TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 3
Previous part

Prapathaka: 2 
Khanda: 1 
Sentence: a    oṃ <brahmacārīṣṇaṃś carati rodasī ubʰe [Link to avsŚS 11.3.1a, Link to avpPS 16.153.1a]> ity ācāryam āha
Sentence: b    
<tasmin devāḥ saṃmanaso bʰavanti [Link to avsŚS 11.3.1, Link to avpPS 16.153.1b (?)]>_iti vāyum āha
Sentence: c    
<sa sadya eti pūrvasmād uttaraṃ samudram [Link to avsŚS 11.3.6, Link to avpPS 16.153.6]> ity ādityam āha
Sentence: d    
dīkṣito dīrgʰaśmaśruḥ_
Sentence: e    
eṣa dīkṣita eṣa dīrgʰaśmaśrur eṣa evācāryastʰāne tiṣṭʰann ācārya iti stūyate
Sentence: f    
vaidyutastʰāne tiṣṭʰan vāyur iti stūyate dyaustʰāne tiṣṭʰann āditya iti stūyate
Sentence: g    
tad apy etad r̥coktaṃ <brahmacārīṣṇan [Link to avsŚS 11.3.1, Link to avpPS 16.153.1]>_iti brāhmaṇam \\ 1 \\

Khanda: 2 
Sentence: a    
jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abʰijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodʰaṃ ca ślāgʰāṃ ca rūpaṃ ca puṇyam eva gandʰaṃ saptamam_
Sentence: b    
tāni ha asyaitāni brahmacaryam upetyopakrāmanti
Sentence: c    
mr̥gān asya brahmavarcasaṃ gacchati_
Sentence: d    
ācāryaṃ yaśaḥ_
Sentence: e    
ajagaraṃ svapnaḥ_
Sentence: f    
varāhaṃ krodʰaḥ_
Sentence: g    
apaḥ ślāgʰā
Sentence: h    
kumārīṃ rūpam
Sentence: i    
oṣadʰivanaspatīn puṇyo gandʰaḥ
Sentence: j    
sa yan mr̥gājināni vaste tena tad brahmavarcasam avarunddʰe yad asya mr̥geṣu bʰavati
Sentence: k    
sa ha snāto brahmavarcasī bʰavati
Sentence: l    
sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddʰe yad asyācārye bʰavati
Sentence: m    
sa ha snāto yaśasvī bʰavati
Sentence: n    
sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddʰe yo 'syājagare bʰavati
Sentence: o    
taṃ ha snātaṃ svapantam āhuḥ svapitu mainaṃ bobudʰatʰeti
Sentence: p    
sa yat kruddʰo vācā na kaṃ cana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodʰam avarunddʰe yo 'sya varāhe bʰavati
Sentence: q    
tasya ha snātasya krodʰāḥ ślāgʰīyasaṃ viśante_
Sentence: r    
atʰādbʰiḥ ślāgʰamāno na snāyāt
Sentence: s    
tena tāṃ ślāgʰām avarunddʰe yāsyāpsu bʰavati
Sentence: t    
sa ha snātaḥ ślāgʰīyo 'nyebʰyaḥ ślāgʰyate_
Sentence: u    
atʰaitad brahmacāriṇo rūpaṃ yat kumāryās
Sentence: v    
tāṃ nagnāṃ nodīkṣeta_
Sentence: w    
iti veti mukʰaṃ viparidʰāpayet
Sentence: x    
tena tad rūpam avarunddʰe yad asya kumāryāṃ bʰavati
Sentence: y    
taṃ ha snātaṃ kumārīm iva nirīkṣante_
Sentence: z    
atʰaitad brahmacāriṇaḥ puṇyo gandʰo ya oṣadʰivanaspatīnāṃ tāsāṃ puṇyaṃ gandʰaṃ pracchidya nopajigʰret
Sentence: aa    
tena taṃ puṇyaṃ gandʰam avarunddʰe yo 'syauṣadʰivanasvapatiṣu bʰavati
Sentence: bb    
sa ha snātaḥ puṇyagandʰir bʰavati \\ 2 \\

Khanda: 3 
Sentence: a    
sa eṣa upayaṃś caturdʰopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mr̥tyuṃ pādena
Sentence: b    
sa yad aharahaḥ samidʰa āhr̥tya sāyaṃprātar agniṃ paricaret tena taṃ pādam avarunddʰe yo 'syāgnau bʰavati
Sentence: c    
sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddʰe yo 'syācārye bʰavati
Sentence: d    
sa yad aharahar grāmaṃ praviśya bʰikṣām eva parīpsati na maitʰunaṃ tena taṃ pādam avarunddʰe yo 'sya grāme bʰavati
Sentence: e    
sa yat kruddʰo vācā na kaṃ cana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddʰe yo 'sya mr̥tyau bʰavati \\ 3 \\

