaḥ samudraṃ vr̥tvātiṣṭʰaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta
Sentence: b    
tad yat samavadravanta tasmāt samudra ucyate
Sentence: c    
bʰītā abruvan
Sentence: d    
bʰagavantam eva vayaṃ rājānaṃ vr̥ṇīmaha iti
Sentence: f    
yac ca vr̥tvātiṣṭʰaṃs tad varaṇo 'bʰavat
Sentence: g    
taṃ etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa
Sentence: h    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣaḥ
Sentence: i    
sa samudrād amucyata
Sentence: j    
sa mucyur abʰavat
Sentence: k    
taṃ etaṃ mucyuṃ santaṃ mr̥tyur ity ācakṣate parokṣeṇa
Sentence: l    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣas
Sentence: m    
taṃ varuṇaṃ mr̥tyum abʰyaśrāmyad abʰyatapat samatapat
Sentence: n    
tasya śrāntasya taptasya saṃtaptasya sarvebʰyo 'ṅgebʰyo raso 'kṣarat
Sentence: o    
so 'ṅgaraso 'bʰavat
Sentence: p    
taṃ etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa
Sentence: q    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣaḥ \\ 7 \\

Khanda: 8 
Sentence: a    
tam aṅgirasam r̥ṣim abʰyaśrāmyad abʰyatapat samatapat
Sentence: b    
tasmāc chrāntāt taptāt saṃtaptād viṃśino 'ṅgirasa r̥ṣīn niramimīta
Sentence: c    
tān viṃśino 'ṅgirasa r̥ṣīn abʰyaśrāmyad abʰyatapat samatapat
Sentence: d    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyr̥cāṃs tr̥cāṃś caturr̥cān pañcarcān ṣaḍarcān saptarcān iti
Sentence: f    
tān aṅgirasa r̥ṣīn āṅgirasāṃś cārṣeyān abʰyaśrāmyad abʰyatapat samatapat
Sentence: g    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyo yān mantrān apaśyat sa āṅgiraso vedo 'bʰavat
Sentence: h    
tām āṅgirasaṃ vedam abʰyaśrāmyad abʰyatapat samatapat
Sentence: i    
tasmāc chrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabʰavat
Sentence: j    
sa ya icchet sarvair etair aṅgirobʰiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhr̥tyā kurvīta
Sentence: k    
sarvair ha asyaitair aṅgirobʰiś cāṅgirasaiś ca kr̥taṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etayā mahāvyāhr̥tyā kurute \\ 8 \\

Khanda: 9 
Sentence: a    
sa ūrdʰvo 'tiṣṭʰat
Sentence: b    
sa imāṃl lokān vyaṣṭabʰnāt
Sentence: c    
tasmād aṅgiraso 'dʰīyāna ūrdʰvas tiṣṭʰati
Sentence: d    
tad vrataṃ sa manasā dʰyāyed yad ahaṃ kiṃ ca manasā dʰyāsyāmi tatʰaiva tad bʰaviṣyati [ed.: yed]
Sentence: f    
tad dʰa sma tatʰaiva bʰavati
Sentence: g    
tad apy etad r̥coktam_
Sentence: h    
śreṣṭʰo ha vedas tapaso 'dʰi jāto brahmajyānāṃ kṣitaye saṃbabʰūva \
Sentence: i    
r̥jyad bʰūtaṃ yad asr̥jyatedaṃ niveśanam anr̥ṇaṃ dūram asyeti [ed.: r̥cy r̥gbʰūtaṃ - see note Patyal]
Sentence: j    
etā aṅgirasāṃ jāmayo yan menayaḥ
Sentence: k    
karoti menibʰir vīryaṃ ya evaṃ veda \\ 9 \\

Khanda: 10 
Sentence: a    
sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dʰruvām ūrdʰvām iti
Sentence: b    
tās tatraivābʰyaśrāmyad abʰyatapat samatapat
Sentence: c    
tābʰyaḥ śrāntābʰyas taptābʰyaḥ saṃtaptābʰyaḥ pañca vedān niramimīta
Sentence: d    
sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti
Sentence: f    
sa kʰalu prācyā eva diśaḥ sarpavedaṃ niramimīta
Sentence: g    
dakṣiṇasyāḥ piśācavedam_
Sentence: h    
pratīcyā asuravedam
Sentence: i    
udīcyā itihāsavedam_
Sentence: j    
dʰruvāyāś cordʰvāyāś ca purāṇavedam
Sentence: k    
sa tān pañca vedān abʰyaśrāmyad abʰyatapat samatapat
Sentence: l    
tebʰyaḥ śrāntebʰyas taptebʰyaḥ saṃtaptebʰyaḥ pañca mahāvyāhr̥tīr niramimīta
Sentence: m    
vr̥dʰat karad ruhan mahat tad iti
Sentence: n    
vr̥dʰad iti sarpavedāt
Sentence: o    
karad iti piśācavedāt_
Sentence: p    
ruhad ity asuravedāt_
Sentence: q    
mahad itītihāsavedāt
Sentence: r    
tad iti purāṇavedāt
Sentence: s    
sa ya icchet sarvair etaiḥ pañcabʰir vedaiḥ kurvīyety etābʰir eva tan mahāvyāhr̥tibʰiḥ kurvīta
Sentence: t    
sarvair ha asyaitaiḥ pañcabʰir vedaiḥ kr̥taṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etābʰir mahāvyāhr̥tibʰiḥ kurute \\ 10 \\

Khanda: 11 
Sentence: a    
sa āvataś ca parāvataś cānvaikṣata
Sentence: b    
tās tatraivābʰyaśrāmyad abʰyatapat samatapat
Sentence: c    
tābʰyaḥ śrāntābʰyas taptābʰyaḥ saṃtaptābʰyaḥ śam ity ūrdʰvam akṣaram udakrāmat
Sentence: d    
sa ya icchet sarvābʰir etābʰir āvadbʰiś ca parāvadbʰiś ca kurvīyety etayaivā tan mahāvyāhr̥tyā kurvīta
Sentence: f    
sarvābʰir ha asyaitābʰir āvadbʰiś ca parāvadbʰiś ca kr̥taṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etayā mahāvyāhr̥tyā kurute \\ 11 \\