Khanda: 4 
Sentence: a    
pañca ha ete brahmacāriṇy agnayo dʰīyante
Sentence: b    
dvau pr̥tʰaggʰastayor mukʰe hr̥daya upastʰa eva pañcamaḥ
Sentence: c    
sa yad dakṣiṇena pāṇinā striyaṃ na spr̥śati tenāharaharyājināṃ lokam avarunddʰe
Sentence: d    
yat savyena tena pravrājinām_
Sentence: e    
yan mukʰena tenāgnipraskandinām_
Sentence: f    
yad dʰr̥dayena tena śūrāṇām_
Sentence: g    
yad upastʰena tena gr̥hamedʰinām_
Sentence: h    
taiś cet striyaṃ parāharaty anagnir iva śiṣyate
Sentence: i    
sa yad aharahar ācāryāya kule 'nutiṣṭʰate so 'nuṣṭʰāya brūyād dʰarma gupto gopāyeti
Sentence: j    
dʰarmo hainaṃ gupto gopāyati
Sentence: k    
tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bʰavati
Sentence: l    
dʰāyyaiva pratidʰīyate
Sentence: m    
svarge loke pitr̥̄n nidadʰāti
Sentence: n    
tāntavaṃ na vasīta
Sentence: o    
yas tāntavaṃ vaste kṣatraṃ vardʰate na brahma
Sentence: p    
tasmāt tāntavaṃ na vasīta brahma vardʰatāṃ kṣatram iti
Sentence: q    
nopary āsīta
Sentence: r    
yad upary āste prāṇam eva tadātmano 'dʰaraṃ kurute yad vāto vahati_
Sentence: s    
adʰa evāsītādʰaḥ śayītādʰas tiṣṭʰed adʰo vrajet_
Sentence: t    
evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti
Sentence: u    
taṃ ha sma tatputraṃ bʰrātaraṃ vopatāpinam āhur upanayetainam iti_
Sentence: v    
ā samiddʰārāt svar eṣyanto 'nnam adyāt_
Sentence: w    
atʰāha jagʰanam āhuḥ snāpayetainam itiy ā samiddʰārāt_
Sentence: x    
na hy etāni vratāni bʰavanti
Sentence: y    
taṃ cec chayānam ācāryo 'bʰivadet sa pratisaṃhāya pratiśr̥ṇuyāt
Sentence: z    
taṃ cec chayānam uttʰāya taṃ ced uttʰitam abʰiprakramya taṃ ced abʰiprakrāntam abʰipalāyamānam
Sentence: aa    
evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti
Sentence: bb    
teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha ayaṃ so 'dya gamiṣyatīti \\ 4 \\

Khanda: 5 
Sentence: a    
janamejayo ha vai pārīkṣito mr̥gayāṃ cariṣyan haṃsābʰyām asiṣyann upāvatastʰa iti
Sentence: b    
tāv ūcatur janamejayaṃ pārīkṣitam abʰyājagāma
Sentence: c    
sa hovāca
Sentence: d    
namo vāṃ bʰagavantau kau nu bʰagavantāv iti
Sentence: e    
tāv ūcatur dakṣiṇāgniś cāhavanīyaś ceti
Sentence: f    
sa hovāca namo vāṃ bʰagavantau tad ākīyatām iti_
Sentence: g    
ihopārāmam iti_
Sentence: h    
api kila devā na ramante na hi devā na ramantae_
Sentence: i    
api caikopārāmād devā ārāmam upasaṃkrāmantīti
Sentence: j    
sa hovāca namo vāṃ bʰagavantau kiṃ puṇyam iti
Sentence: k    
brahmacaryam iti
Sentence: l    
kiṃ laukyam iti
Sentence: m    
brahmacaryam eveti
Sentence: n    
tat ko veda iti
Sentence: o    
dantāvalo dʰaumraḥ_
Sentence: p    
atʰa kʰalu dantāvalo dʰaumro yāvati tāvati kāle pārīkṣitaṃ janamejayam abʰyājagāma
Sentence: q    
tasmā uttʰāya svayam eva viṣṭaraṃ nidadʰau
Sentence: r    
tam upasaṃgr̥hya papracchādʰīhi bʰo kiṃ puṇyam iti
Sentence: s    
brahmacaryam iti
Sentence: t    
kiṃ laukyam iti
Sentence: u    
brahmacaryam eveti
Sentence: v    
tasmā etat provācāṣṭācatvāriṃśad varṣaṃ sarvavedabrahmacaryam_
Sentence: w    
tac caturdʰā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdʰam
Sentence: x    
api snāyaṃś cared yatʰāśakty aparam_
Sentence: y    
tasmā uhasyr̥ṣabʰau sahasraṃ dadau_
Sentence: z    
apy apakīrtitam ācāryo brahmacārīty eka āhur ākāśam adʰidaivatam
Sentence: aa    
atʰādʰyātmaṃ brāhmaṇo vratavāṃś caraṇavān brahmacārī \\ 5 \\

Khanda: 6 
Sentence: a    
brahma ha vai prajā mr̥tyave saṃprāyacchat_
Sentence: b    
brahmacāriṇam eva na saṃpradadau
Sentence: c    
sa hovācāśyām asminn iti
Sentence: d    
kim iti
Sentence: e    
yāṃ rātrīṃ samidʰam anāhr̥tya vaset tām āyuṣo 'varundʰīyeti
Sentence: f    
tasmād brahmacāry aharahaḥ samidʰa āhr̥tya sāyaṃprātar agniṃ paricaret_
Sentence: g    
nopary upasādayed atʰa pratiṣṭʰāpayet_
Sentence: h    
yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bʰavati
Sentence: i    
te devā abruvan brāhmaṇo ayaṃ brahmacaryaṃ cariṣyati
Sentence: j    
brūtāsmai bʰikṣā iti gr̥hapatir brūta bahucārī gr̥hapatnyā iti
Sentence: k    
kim asyā vr̥ñjītādadatyā iti_
Sentence: l    
iṣṭāpūrtasukr̥tadraviṇam avarundʰyād iti
Sentence: m    
tasmād brahmacāriṇe 'harahar bʰikṣāṃ dadyād gr̥hiṇī māyam iṣṭāpūrtasukr̥tadraviṇam avarundʰyād iti
Sentence: n    
saptamīṃ nātinayet saptamīm atinayan na brahmacārī bʰavati
Sentence: o    
samidbʰaikṣe saptarātram acaritavān brahmacārī punarupaneyo bʰavati \\ 6 \\

Khanda: 7 
Sentence: a    
nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭʰīvet_
Sentence: b    
yad upariśāyī bʰavaty abʰīkṣṇaṃ nivāsā jāyante
Sentence: c    
yad gāyano bʰavaty abʰīkṣṇaśa ākrandān dʰāvante
Sentence: d    
yan nartano bʰavaty abʰīkṣṇaśaḥ pretān nirharante
Sentence: e    
yat saraṇo bʰavaty abʰīkṣṇaśaḥ prajāḥ saṃviśante
Sentence: f    
yan niṣṭʰīvati madʰya eva tadātmano niṣṭʰīvati
Sentence: g    
sa cen niṣṭʰīved <divo nu mām [Link to avsŚS 6.124.1, Link to avpPS 19.40.4, Link to vaitsVaitS 12.7]> <yad atrāpi madʰor ahaṃ [Link to avpPS 20.38.6, Link to vaitsVaitS 12.8]> <yad atrāpi rasasya me [Link to avpPS 20.27.8, Link to vaitsVaitS 12.9]>_ity ātmānam anumantrayate
Sentence: h    
<yad atrāpi madʰor ahaṃ niraṣṭʰaviṣam asmr̥tam agniś ca tat savitā ca punar me jaṭʰare dʰattāṃ [Link to avpPS 20.38.6, Link to vaitsVaitS 12.8]> \\ <yad atrāpi rasasya me parāpapātāsmr̥taṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punaḥ [Link to avpPS 20.27.8]>_iti
Sentence: i    
na śmaśānam ātiṣṭʰet
Sentence: j    
sa ced abʰitiṣṭʰed udakaṃ haste kr̥tvā <yadīd amr̥tukāmyety [Link to avpPS 20.54.9]> abʰimantrya japant samprokṣya parikrāmet
Sentence: k    
samayāyoparivrajed
Sentence: l    
<yadīd amr̥tukāmyāgʰaṃ ripram upeyima \ andʰaḥ śloṇa iva hīyatāṃ no 'nvāgād agʰaṃ yataḥ [Link to avpPS 20.54.9]>_iti_
Sentence: m    
atʰa haitad devānāṃ pariṣūtaṃ yad brahmacārī
Sentence: n    
tad apy etad r̥coktaṃ devānām etat pariṣūtam anabʰyārūḍʰaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābʰir iti brāhmaṇam \\ 7 \\

Khanda: 8 
Sentence: a    
prāṇāpānau janayann iti śaṅkʰasya mukʰe maharṣer vasiṣṭʰasya putra etāṃ vācaṃ sasr̥je śītoṣṇāv ihotsau prādur bʰaveyātām iti
Sentence: b    
tatʰā tac chaśvad anuvartate_
Sentence: c    
atʰa kʰalu vipāṇ madʰye vasiṣṭʰaśilā nāma pratʰama āśramaḥ_
Sentence: d    
dvitīyaḥ kr̥ṣṇaśilās
Sentence: e    
tasmin vasiṣṭʰaḥ samatapat_
Sentence: f    
viśvāmitrajamadagnī jāmadagne tapataḥ_
Sentence: g    
gautamabʰaradvājau siṃhau prabʰave tapataḥ_
Sentence: h    
guṃgur guṃguvāse tapati_
Sentence: i    
r̥ṣir r̥ṣidroṇe 'bʰyatapat_
Sentence: j    
agastyo 'gastyatīrtʰe tapati
Sentence: k    
divy atrir ha tapati
Sentence: l    
svayambʰūḥ kaśyapaḥ kaśyapatuṅge 'bʰyatapat_
Sentence: m    
ulavr̥karkṣutarakṣuḥ
Sentence: n    
śvā varāhacilvaṭibabrukāḥ sarpadaṃṣṭranaḥ saṃhanukr̥ṇvānāḥ kaśyapatuṅgadarśanāt saraṇavāṭāt siddʰir bʰavati
Sentence: o    
brāhmyaṃ varṣasahasram r̥ṣivane brahmacāryekapādenātiṣṭʰati
Sentence: p    
dvitīyaṃ varṣasahasraṃ mūrdʰany evāmr̥tasya dʰārām ādʰārayat_
Sentence: q    
brāhmāṇyaṣṭācatvāriṃśad varṣasahasrāṇi salilasya pr̥ṣṭʰe śivo 'bʰyatapat
Sentence: r    
tasmāt taptāt tapaso bʰūya evābʰyatapat
Sentence: s    
tad apy etā r̥co 'bʰivadanti prāṇāpānau janayann iti brāhmaṇam \\ 8 \\