Khanda: 12 
Sentence: a    
sa bʰūyo 'śrāmyad bʰūyo 'tapyad bʰūya ātmānaṃ samatapat
Sentence: b    
sa manasa eva candramasaṃ niramimīta
Sentence: c    
nakʰebʰyo nakṣatrāṇi
Sentence: d    
lomabʰya oṣadʰivanaspatīn_
Sentence: f    
kṣudrebʰyaḥ prāṇebʰyo 'nyān bahūn devān_
Sentence: g    
sa bʰūyo 'śrāmyad bʰūyo 'tapyad bʰūya ātmānaṃ samatapat
Sentence: h    
sa etaṃ trivr̥taṃ saptatantum ekaviṃśatisaṃstʰaṃ yajñam apaśyat [ed. ekaviśatisaṃstʰaṃ]
Sentence: i    
tad apy etad r̥coktam
Sentence: j    
<agnir yajñaṃ trivr̥taṃ saptatantum [Link to avpPS 5.28.1c]> iti_
Sentence: k    
atʰāpy eṣa prākrīḍitaḥ ślokaḥ pratyabʰivadati
Sentence: l    
sapta sutyāḥ sapta ca pākayajñā iti \\ 12 \\

Khanda: 13 
Sentence: a    
tam āharat
Sentence: b    
tenāyajata
Sentence: c    
tasyāgnir hotāsīt_
Sentence: d    
vāyur adʰvaryuḥ
Sentence: f    
sūrya udgātā
Sentence: g    
candramā brahmā
Sentence: h    
parjanyaḥ sadasyaḥ_
Sentence: i    
oṣadʰivanaspatayaś camasādʰvaryavaḥ_
Sentence: j    
viśve devā hotrakāḥ_
Sentence: k    
atʰarvāṅgiraso goptāras
Sentence: l    
taṃ ha smaitam evaṃvidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abʰivrajanti
Sentence: m    
no 'yaṃ gʰarma udyataḥ pramattānām amr̥tāḥ prajāḥ pradʰākṣīd iti
Sentence: n    
tān etān parirakṣakānt sadaḥprasarpakān ity ācakṣate dakṣiṇāsamr̥ddʰān_
Sentence: o    
tad u ha smāha prajāpatiḥ_
Sentence: p    
yad vai yajñe 'kuśalā r̥tvijo bʰavanty acaritino brahmacaryam aparāgyā
Sentence: q    
tad vai yajñasya viriṣṭam ity ācakṣate
Sentence: r    
yajñasya viriṣṭam anu yajamāno viriṣyate
Sentence: s    
yajamānasya viriṣṭam anv r̥tvijo viriṣyante_
Sentence: t    
r̥tvijāṃ viriṣṭam anu dakṣiṇā viriṣyante
Sentence: u    
dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubʰir viriṣyate
Sentence: v    
putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate
Sentence: w    
svargasya lokasya viriṣṭam anu tasyārdʰasya yogakṣemo viris.yate yasminn ardʰe yajanta iti brāhmaṇam \\ 13 \\

Khanda: 14 
Sentence: a    
taṃ ha smaitam evaṃvidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī yajñaviriṣṭino vety upādʰāveran
Sentence: b    
namas te astu bʰagavan
Sentence: c    
yajñasya no viriṣṭaṃ sandʰehīti
Sentence: d    
tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādʰāya śāntyudakaṃ kr̥tvā pr̥tʰivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati
Sentence: e    
triḥ kārayamānam ācāmayati ca saṃprokṣati ca
Sentence: f    
yajñavāstu va samprokṣati_
Sentence: g    
atʰāpi vedānāṃ rasena yajñasya viriṣṭaṃ sandʰīyate
Sentence: h    
tad yatʰā lavaṇena suvarṇaṃ saṃdadʰyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdʰīyate
Sentence: i    
yajñasya saṃdʰitim anu yajamānaḥ saṃdʰīyate [ed. saṃgʰīyate]
Sentence: j    
yajamānasya saṃdʰitim anv r̥tvijaḥ saṃdʰīyante_
Sentence: k    
r̥tvijāṃ saṃdʰitim anu dakṣiṇāḥ saṃdʰīyante
Sentence: l    
dakṣiṇānāṃ saṃdʰitim anu yajamānaḥ putrapaśubʰiḥ saṃdʰīyate
Sentence: m    
putrapaśūnāṃ saṃdʰitim anu yajamānaḥ svargeṇa lokena saṃdʰīyate
Sentence: n    
svargasya lokasya saṃdʰitim anu tasyārdʰasya yogakṣemaḥ saṃdʰīyate yasminn ardʰe yajanta iti brāhmaṇam \\ 14 \\

Khanda: 15 
Sentence: a    
tad u ha smāhātʰarvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya canārtir bʰavati na ca yajñaviṣkandʰam upayāty apahanti punarmr̥tyum apātyeti punārājātiṃ kāmacāro 'sya sarveṣu lokeṣu bʰāti ya evaṃ veda yaś caivaṃvidvān brahmā bʰavati yasya caivaṃvidvān brahmā dakṣiṇataḥ sado 'dʰyāste yasya caivaṃvidvān brahmā dakṣiṇata udaṅmukʰa āsīno yajña ājyāhutīr juhotīti brāhmaṇam \\ 15 \\

Khanda: 16 
Sentence: a    
brahma ha vai brahmāṇaṃ puṣkare sasr̥je
Sentence: b    
sa kʰalu brahmā sr̥ṣṭaś cintām āpede
Sentence: c    
kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bʰūtāni stʰāvarajaṅgamāny anubʰaveyam iti
Sentence: d    
sa brahmacaryam acarat
Sentence: f    
sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibʰvayātayāmabrahma brāhmīṃ vyāhr̥tiṃ brahmadaivatām_
Sentence: g    
tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bʰūtāni stʰāvarajaṅgamāny anvabʰavat
Sentence: h    
tasya pratʰamena varṇenāpaḥ snehaṃ cānvabʰavat
Sentence: i    
tasya dvitīyena varṇena tejo jyotīṃṣy anvabʰavat \\ 16 \\