Khanda: 9 
Sentence: a    
ekapād dvipada iti
Sentence: b    
vāyur ekapāt
Sentence: c    
tasyākāśaṃ pādaḥ_
Sentence: d    
candramā dvipāt
Sentence: e    
tasya pūrvapakṣāparapakṣau pādau_
Sentence: f    
ādityas tripāt
Sentence: g    
tasyeme lokāḥ pādāḥ_
Sentence: h    
agniḥ ṣaṭpādas
Sentence: i    
tasya pr̥tʰivy antarikṣaṃ dyaur āpa oṣadʰivanaspataya imāni bʰūtāni pādās
Sentence: j    
teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭʰitāś catasro brahmaṇaḥ śākʰāḥ_
Sentence: k    
atʰo āhuḥ ṣaḍ iti mūrtir ākāśaś ceti_ [ed. ahuḥ]
Sentence: k    
r̥cā mūrtiḥ_
Sentence: m    
yājuṣī gatiḥ
Sentence: n    
sāmamayaṃ tejaḥ_
Sentence: o    
bʰr̥gvaṅgirasā māyā_
Sentence: p    
etad brahmaiva yajñaś catuṣpād dviḥ saṃstʰita iti
Sentence: q    
tasya bʰr̥gvaṅgirasaḥ saṃstʰe
Sentence: r    
atʰo āhur ekasaṃstʰita iti
Sentence: s    
yad dʰotarcāṃ maṇḍalaiḥ karoti pr̥tʰivīṃ tenāpyāyayati_
Sentence: t    
etasyāṃ hy agniś carati
Sentence: u    
tad apy etad r̥coktam <agnivāsāḥ pr̥tʰivy asitajñūḥ [Link to avsŚS 12.1.21, Link to avpPS 17.3.2]>_iti
Sentence: v    
yad adʰvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati
Sentence: w    
tasmin vāyur na niviśate katamac ca nāhar iti
Sentence: x    
tad apy etad r̥coktam <antarikṣe patʰibʰir hrīyamāṇo na ni viśate katamac ca nāhaḥ \ apāṃ yoniḥ pratʰamajā r̥tasya kva svij jātaḥ kuta ā babʰūva [Link to avpPS 1.107.4]>_iti
Sentence: y    
yad udgātā sāmnā karoti divaṃ tenāpyāyayati
Sentence: z    
tatra hy ādityaḥ śukraś carati
Sentence: aa    
tad apy etad r̥coktam <uccā patantam aruṇaṃ suparṇam [Link to avsŚS 13.2.36, Link to avpPS 18.24.3]> iti
Sentence: bb    
yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati
Sentence: cc    
candramā hy apsu carati
Sentence: dd    
tad apy etad r̥coktaṃ candramā apsv antar iti tāsām oṣadʰivanaspatayaḥ kāṇḍāni
Sentence: ee    
tato mūlakāṇḍaparṇapuṣpapʰalapraroharasagandʰair yajño vartate_
Sentence: ff    
adbʰiḥ karṇāṇi pravartante_
Sentence: gg    
adbʰiḥ somo 'bʰiṣūyate
Sentence: hh    
tad yad brahmāṇāṃ karṇāṇi karmaṇy āmantrayaty apas tenānujānāti_
Sentence: ii    
eṣo hy asya bʰāgas
Sentence: jj    
tad yatʰā bʰokṣyamāṇaḥ_
Sentence: kk    
apa eva pratʰamam ācāmayed apa upariṣṭād evaṃ yajño 'dbʰir eva pravartate_
Sentence: ll    
apsu saṃstʰāpyate tasmād brahmā purastāddʰomasaṃstʰitahomair yajño vartate_
Sentence: mm    
antarā hi purastāddʰomasaṃstʰitahomair yajñaṃ parigr̥hṇāti_
Sentence: nn    
antarā hi bʰr̥gvaṅgiraso vedān āduhya bʰr̥gvaṅgirasaḥ somapānaṃ manyante
Sentence: oo    
somātmako hy ayaṃ veda
Sentence: pp    
tad apy etad r̥coktaṃ somaṃ manyate papivān iti
Sentence: qq    
tad yatʰemāṃ pr̥tʰivīm udīrṇāṃ jyotiṣā dʰūmāyamānāṃ varṣaṃ śamayati_
Sentence: rr    
evaṃ brahmā bʰr̥gvaṅgirobʰir vyāhr̥tibʰir yajñasya viriṣṭaṃ śamayati_
Sentence: ss    
agnir ādityāya śamayati_
Sentence: tt    
ete 'ṅgirasaḥ_
Sentence: uu    
eta idaṃ sarvaṃ samāpnuvanti
Sentence: vv    
vāyur āpaś candramā ity ete bʰr̥gavaḥ_
Sentence: ww    
eta idaṃ sarvaṃ samāpyāyayanti_
Sentence: xx    
ekam eva saṃstʰaṃ bʰavatīti brāhmaṇam \\ 9 \\

Khanda: 10 
Sentence: a    
vicārī ha vai kābandʰiḥ kabandʰasyātʰarvaṇasya putro medʰāvī mīmāṃsako 'nūcāna āsa
Sentence: b    
sa ha svenātimānena mānuṣaṃ vittaṃ neyāya
Sentence: c    
taṃ mātovāca
Sentence: d    
ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadʰeṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti_
Sentence: e    
atʰa vayaṃ tavaivātimānenānādyāḥ smaḥ_
Sentence: f    
vatsa vāhanam anviccheti
Sentence: g    
sa māndʰātur yauvanāśvasya sārvabʰaumasya rājñaḥ somaṃ prasūtam ājagāma
Sentence: h    
sa sado 'nupraviśyartvijaś ca yajamānaṃ cāmantrayām āsa
Sentence: i    
tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pr̥tʰaṅnāmadʰeyā ity ācakṣate
Sentence: j    
tāsāṃ samudram abʰipadyamānānāṃ chidyate nāmadʰeyaṃ samudra ity ācakṣate
Sentence: k    
evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākʰyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyās
Sentence: l    
teṣāṃ yajñam abʰipadyamānānāṃ chidyate nāmadʰeyaṃ yajña ity evācakṣate \\ 10 \\

Khanda: 11 
Sentence: a    
bʰūmer ha etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkr̥trimaṃ yat samaviṣamam
Sentence: b    
idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdʰaṃ pratiṣṭʰitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bʰavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti
Sentence: c    
voce chandas tan na vindāmo yenottaram emahīti
Sentence: d    
tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adʰvaryur ādʰvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti
Sentence: e    
voce chandas tan na vindāmo yenottaram emahīti
Sentence: f    
te brūmo vāg eva hotā hautraṃ karoti
Sentence: g    
vāco hi stomāś ca vaṣaṭkārāś cābʰisampadyante
Sentence: h    
te brūmo vāg eva hotā vāg brahma vāg deva iti
Sentence: i    
prāṇāpānābʰyām evādʰvaryur ādʰvaryavaṃ karoti
Sentence: j    
prāṇapraṇītāni ha bʰūtāni prāṇapraṇītāḥ praṇītās
Sentence: k    
te brūmaḥ prāṇāpānāv evādʰvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti
Sentence: l    
cakṣuṣaivodgātaudgātraṃ karoti
Sentence: m    
cakṣuṣā hīmāni bʰūtāni paśyanti_
Sentence: n    
atʰo cakṣur evodgātā cakṣur brahma cakṣur deva iti
Sentence: o    
manasaiva brahmā brahmatvaṃ karoti
Sentence: p    
manasā hi tiryak ca diśa ūrdʰvaṃ yac ca kiṃ ca manasaiva karoti tad brahma
Sentence: q    
te brūmo mana eva brahmā mano brahma mano deva iti \\ 11 \\

Khanda: 12 
Sentence: a    
tad yatʰā ha idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pr̥tʰivīti pr̥tʰivīṃ dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt_
Sentence: b    
atʰa nu katʰam iti
Sentence: c    
hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adʰvaryur ity evādʰvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam \\ 12 \\

Khanda: 13 
Sentence: a    
nānāpravacanāni ha etāni bʰūtāni bʰavanti
Sentence: a    
ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bʰavantam iti
Sentence: a    
kimartʰam iti
Sentence: a    
yān eva no bʰavāṃs tān hyaḥ praśnān apr̥cchat tān eva no bʰavān vyācakṣīteti
Sentence: a    
tatʰeti
Sentence: a    
tebʰya etān praśnān vyācacaṣṭe
Sentence: a    
tad yena ha idaṃ vidyamānaṃ cāvidyamānaṃ cābʰinidadʰāti tad brahma
Sentence: a    
tad yo veda sa brāhmaṇo 'dʰīyāno 'dʰītyācakṣata iti brāhmaṇam \\ 13 \\

Khanda: 14 
Sentence: a    
atʰāto devayajanāni_
Sentence: b    
ātmā devayajanam_
Sentence: c    
śraddʰā devayajanam
Sentence: d    
r̥tvijo devayajanam_
Sentence: e    
bʰaumaṃ devayajanam_
Sentence: f    
tad etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno śarīram adʰivasati_
Sentence: g    
eṣa yajñaḥ_
Sentence: h    
eṣa yajataḥ_
Sentence: i    
etaṃ yajantaḥ_
Sentence: j    
etad devayajanam
Sentence: k    
atʰaitac chraddʰā devayajanam_
Sentence: l    
yadaiva kadā cid ādadʰyāt_
Sentence: m    
śraddʰā tv evainaṃ nātīyāt
Sentence: n    
tad devayajanam
Sentence: o    
atʰaitad r̥tvijo devayajanam_
Sentence: p    
yatra kva cid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam
Sentence: q    
atʰetad bʰaumaṃ devayajanam_
Sentence: r    
yatrāpas tiṣṭʰanti yatra syandanti pra tad vahanty udvahanti tad devayajanam_
Sentence: s    
yat samaṃ samūlam avidagdʰaṃ pratiṣṭʰitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bʰavati yasya śvabʰra ūrmo vr̥kṣaḥ parvato nadī pantʰā purastāt syāt_
Sentence: t    
na devayajanamātraṃ purastāt paryavaśiṣyet_
Sentence: u    
nottarato 'gneḥ paryupasīderann iti brāhmaṇam \\ 14 \\

Khanda: 15 
Sentence: a    
aditir vai prajākāmaudanam apacat
Sentence: b    
tata ucchiṣṭam āśnāt
Sentence: c    
garbʰam adʰatta
Sentence: d    
tata ādityā ajāyanta
Sentence: e    
ya eṣa odanaḥ pacyata ārambʰaṇam evaitat kriyata ākramaṇam eva
Sentence: f    
prādeśamātrīḥ samidʰo bʰavanti_
Sentence: g    
etāvān hy ātmā prajāpatinā saṃmitaḥ_
Sentence: h    
agner vai yajñiyā tanūr aśvattʰe tayā samagacchata_
Sentence: i    
eṣāsya gʰr̥tyā tanūr yad gʰr̥tam_
Sentence: j    
yad gʰr̥tena samidʰo 'nakti tābʰyām evainaṃ tat tanūbʰyāṃ samardʰayati
Sentence: k    
yan nirmārgasyādadʰāty avagūrtyā vai vīryaṃ kriyate
Sentence: l    
yan nirmārgasyādadʰāty avagūrtyā eva
Sentence: m    
saṃvatsaro vai prajananam
Sentence: n    
agniḥ prajananam
Sentence: o    
etat prajananam_
Sentence: p    
yat saṃvatsara r̥cāgnau samidʰam ādadʰāti prajananād evainaṃ tat prajanayitā prajanayati_
Sentence: q    
abʰaktartur vai puruṣaḥ_
Sentence: r    
na hi tad veda yam r̥tum abʰijāyate
Sentence: s    
yan nakṣatraṃ tad āpnoti
Sentence: t    
ya eṣa odanaḥ pacyate yonir evaiṣā kriyate
Sentence: u    
yat samidʰa ādʰīyante retas tad dʰīyate
Sentence: v    
saṃvatsare vai reto hitaṃ prajāyate
Sentence: w    
yaḥ saṃvatsare paryete 'gnim ādʰatte prajātam evainam ādʰatte
Sentence: x    
dvādaśasu rātrīṣu purā saṃvatsarasyādʰeyās
Sentence: y    
hi saṃvatsarasya pratimā_
Sentence: z    
atʰo tisr̥ṣv atʰo dvayor atʰo pūrvedyur ādʰeyās ta evāgnim ādadʰānena_
Sentence: aa    
ādityā ita uttamā amuṃ lokam āyan_
Sentence: bb    
te patʰirakṣayas ta iyakṣamāṇaṃ pratinudantaḥ_
Sentence: cc    
uccheṣaṇabʰājā ādityāḥ_
Sentence: dd    
[yad ucchiṣṭam]_
Sentence: ee    
yad ucchiṣṭena samidʰo 'nakti tebʰya eva prāvocat tebʰya eva procya svargaṃ lokaṃ yāti \\ 15 \\