Khanda: 17 
Sentence: a    
tasya pratʰamayā svaramātrayā pr̥tʰivīm agnim oṣadʰivanaspatīn r̥gvedaṃ bʰūr iti vyāhr̥tiṃ gāyatraṃ chandas trivr̥taṃ stomaṃ prācīṃ diśaṃ vasantam r̥tuṃ vācam adʰyātmaṃ jihvāṃ rasam itīndriyāṇy anvabʰavat \\ 17 \\

Khanda: 18 
Sentence: a    
tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bʰuva iti vyāhr̥tiṃ traiṣṭubʰaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam r̥tuṃ prāṇam adʰyātmaṃ nāsike gandʰagʰrāṇam itīndriyāṇy anvabʰavat \\ 18 \\

Khanda: 19 
Sentence: a    
tasya tr̥tīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhr̥tiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā r̥tuṃ jyotir adʰyātmaṃ cakṣuṣī darśanam itīndriyāny anvabʰavat \\ 19 \\

Khanda: 20 
Sentence: a    
tasya vakāramātrayāpaś candramasam atʰarvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubʰaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam r̥tuṃ mano 'dʰyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabʰavat \\ 20 \\

Khanda: 21 
Sentence: b    
tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gātʰā nārāśaṃsīr upaniṣado 'nuśāsanānīti vr̥dʰat karad ruhan mahat tac cham om iti vyāhr̥tīḥ svaraśamyanānātantrīḥ svaranr̥tyagītavāditrāṇy anvabʰavac caitraratʰaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dʰruvām ūrdʰvāṃ diśaṃ hemantaśiśirāv r̥tū śrotram adʰyātmaṃ śabdaśravaṇam itīndriyāṇy anvabʰavat \\ 21 \\

Khanda: 22 
Sentence: a    
saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabʰūva brahmavedasyātʰarvaṇaṃ śukram
Sentence: b    
ata eva mantrāḥ prādurbabʰūvuḥ
Sentence: c    
sa tu kʰalu mantrāṇām atapasāsuśrūṣānadʰyāyādʰyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atʰarvaṇāṃ tejasā pratyāpyāyayet_
Sentence: d    
mantrāś ca mām abʰimukʰībʰaveyur garbʰā iva mātaram abʰijigʰāṃsuḥ
Sentence: e    
purastād oṃkāraṃ prayuṅkte_
Sentence: f    
etayaiva tad r̥cā pratyāpyāyet_
Sentence: g    
eṣaiva yajñasya purastād yujyate_
Sentence: h    
eṣā paścāt
Sentence: i    
sarvata etayā yajñas tāyate
Sentence: j    
tad apy etadr̥coktam_
Sentence: k    
purastād yujyata r̥co akṣare parame vyomann iti
Sentence: l    
tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukʰo vāgyato barhiṣy upaviśya sahasrakr̥tva āvartayet
Sentence: m    
sidʰyanty asyārtʰāḥ sarvakarmāṇi ceti brāhmaṇam \\ 22 \\

Khanda: 23 
Sentence: a    
vasor dʰārāṇām aindraṃ nagaram_
Sentence: b    
tad asurāḥ paryavārayanta
Sentence: c    
te devā bʰītā āsan
Sentence: d    
ka imān asurān apahaniṣyatīti [ed. īmān]
Sentence: e    
ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭʰaṃ dadr̥śrus
Sentence: f    
te tam abruvan
Sentence: g    
bʰavatā mukʰenemān asurāñ jayemeti
Sentence: h    
sa hovāca
Sentence: i    
kiṃ me pratīvāho bʰaviṣyatīti
Sentence: j    
varaṃ vr̥ṇīṣveti
Sentence: k    
vr̥ṇā iti
Sentence: l    
sa varam avr̥ṇīta
Sentence: m    
na mām anīrayitvā brāhmaṇā brahma vadeyuḥ_
Sentence: n    
yadi vadeyur abrahma tat syād iti
Sentence: o    
tatʰeti
Sentence: p    
te devā devayajanasyottarārdʰe 'suraiḥ saṃyattā āsan_
Sentence: q    
tān oṃkāreṇāgnīdʰrīyād devā asurān parābʰāvayanta
Sentence: r    
tad yat parābʰāvayanta tasmād oṃkāraḥ pūrvam ucyate
Sentence: s    
yo ha etam oṃkāraṃ na vedāvaśī syād ity atʰa ya evaṃ veda brahmavaśī syād iti
Sentence: t    
tasmād oṃkāra r̥cy r̥g bʰavati
Sentence: u    
yajuṣi yajuḥ
Sentence: v    
sāmni sāma
Sentence: w    
sūtre sūtram_
Sentence: x    
brāhmaṇe brāhmaṇam_
Sentence: y    
śloke ślokaḥ
Sentence: z    
praṇave praṇava iti brāhmaṇam \\ 23 \\

Khanda: 24 
Sentence: a    
oṃkāraṃ pr̥cchāmaḥ
Sentence: b    
ko dʰātuḥ
Sentence: c    
kiṃ prātipadikam_
Sentence: d    
kiṃ nāmākʰyātam_
Sentence: e    
kiṃ liṅgam_
Sentence: f    
kiṃ vacanam_
Sentence: g    
vibʰaktiḥ
Sentence: h    
kaḥ pratyayaḥ
Sentence: i    
kaḥ svara upasargo nipātaḥ
Sentence: j    
kiṃ vai vyākaraṇam_
Sentence: k    
ko vikāraḥ
Sentence: l    
ko vikārī
Sentence: m    
katimātraḥ
Sentence: n    
kativarṇaḥ
Sentence: o    
katyakṣaraḥ
Sentence: p    
katipadaḥ
Sentence: q    
kaḥ saṃyogaḥ
Sentence: r    
kiṃ stʰānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti
Sentence: s    
kiṃ chandaḥ
Sentence: t    
ko varṇa iti pūrve praśrāḥ_
Sentence: u    
atʰottare
Sentence: v    
mantraḥ kalpo brāhmaṇam r̥g yajuḥ sāma
Sentence: w    
kasmād brahmavādina oṃkāram āditaḥ kurvanti
Sentence: x    
kiṃ daivatam_
Sentence: y    
kiṃ jyotiṣam_
Sentence: z    
kiṃ niruktam_
Sentence: aa    
kiṃ stʰānam_
Sentence: bb    
prakr̥tiḥ
Sentence: cc    
kimadʰyātmam iti
Sentence: dd    
ṣaṭtriṃśat praśrnāḥ
Sentence: ee    
pūrvottarāṇāṃ trayo vargā dvādaśakāḥ_
Sentence: ff    
etair oṃkāraṃ vyākʰyāsyāmaḥ \\ 24 \\