Khanda: 16 
Sentence: a    
prajāpatir atʰarvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti
Sentence: b    
catvāro ime lokāḥ pr̥tʰivy antarikṣaṃ dyaur āpa iti
Sentence: c    
catvāro ime devā agnir vāyur ādityaś candramāḥ_
Sentence: d    
catvāro ime vedā r̥gvedo yajurvedaḥ sāmavedo brahmaveda iti
Sentence: e    
catasro imā hotrā hautram ādʰvaryavam audgātraṃ brahmatvam iti
Sentence: f    
tad apy etad r̥coktaṃ <catvāri śr̥ṅgā trayo asya pādā dve śīrṣe sapta hastāso asya \ tridʰā baddʰo vr̥ṣabʰo roravīti maho devo martyāṃ āviveśa [Link to avpPS 8.13.3]>_iti
Sentence: g    
catvāri śr̥ṅgeti vedā eta uktās
Sentence: h    
trayo asya pādā iti savanāny eva
Sentence: i    
dve śīrṣe iti brahmaudanapravargyāv eva
Sentence: j    
sapta hastāso asyeti chandāṃsy eva
Sentence: k    
tridʰā baddʰa iti mantraḥ kalpo brāhmaṇam_
Sentence: l    
vr̥ṣabʰo roravīty eṣa ha vai vr̥ṣabʰa eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty r̥gbʰir yajurbʰiḥ sāmabʰir brahmabʰir iti
Sentence: m    
maho devo martyāṃ āviveśety eṣa ha vai mahān devo yad yajñaḥ_
Sentence: n    
eṣa martyāṃ āviveśa
Sentence: o    
yo vidyāt sapta pravata iti prāṇān āha
Sentence: p    
sapta vidyāt parāvata ity apānān āha
Sentence: q    
śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ_
Sentence: r    
yo ha etam amantravantaṃ brahmaudanam upeyād apaśirasā ha asya yajñam upeto bʰavati
Sentence: s    
tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam \\ 16 \\ [ed. brāhmanam]

Khanda: 17 
Sentence: a    
kim upajña ātreyo bʰavatīti_
Sentence: b    
ādityaṃ hi tamo jagrāha
Sentence: c    
tad atrir apanunoda
Sentence: d    
tad atrir anvapaśyat
Sentence: e    
tad apy etad r̥coktaṃ <srutād yam atrir divam unnināya [Link to avsŚS 13.2.4c, Link to avpPS 18.20.8c]>
Sentence: f    
<divi tvātrir adʰārayat sūryā māsāya kartave [Link to avsŚS 13.2.12ab, Link to avpPS 18.21.6ab]>_iti
Sentence: g    
taṃ hovāca varaṃ vr̥ṇīṣveti
Sentence: h    
sa hovāca dakṣiṇīyā me prajā syād iti
Sentence: i    
tasmād ātreyāya pratʰamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam \\ 17 \\