Khanda: 25 
Sentence: a    
indraḥ prajāpatim apr̥cchat_
Sentence: b    
bʰagavann abʰiṣṭūya pr̥cchāmīti
Sentence: c    
pr̥ccha vatsety abravīt
Sentence: d    
kim ayam oṃkāraḥ
Sentence: e    
kasyaḥ putraḥ
Sentence: f    
kiṃ caitac chandaḥ
Sentence: g    
kiṃ caitad varṇaḥ
Sentence: h    
kiṃ caitad brahmā brahma sampadyate
Sentence: i    
tasmād vai tad bʰadram oṃkāraṃ pūrvam ālebʰe
Sentence: j    
svaritodātta ekākṣara oṃkāra r̥gvede
Sentence: k    
traisvaryodāta ekākṣara oṃkāro yajurvede
Sentence: l    
dīrgʰaplutodātta ekākṣara oṃkāraḥ sāmavede
Sentence: m    
hrasvodātta ekākṣara oṃkāro 'tʰarvavede_
Sentence: n    
udāttodāta dvipada a u ity ardʰacatasro mātrā makāre vyañjanam ity āhuḥ_
Sentence: o    
pratʰamā mātrā brahmadevatyā raktā varṇena
Sentence: p    
yas tāṃ dʰyāyate nityaṃ sa gacched brāhmaṃ padam_
Sentence: q    
dvitīyā mātrā viṣṇudevatyā kr̥ṣṇā varṇena
Sentence: r    
yas tāṃ dʰyāyate nityaṃ sa gacched vaiṣṇavaṃ padam_
Sentence: s    
tr̥tīyā mātraiśānadevatyā kapilā varṇena
Sentence: t    
yas tāṃ dʰyāyate nityaṃ sa gacched aiśānaṃ padam_
Sentence: u    
sārdʰacaturtʰī mātrā sarvadevatyā vyaktībʰūtā kʰaṃ vicarati śuddʰaspʰaṭikasannibʰā varṇena
Sentence: v    
yas tāṃ dʰyāyate nityaṃ sa gacchet padam anāmakam
Sentence: w    
oṃkārasya cotpattiḥ_
Sentence: x    
vipro yo na jānāti tatpunarupanayanam_
Sentence: y    
tasmād brāhmāṇavacanam ādartavyaṃ yatʰā lātavyo gotro brahmaṇaḥ putraḥ_
Sentence: z    
gāyatraṃ cchandaḥ
Sentence: aa    
śuklo varṇaḥ
Sentence: bb    
puṃso vatsaḥ
Sentence: cc    
rudro devatā
Sentence: dd    
oṃkāro vedānām \\ 25 \\

Khanda: 26 
Sentence: a    
ko dʰātur iti_
Sentence: b    
āpr̥dʰātuḥ_
Sentence: c    
avatim apy eke
Sentence: d    
rūpasāmānyād artʰasāmānyaṃ nedīyas
Sentence: e    
tasmād āper oṃkāraḥ sarvam āpnotīty artʰaḥ kr̥dantam artʰavat
Sentence: f    
prātipadikam adarśanam_
Sentence: g    
pratyayasya nāma saṃpadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībʰūtam
Sentence: h    
anvartʰavācī śabdo na vyeti kadā caneti
Sentence: i    
sadr̥śaṃ triṣu liṅgeṣu sarvāsu va vibʰaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam_
Sentence: j    
ko vikārī cyavate
Sentence: k    
prasāraṇam
Sentence: l    
āpnoter ākarapakārau vikāryau_
Sentence: m    
ādita oṃkāro vikriyate
Sentence: n    
dvitīyo makāraḥ_
Sentence: o    
eva dvivarṇa ekākṣara om ity oṃkāro nirvr̥ttaḥ \\ 26 \\

Khanda: 27 
Sentence: a    
katimātra iti_
Sentence: b    
ādes tisro mātrāḥ_
Sentence: c    
abʰyādāne hi plavate
Sentence: d    
makāraś caturtʰīm_
Sentence: e    
kiṃ stʰānam iti_
Sentence: f    
ubʰāv oṣṭʰau stʰānam_
Sentence: g    
nādānupradānakaraṇau ca dvistʰānam_ [ed. nādāna-, cf. Patyal p. 28]
Sentence: h    
saṃdʰyakṣaram avarṇaleśaḥ kaṇṭʰyo yatʰoktaśeṣaḥ
Sentence: i    
pūrvo vivr̥takaraṇastʰitaś ca
Sentence: j    
dvitīyaspr̥ṣṭakaraṇastʰitaś ca
Sentence: k    
na saṃyogo vidyate_
Sentence: l    
ākʰyātopasargānudāttasvaritaliṅgavibʰaktivacanāni ca saṃstʰānādʰyāyina ācāryāḥ pūrve babʰūvuḥ
Sentence: m    
śravaṇād eva pratipadyante na kāraṇaṃ pr̥cchanti_
Sentence: n    
atʰāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripr̥cchako babʰūvāṃbu pr̥tʰagudgītʰadoṣān bʰavanto bruvantv iti
Sentence: o    
tad vācy upalakṣayed varṇākṣarapadāṅkaśaḥ_
Sentence: p    
vibʰaktyām r̥ṣiniṣevitām iti vācaṃ stuvanti
Sentence: q    
tasmāt kāraṇaṃ brūmaḥ_
Sentence: r    
varṇānām ayam idaṃ bʰaviṣyatīti
Sentence: s    
ṣaḍaṅgavidas tat tatʰādʰīmahe
Sentence: t    
kiṃ chanda iti
Sentence: u    
gāyatraṃ hi chandaḥ_
Sentence: v    
gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākʰyātā
Sentence: w    
dvau dvādaśakau vargau_
Sentence: x    
etad vai vyākaraṇaṃ dʰātvartʰavacanaṃ śaikṣyaṃ chandovacanaṃ ca_
Sentence: y    
atʰottarau dvau dvādaśakau vargau vedarahasikī vyākʰyātā
Sentence: z    
mantraḥ kalpo brāhamaṇam r̥g yajuḥ sāmātʰarvāṇi_
Sentence: aa    
eṣā vyāhr̥tiś caturṇāṃ vedānām ānupūrveṇoṃ bʰūr bʰuvaḥ svar iti vyāhr̥tayaḥ \\ 27 \\

Khanda: 28 
Sentence: a    
asamīkṣyapravalhitāni śrūyante
Sentence: b    
dvāparādāv r̥ṣīṇām ekadeśo doṣapatir iha cintām āpede tribʰiḥ somaḥ pātavyaḥ samāptam iva bʰavati
Sentence: c    
tasmād r̥gyajuḥsāmāny apakrāntatejāṃsy āsan_
Sentence: d    
tantra maharṣayaḥ paridevayāṃ cakrire
Sentence: e    
mahac chokabʰayaṃ prāptāḥ smaḥ_
Sentence: f    
na caitat sarvaiḥ samabʰihitam_
Sentence: g    
te vayaṃ bʰagavantam evopadʰāvāma
Sentence: h    
sarveṣām eva śarma bʰavānīti
Sentence: i    
te tatʰety uktvā tūṣṇīm atiṣṭʰan
Sentence: j    
nānupasannebʰya iti_
Sentence: k    
upopasīdāmīti nīcair babʰūvuḥ
Sentence: l    
sa ebʰya upanīya provāca
Sentence: m    
māmikām eva vyāhr̥tim ādita āditaḥ kr̥ṇudʰvam iti_
Sentence: n    
evaṃ māmakā ādʰīyante narte bʰr̥gvaṅgirovidbʰyaḥ somaḥ pātavyaḥ_
Sentence: o    
r̥tvijaḥ parābʰavanti
Sentence: p    
yajamāno rajasāpadʰvasyati
Sentence: q    
śrutiś cāpadʰvastā tiṣṭʰatīti_
Sentence: r    
evam evottarottarād yogāt tokaṃ tokaṃ praśādʰvam iti_
Sentence: s    
evaṃ pratāpo na parābʰaviṣyatīti
Sentence: t    
tatʰā ha tatʰā ha bʰagavann iti pratipedira āpyāyayan_
Sentence: u    
te tatʰā vītaśokabʰayā babʰūvus
Sentence: v    
tasmād brahmavādina oṃkāram āditaḥ kurvanti \\ 28 \\

Khanda: 29 
Sentence: a    
kiṃ devatam iti_
Sentence: b    
r̥cām agnir devatam_
Sentence: c    
tad eva jyotiḥ_
Sentence: d    
gāyatraṃ chandaḥ
Sentence: e    
pr̥tʰivī stʰānam
Sentence: f    
<agnim īl̥e purohitaṃ yajñasya devam r̥tvijaṃ hotāraṃ ratnadʰātamam [Link to rvR̥V 1.1.1]> ity evam ādiṃ kr̥tvā r̥gvedam adʰīyate
Sentence: g    
yajuṣāṃ vāyur devatam_
Sentence: h    
tad eva jyotis
Sentence: i    
traiṣṭubʰaṃ chandaḥ_
Sentence: j    
antarikṣaṃ stʰānam
Sentence: k    
<iṣe tvorje tvā vāyava stʰa devo vaḥ savitā prārpayatu śreṣṭʰatamāya karmaṇe [Link to vsVS 1.1]>_ity evam ādiṃ kr̥tvā yajurvedam adʰīyate
Sentence: l    
sāmnām ādityo devatam_
Sentence: m    
tad eva jyotiḥ_
Sentence: n    
jāgataṃ chandaḥ_
Sentence: o    
dyauḥ stʰānam
Sentence: p    
<agna ā yāhi vītaye gr̥ṇāno havyadātaye ni hotā satsi barhiṣi [Link to svSV 1.1]>_ity evam ādiṃ kr̥tvā samāvedam adʰīyate_
Sentence: q    
atʰarvaṇāṃ candramā devatam_
Sentence: r    
tad eva jyotiḥ
Sentence: s    
sarvāṇi chandāṃsi_
Sentence: t    
āpaḥ stʰānam_
Sentence: u    
<śaṃ no devīr abʰiṣṭaya [Link to avpPS 1.1.1]> ity evam ādiṃ kr̥tvātʰarvavedam adʰīyate_
Sentence: v    
adbʰyaḥ stʰāvarajaṅgamo bʰūtagrāmaḥ saṃbʰavati
Sentence: w    
tasmāt sarvam āpomayaṃ bʰūtaṃ sarvaṃ bʰr̥gvaṅgiromayam
Sentence: x    
antaraite trayo vedā bʰr̥gūn aṅgirasaḥ śritā ity ab iti prakr̥tir apām oṃkāreṇa ca_
Sentence: y    
etasmād vyāsaḥ purovāca
Sentence: z    
bʰr̥gvaṅgirovidā saṃskr̥to 'nyān vedān adʰīyīta
Sentence: aa    
nānyatra saṃskr̥to bʰr̥gṅgiraso 'dʰīyīta
Sentence: bb    
sāmavede 'tʰa kʰilaśrutir brahmacaryeṇa caitasmād atʰarvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam \\ 29 \\

Khanda: 30 
Sentence: a    
adʰyātmam ātmabʰaiṣajyam ātmakaivalyam oṃkāraḥ_
Sentence: b    
ātmānaṃ nirudʰya saṅgamamātrīṃ bʰūtārtʰacintāṃ cintayet_
Sentence: c    
atikramya vedebʰyaḥ sarvaparam adʰyātmapʰalaṃ prāpnotītyartʰaḥ
Sentence: d    
savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yatʰārtʰaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam \\ 30 \\