Khanda: 18 
Sentence: a    
prajāpatir vedān uvācāgnīn ādadʰīyeti
Sentence: b    
tān vāg abʰyuvācāśvo vai sambʰārāṇām iti
Sentence: c    
taṃ gʰorāt krūrāt salilāt sarasa udāninyus
Sentence: d    
tān vāg abʰyuvācāśvaḥ śamyeteti
Sentence: e    
tatʰeti
Sentence: f    
tam r̥gveda etyovācāham aśvaṃ śameyam iti
Sentence: g    
tasmā abʰisr̥ptāya mahad bʰayaṃ sasr̥je
Sentence: h    
sa etāṃ prācīṃ diśaṃ bʰeje
Sentence: i    
sa hovācāśānto nv ayam aśva iti
Sentence: j    
taṃ yajurveda etyovācāham aśvaṃ śameyam iti
Sentence: k    
tasmā abʰisr̥ptāya mahad bʰayaṃ sasr̥je
Sentence: l    
sa etāṃ pratīcīṃ diśaṃ bʰeje
Sentence: m    
sa hovācāśānto nv ayam aśva iti
Sentence: n    
taṃ sāmaveda etyovācāham aśvaṃ śameyam iti
Sentence: o    
kena nu tvaṃ śamayiṣyasīti
Sentence: p    
ratʰantaraṃ nāma me sāmāgʰoraṃ cākrūraṃ ca
Sentence: q    
tenāśva abʰiṣṭūyeteti
Sentence: r    
tasmā apy abʰisr̥ptāya tad eva mahad bʰayaṃ sasr̥je
Sentence: s    
sa etām udīcīṃ diśaṃ bʰeje
Sentence: t    
sa hovācāśānto nv ayam aśva iti
Sentence: u    
tān vāg abʰyuvāca śaṃyumātʰarvaṇaṃ gacchateti
Sentence: v    
te śaṃyumātʰarvaṇam āsīnaṃ prāpyocur namas te astu bʰagavann aśvaḥ śamyeteti
Sentence: w    
tatʰeti
Sentence: x    
sa kʰalu kabandʰasyātʰarvaṇasya putram āmantrayām āsa vicārinn iti
Sentence: y    
bʰago iti hāsmai pratiśrutaṃ pratiśruśrāva_
Sentence: z    
aśva śamyeteti
Sentence: aa    
tatʰeti
Sentence: bb    
sa kʰalu śāntyudakaṃ cakārātʰarvaṇībʰiś cāṅgirasībʰiś ca cātanair mātr̥nāmabʰir vāstoṣpatyair iti śamayati
Sentence: cc    
tasya ha snātasyāśvasyābʰyukṣitasya sarvebʰyo romasamarebʰyo 'ṅgārā āśīryanta
Sentence: dd    
so 'śvas tuṣṭo namaskāraṃ cakāra
Sentence: ee    
namaḥ śaṃyumātʰarvaṇāya yo yajñiyam acīkl̥pad iti
Sentence: ff    
bʰaviṣyanti ha ato 'nye brāhmaṇā lagʰusambʰāratamās
Sentence: gg    
ta ādityasya pada ādʰāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo _
Sentence: hh    
etad ādityasya padaṃ yad bʰūmis
Sentence: ii    
tasyaiva pada āhitaṃ bʰaviṣyatīti
Sentence: jj    
so 'gnau praṇīyamāṇe 'śve 'nvārabdʰaṃ brahmā yajamānaṃ vācayati <yad akrandaḥ pratʰamaṃ jāyamānaḥ [Link to rvR̥V 1.163.1]>_iti pañca
Sentence: kk    
taṃ brāhmaṇā upavahanti taṃ brahmopākuruta
Sentence: ll    
eṣa ha vai vidvānt sarvavid brahmā yad bʰr̥ṅgirovid iti brāhmaṇam \\ 18 \\

Khanda: 19 
Sentence: a    
devāś ca ha asurāś cāspardʰanta
Sentence: b    
te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti
Sentence: c    
sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bʰūyiṣṭʰaṃ chādayasi yena śakṣyasi goptum iti
Sentence: d    
sa r̥gvedo bʰūtvā purastāt parītyopātiṣṭʰat
Sentence: e    
taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bʰūyiṣṭʰaṃ chādayasi naitena śakṣyasi goptum iti
Sentence: f    
sa yajurvedo bʰūtvā paścāt parītyopātiṣṭʰat
Sentence: g    
taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bʰūyiṣṭʰaṃ chādayasi naitena śakṣyasi goptum iti
Sentence: h    
sa samāvedo bʰūtvottarataḥ parītyopātiṣṭʰat
Sentence: i    
taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bʰūyiṣṭʰaṃ chādayasi naitena śakṣyasi goptum iti
Sentence: j    
sa indra uṣṇīṣī brahmavedo bʰūtvā dakṣiṇataḥ parītyopātiṣṭʰat
Sentence: k    
taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bʰūyiṣṭʰaṃ chādayasy etena śakṣyasi goptum iti
Sentence: l    
tad yad indra uṣṇīṣī brahmavedo bʰūtvā dakṣiṇataḥ parītyopātiṣṭʰat tad brahmābʰavat
Sentence: m    
tad brahmaṇo brahmatvam_
Sentence: n    
tad etad atʰarvaṇo rūpaṃ yad uṣṇīṣī brahmā
Sentence: o    
taṃ dakṣiṇato viśve devā upāsīdan_
Sentence: p    
taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bʰavat
Sentence: q    
tat sadasyasya sadasyatvam_
Sentence: r    
baler ha etad balam upajāyate yat sadasye_
Sentence: s    
āmayato vai vrajasya bahulataraṃ vrajaṃ vidanti
Sentence: t    
gʰorā eṣā dig dakṣiṇā śāntā itarās
Sentence: u    
tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhr̥tiṃ japati_
Sentence: v    
ātmānaṃ janayati najityātmānam apitve dadʰāti
Sentence: w    
taṃ devā abruvan varaṃ vr̥ṇīṣveti
Sentence: x    
vr̥ṇā iti
Sentence: y    
sa varam avr̥ṇīta_
Sentence: z    
asyām eva māṃ hotrāyām indrabʰūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭʰeyur iti [ed. tistʰeyur, corr. Patyal]
Sentence: aa    
taṃ tasyām eva hotrāyām indrabʰūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭʰan_
Sentence: bb    
taṃ yat tasyām eva hotrāyām indrabʰūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭʰaṃs tad brāhmaṇācchaṃsy abʰavat
Sentence: cc    
tad brāhmaṇācchaṃsino brāhmaṇācchaṃsitvam_
Sentence: dd    
saiṣaindrī hotrā yad brāhmaṇācchaṃsīyā
Sentence: ee    
dvitīyaṃ varaṃ vr̥ṇīṣveti
Sentence: ff    
vr̥ṇā iti
Sentence: gg    
sa varam avr̥ṇīta_
Sentence: hh    
asyām eva māṃ hotrāyāṃ vāyubʰūtaṃ punanta stuvantaḥ śaṃsantas tistʰeyur iti [ed. tistʰeyur]
Sentence: ii    
taṃ tasyām eva hotrāyāṃ vāyubʰūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭʰan_
Sentence: jj    
taṃ yat tasyām eva hotrāyāṃ vāyubʰūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭʰaṃs tat potābʰavat
Sentence: kk    
tat potuḥ potr̥tvam_
Sentence: ll    
saiṣā vāyavyā hotrā yat potrīyā
Sentence: mm    
tr̥tīyaṃ varaṃ vr̥ṇīṣveti
Sentence: nn    
vr̥ṇā iti
Sentence: oo    
sa varam avr̥ṇīta_
Sentence: pp    
asyām eva māṃ hotrāyām agnibʰūtam indʰānāḥ punanta stuvanta śaṃsantas tiṣṭʰeyur iti [ed. tistʰeyur]
Sentence: qq    
taṃ tasyām eva hotrāyām agnibʰūtam indʰānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭʰan_ [ed. 'tistʰaṃs, corr. Patyal]
Sentence: rr    
taṃ yat tasyām eva hotrāyām agnibʰūtam indʰānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭʰaṃs tad āgnīdʰro 'bʰavat [ed. 'tistʰaṃs]
Sentence: ss    
tad āgnīdʰrasyāgnīdʰratvam_
Sentence: tt    
saiṣāgneyī hotrā yad āgnīdʰrīyeti brāhmaṇam \\ 19 \\