Khanda: 31 
Sentence: a    
etad dʰa smaitad vidvāṃsam ekādaśākṣaṃ maudgalyaṃ glāvo maitreyo 'bʰyājagāma
Sentence: b    
sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dʰyeti yad asmin brahmacaryaṃ vasatīti
Sentence: c    
tad dʰi maudgalyasyāntevāsī śuśrāva
Sentence: d    
sa ācāryāyāvrajyācacaṣṭe
Sentence: e    
duradʰīyānaṃ ayaṃ bʰavantam avocad yo 'yam adyātitʰir bʰavati
Sentence: f    
kiṃ saumya vidvān iti
Sentence: g    
trīn vedān brūte bʰo iti
Sentence: h    
tasya saumya vipaṣṭo vijigīṣo 'ntevāsī taṃ me hvayeti
Sentence: i    
tam ājuhāva
Sentence: j    
tam abʰyuvācāsāv iti
Sentence: k    
bʰo iti
Sentence: l    
kiṃ saumya ta ācāryo 'dʰyetīti
Sentence: m    
trīn vedān brūte
Sentence: n    
bʰo iti
Sentence: o    
yan nu kʰalu saumyāsmābʰiḥ sarve vedā mukʰato gr̥hītāḥ katʰaṃ ta evam ācāryo bʰāṣate
Sentence: p    
katʰaṃ nu śiṣṭāḥ śiṣṭebʰya evaṃ bʰāṣeran
Sentence: q    
yaṃ hy enam ahaṃ praśnaṃ pr̥cchāmi na taṃ vivakṣyati
Sentence: r    
na hy enam adʰyetīti
Sentence: s    
sa ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīda_
Sentence: t    
adʰīhi bʰoḥ sāvitrīṃ gāyatrīṃ caturviṃśatiyoniṃ dvādaśamitʰunām_
Sentence: u    
yasyā bʰr̥gvaṅgirasaś cakṣuḥ_
Sentence: v    
yasyāṃ sarvam idaṃ śritaṃ tāṃ bʰavān prabravītv iti
Sentence: w    
sa cet saumya duradʰīyāno bʰaviṣyaty ācāryovāca brahmacārī brahmācāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradʰīyānaṃ taṃ vai bʰavān maudgalyam avocat
Sentence: x    
sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ
Sentence: y    
purā saṃvatsarād ārtim āriṣyasīti \\ 31 \\

Khanda: 32 
Sentence: a    
sa tatrājagāma yatretaro babʰūva
Sentence: b    
taṃ ha papraccha
Sentence: c    
sa ha na pratipede
Sentence: d    
taṃ hovāca duradʰīyānaṃ taṃ vai bʰavān maudgalyam avocat
Sentence: e    
sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ
Sentence: f    
purā saṃvatsarād ārtim āriṣyasīti
Sentence: g    
sa ha maitreyaḥ svān antevāsita uvāca yatʰārtʰaṃ bʰavanto yatʰāgr̥haṃ yatʰāmano viprasr̥jyantām_
Sentence: h    
duradʰīyānaṃ ahaṃ maudgalyam avocam_
Sentence: i    
sa yaṃ praśnam aprākṣīn na taṃ vyavocam_
Sentence: j    
tam upaiṣyāmi
Sentence: k    
śāntiṃ kariṣyāmīti
Sentence: l    
sa ha maitreyaḥ prātaḥ samitpāṇir maudgalyam upasasādāsau ahaṃ bʰo maitreyaḥ
Sentence: m    
kimartʰam iti
Sentence: n    
duradʰīyānaṃ ahaṃ bʰavantam avocam_
Sentence: o    
tvaṃ yaṃ praśnam aprākṣīr na taṃ vyavocam_
Sentence: p    
tvām upaiṣyāmi
Sentence: q    
śāntiṃ kariṣyāmīti
Sentence: r    
sa hovācātra upetaṃ ca sarvaṃ ca kr̥taṃ pāpakena tvā yānena carantam āhuḥ_
Sentence: s    
atʰo 'yaṃ mama kalyāṇas [Patyal's transl. implies the emendation āhū ratʰo]
Sentence: t    
taṃ te dadāmi
Sentence: u    
tena yāhīti
Sentence: v    
sa hovācaitad evātrātviṣaṃ cānr̥śaṃsyaṃ ca yatʰā bʰavān āha_
Sentence: w    
upāyāmi tveva bʰavantam iti
Sentence: x    
taṃ hopeyāya
Sentence: y    
taṃ hopetya papraccha kiṃ svid āhur bʰoḥ savitur vareṇyaṃ bʰargo devasya kavayaḥ kim āhur dʰiyo vicakṣva yadi tāḥ pravettʰa
Sentence: z    
pracodayāt savitā yābʰir etīti [ed. pracodayānt, corr. Patyal]
Sentence: aa    
tasmā etat provāca vedāṃś chandāṃsi savitur vareṇyam
Sentence: bb    
bʰargo devasya kavayo 'nnam āhuḥ karmāṇi dʰiyas
Sentence: cc    
tad u te prabravīmi pracodayāt savitā yābʰir etīti [ed. pracodayānt]
Sentence: dd    
tam upasaṃgr̥hya papracchādʰīhi bʰoḥ kaḥ savitā sāvitrī \\ 32 \\
Khanda: 33 
Sentence: a    
mana eva savitā vāk sāvitrī
Sentence: b    
yatra hy eva manas tad vāg yatra vai vāk tan mana iti_
Sentence: c    
ete dve yonī ekaṃ mitʰunam
Sentence: d    
agnir eva savitā pr̥tʰivī sāvitrī
Sentence: e    
yatra hy evāgnis tat pr̥tʰivī yatra vai pr̥tʰivī tad agnir iti_
Sentence: f    
ete dve yonī ekaṃ mitʰunam_
Sentence: g    
vāyur eva savitāntarikṣaṃ sāvitrī
Sentence: h    
yatra hy eva vāyus tad antarikṣaṃ yatra antarikṣaṃ tad vāyur iti_
Sentence: i    
ete dve yonī ekaṃ mitʰunam
Sentence: j    
āditya eva savitā dyauḥ sāvitrī
Sentence: k    
yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti_
Sentence: l    
ete dve yonī ekaṃ mitʰunam_
Sentence: m    
candramā eva savitā nakṣatrāṇi sāvitrī
Sentence: n    
yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti_
Sentence: o    
ete dve yonī ekaṃ mitʰunam
Sentence: p    
ahar eva savitā rātriḥ sāvitrī
Sentence: q    
yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti_
Sentence: r    
ete dve yonī eka mitʰunam
Sentence: s    
uṣṇam eva savitā śītaṃ sāvitrī
Sentence: t    
yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti_
Sentence: u    
ete dve yonī ekaṃ mitʰunam
Sentence: v    
abʰram eva savitā varṣaṃ sāvitrī
Sentence: w    
yatra hy evābʰraṃ tad varṣaṃ yatra vai varṣaṃ tad abʰram iti_
Sentence: x    
ete dve yonī ekaṃ mitʰunam_
Sentence: y    
vidyud eva savitā stanayitnuḥ sāvitrī
Sentence: z    
yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti_
Sentence: aa    
ete dve yonī ekaṃ mitʰunam_
Sentence: bb    
prāṇa eva savitānnaṃ sāvitrī
Sentence: cc    
yatra hy eva prāṇas tad annaṃ yatra annaṃ tat prāṇa iti_
Sentence: dd    
ete dve yonī ekaṃ mitʰunam_
Sentence: ee    
vedā eva savitā chandāṃsi sāvitrī_ [ed. omits sentence end marker]
Sentence: ff    
yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti_
Sentence: gg    
ete dve yonī ekaṃ mitʰunam_
Sentence: hh    
yajña eka savitā dakṣiṇāḥ sāvitrī
Sentence: ii    
yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti_
Sentence: jj    
ete dve yonī ekaṃ mitʰunam
Sentence: kk    
etad dʰa smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃstʰita ity atʰaita āsastur ācita iva cito babʰūva_
Sentence: ll    
atʰottʰāya prāvrājīd ity etad ahaṃ veda naitāsu yoniṣv ita etebʰyo mitʰunebʰyaḥ saṃbʰūto brahmacārī mama purāyuṣaḥ preyād iti \\ 33 \\

Khanda: 34 
Sentence: a    
brahma hedaṃ śriyaṃ pratiṣṭʰām āyatanam aikṣata
Sentence: b    
tat tapasva
Sentence: c    
yadi tad vrate dʰriyeta tat satye pratyatiṣṭʰat
Sentence: d    
sa savitā sāvitryā brāhmaṇaṃ sr̥ṣṭvā tat savitrīṃ paryadadʰāt
Sentence: e    
tat savitur vareṇyam iti sāvitryāḥ pratʰamaḥ pādaḥ [ed. savitryāḥ]
Sentence: f    
pr̥tʰivy arcaṃ samadadʰāt_
Sentence: g    
r̥cāgnim
Sentence: h    
agninā śriyam_
Sentence: i    
śriyā striyam_
Sentence: j    
striyā mitʰunam_
Sentence: k    
mitʰunena prajām_
Sentence: l    
prajayā karma
Sentence: m    
karmaṇā tapas [ed. kamaṇā]
Sentence: n    
tapasā satyam_
Sentence: o    
satyena brahma
Sentence: p    
brahmaṇā brāhmaṇam_
Sentence: q    
brāhmaṇena vratam_
Sentence: r    
vratena vai brāhmaṇaḥ saṃśito bʰavati_
Sentence: s    
aśūnyo bʰavaty avichinno bʰavaty avichinno 'sya tantur avichinnaṃ jīvanaṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etaṃ sāvitryāḥ pratʰamaṃ pādaṃ vyācaṣṭe \\ 34 \\

Khanda: 35 
Sentence: a    
bʰargo devasya dʰīmahīti sāvitryā dvitīyaḥ pādaḥ_
Sentence: b    
antarikṣeṇa yajuḥ samadadʰāt_
Sentence: c    
yajuṣā vāyum_
Sentence: d    
vāyunābʰram
Sentence: e    
abʰreṇa varṣam_
Sentence: f    
varṣeṇauṣadʰivanaspatīn
Sentence: g    
oṣadʰivanaspatibʰiḥ paśūn
Sentence: h    
paśubʰiḥ karma
Sentence: i    
karmaṇā tapas
Sentence: j    
tapasā satyam_
Sentence: k    
satyena brahma
Sentence: l    
brahmaṇā brāhmaṇam_
Sentence: m    
brāhmaṇena vratam_
Sentence: n    
vratena vai brāhmaṇaḥ saṃśito bʰavati_
Sentence: o    
aśūnyo bʰavaty avichinno bʰavaty avichinno 'sya tantur avichinnaṃ jīvanaṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe \\ 35 \\

Khanda: 36 
Sentence: a    
dʰiyo yo naḥ pracodayād iti sāvitryās tr̥tīyaḥ pādaḥ_
Sentence: b    
divā sāma samadadʰāt
Sentence: c    
sāmnādityam
Sentence: d    
ādityena raśmīn [ed. raśmi+īn]
Sentence: e    
raśmibʰir varṣam_
Sentence: f    
varṣeṇauṣadʰivanaspatīn
Sentence: g    
oṣadʰivanaspatibʰiḥ paśūn
Sentence: h    
paśubʰiḥ karma
Sentence: i    
karmaṇā tapas
Sentence: j    
tapasā satyam_
Sentence: k    
satyena brahma
Sentence: l    
brahmaṇā brāhmaṇam_
Sentence: m    
brāhmaṇena vratam_
Sentence: n    
vratena vai brāhmaṇaḥ saṃśito bʰavati_
Sentence: o    
aśūnyo bʰavaty avichinno bʰavaty avichinno 'sya tantur avichinnaṃ jīvanaṃ bʰavati ya evaṃ veda yaś caivaṃvidvān evam etaṃ sāvitryās tr̥tīyaṃ pādaṃ vyācaṣṭe \\ 36 \\

Khanda: 37 
Sentence: a    
tena ha evaṃviduṣā brāhmaṇena brahmābʰipannaṃ grasitaṃ parāmr̥ṣṭam_
Sentence: b    
brahmaṇākāśam abʰipannaṃ grasitaṃ parāmr̥ṣṭam
Sentence: c    
ākāśena vāyur abʰipanno grasitaḥ parāmr̥ṣṭaḥ_
Sentence: d    
vāyunā jyotir abʰipannaṃ grasitaṃ parāmr̥ṣṭam_
Sentence: e    
jyotiṣāpo 'bʰipannā grasitāḥ parāmr̥ṣṭāḥ_
Sentence: f    
adbʰir bʰūmir abʰipannā grasitā parāmr̥ṣṭā
Sentence: g    
bʰūmyānnam abʰipannaṃ grasitaṃ parāmr̥ṣṭam
Sentence: h    
annena prāṇo 'bʰipanno grasitaḥ parāmr̥ṣṭaḥ
Sentence: i    
prāṇena mano 'bʰipannaṃ grasitaṃ parāmr̥ṣṭam_
Sentence: j    
manasā vāg abʰipannā grasitā parāmr̥ṣṭā
Sentence: k    
vācā vedā abʰipannā grasitāḥ parāmr̥ṣṭāḥ_
Sentence: l    
vedair yajño 'bʰipanno grasitaḥ parāmr̥ṣṭas [ed. parimr̥ṣṭas]
Sentence: m    
tāni ha etāni dvādaśamahābʰūtāny evaṃvidi pratiṣṭʰitāni
Sentence: n    
teṣāṃ yajña eva parārdʰyaḥ \\ 37 \\

Khanda: 38 
Sentence: a    
taṃ ha smaitam evāṃvidvāṃso manyante vidmainam iti yātʰātatʰyam avidvāṃsaḥ_
Sentence: b    
ayaṃ yajño vedeṣu pratiṣṭʰitaḥ_
Sentence: c    
vedā vāci pratiṣṭʰitāḥ_
Sentence: d    
vāṅ manasi pratiṣṭʰitā
Sentence: e    
manaḥ prāṇe pratiṣṭʰitam_
Sentence: f    
prāṇo 'nne pratiṣṭʰitaḥ_
Sentence: g    
annaṃ bʰūmau pratiṣṭʰitam_
Sentence: h    
bʰūmir apsu pratiṣṭʰitā_
Sentence: i    
āpo jyotiṣi pratiṣṭʰitāḥ_
Sentence: j    
jyotir vāyau pratiṣṭʰitam_
Sentence: k    
vāyur ākāśe pratiṣṭʰitaḥ_
Sentence: l    
ākāśaṃ brahmaṇi pratiṣṭʰitam_
Sentence: m    
brahma brāhmaṇe brahmavidi pratiṣṭʰitam_
Sentence: n    
yo ha evaṃvit sa brahmavit
Sentence: o    
puṇyāṃ ca kīrtiṃ labʰate surabʰīṃś ca gandʰān_
Sentence: p    
so 'pahatapāpmā_
Sentence: q    
anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃvidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam \\ 38 \\

Khanda: 39 
Sentence: a    
<āpo garbʰaṃ janayantīr [Link to avpPS 4.1.8]> iti_
Sentence: b    
apāṃ garbʰaḥ puruṣaḥ
Sentence: c    
sa yajñaḥ_
Sentence: d    
adbʰir yajñaḥ praṇīyamānaḥ prāṅ tāyate
Sentence: e    
tasmād ācamanīyaṃ pūrvam āhārayati
Sentence: f    
sa yad ācāmati trir ācāmati
Sentence: g    
dviḥ pariśumbʰati_
Sentence: h    
āyur avaruhya pāpmānaṃ nirṇudati_
Sentence: i    
upasādya yajuṣoddʰr̥tya mantrān prayujyāvasāya prācīḥ śākʰāḥ saṃdʰāya niraṅguṣṭʰe pāṇāv amr̥tam asy amr̥topastaraṇam asy amr̥tāya tvopastr̥ṇāmīti pāṇāv udakam ānīya <jīvā stʰa [Link to avpPS 19.55.12-15, Link to avsŚS 19.69.1-4]>_iti sūktena trir ācāmati
Sentence: j    
sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati
Sentence: k    
hy emā bāhyāḥ śarīrān mātrās tad yatʰaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati_
Sentence: l    
āpo 'mr̥tam_
Sentence: m    
sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati
Sentence: n    
hy emā bāhyāḥ śarīrān mātrās tad yatʰaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddʰāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati_
Sentence: o    
āpo 'mr̥tam_
Sentence: p    
sa yat tr̥tīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati
Sentence: q    
hy emā bāhyāḥ śarīrān mātrās tad yatʰaitat pr̥tʰivīm antarikṣaṃ divam_
Sentence: r    
nakṣatrāṇy r̥tūn ārtavān saṃvatsarāṃs tān etenāsminn āpyāyayati_
Sentence: s    
āpo 'mr̥tam_
Sentence: t    
puruṣo brahma_
Sentence: u    
atʰāpriyanigamo bʰavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti [ed. atʰāprīṃgnigamo, but see Patyal p. 44]
Sentence: v    
prāṇa eṣa sa puri śete saṃpuri śeta iti
Sentence: w    
puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa
Sentence: x    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣaḥ
Sentence: y    
sa yat pūrvam ācāmati purastāddʰomāṃs tenāsminn avarunddʰe
Sentence: z    
sa yad dvitīyam ācāmaty ājyabʰāgau tenāsminn avarunddʰe
Sentence: aa    
sa yat tr̥tīyam ācāmati saṃstʰitahomāṃs tenāsminn avarunddʰe
Sentence: bb    
sa yad dviḥ pariśumbʰati tat samitsaṃbarhiḥ [ed. saṃmit, cf. Patyal p. 45]
Sentence: cc    
sa yat sarvāṇi kʰāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddʰe
Sentence: dd    
sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedʰād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bʰūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bʰavaty ardʰe ca na pramīyate ya evaṃ veda
Sentence: ee    
tad apy etad r̥coktam āpo bʰr̥gvaṅgiro rūpam āpo bʰr̥gvaṅgiromayaṃ sarvam āpomayaṃ bʰūtaṃ sarvaṃ bʰr̥gvaṅgiromayam antaraite trayo vedā bʰr̥gūn aṅgiraso 'nugāḥ \\
Sentence: ff    
apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam iti_
Sentence: gg    
ācamyābʰyukṣyātmānam anumantrayata <indra jīva [Link to avpPS 20.43.1, Link to avsŚS 19.70.1]>_iti brāhmaṇaṃ \\ 39 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇapūrvabʰāge pratʰamaḥ prapāṭʰakaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 3.6.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.