Khanda: 20 
Sentence: a    
brāhmaṇo ha imam agniṃ vaiśvānaraṃ babʰāra
Sentence: b    
so 'yam agnir vaiśvānaro brāhmaṇena bʰriyamāṇa imāṃl lokāñ janayate_
Sentence: c    
atʰāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha ayam idam agnir vaiśvānaro jvalati
Sentence: d    
hantāhaṃ yan mayi teja idriyaṃ vīryaṃ tad darśayāmy uta vai bibʰr̥yād iti
Sentence: e    
sa ātmānam āpyāyyaitaṃ payo 'dʰok
Sentence: f    
tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot
Sentence: g    
sa dvitīyam ātmānam āpyāyyaitaṃ gʰr̥tam adʰok
Sentence: h    
tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot
Sentence: i    
sa tr̥tīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikr̥tam annādyam adʰok
Sentence: j    
tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot
Sentence: k    
sa caturtʰam ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat
Sentence: l    
tām asmai prāyacchat
Sentence: m    
sātmā apitvam abʰavat
Sentence: n    
tata imam agniṃ vaiśvānaraṃ parāsyur brāhmaṇo 'gniṃ jātavedasam adʰatta
Sentence: o    
so 'yam abravīd agne jātavedo 'bʰinidʰehi mehīti
Sentence: p    
tasya dvaitaṃ nāmādʰattāgʰoraṃ cākrūraṃ ca
Sentence: q    
so 'śvo bʰavat
Sentence: r    
tasmād aśvo vahena ratʰaṃ na bʰavati pr̥stʰena sādinam_
Sentence: s    
sa devān āgacchat
Sentence: t    
sa devebʰyo 'nvātiṣṭʰat
Sentence: u    
tasmād devā abibʰayus
Sentence: v    
taṃ brahmaṇe prāyacchat
Sentence: w    
tam etayarcāśamayat \\ 20 \\

Khanda: 21 
Sentence: a    
<agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ \ sa no devatrādʰi brūhi riṣāmā vayaṃ tava [Link to avpPS 1.95.3, sakala also at Link to vaitsVaitS 6.7]>_iti
Sentence: b    
tam etābʰiḥ pañcabʰir r̥gbʰir upākurute <yad akrandaḥ pratʰamaṃ jāyamānaḥ [Link to rvR̥V 1.163.1]>_iti [ed. pratamaṃ, corrected p. 302]
Sentence: c    
so 'śāmyat
Sentence: d    
tasmād aśvaḥ paśūnāṃ jigʰatsutamo bʰavati
Sentence: e    
vaiśvānaro hy eṣa
Sentence: f    
tasmād agnipadam aśvaṃ brahmaṇe dadāti
Sentence: g    
brahmaṇe hi prattam_
Sentence: h    
tasya rasam apīḍayat
Sentence: i    
sa raso 'bʰavat_
Sentence: j    
raso ha eṣa
Sentence: k    
taṃ etaṃ rasaṃ santaṃ ratʰa ity ācakṣate parokṣeṇa
Sentence: l    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣaḥ
Sentence: m    
sa devān āgacchat
Sentence: n    
sa devebʰyo 'nvātiṣṭʰat
Sentence: o    
tasmād devā abibʰayus
Sentence: p    
taṃ brahmaṇe prāyacchat
Sentence: q    
tam etayarcājyāhutyābʰyajuhot_
Sentence: r    
<indrasyaujo marutām anīkam [Link to avsŚS 6.125.3, cf. Link to avpPS 15.11.7]> iti ratʰam abʰihutya tam etayarcātiṣṭʰad <vanaspate vīḍvaṅgo hi bʰūyāḥ [Link to avsŚS 6.125.1, Link to avpPS 15.11.8]> iti
Sentence: s    
tasmād āgnyādʰeyikaṃ ratʰaṃ brahmaṇe dadāti
Sentence: t    
brahmaṇe hi prattam_
Sentence: u    
tasya takṣāṇas tanūṃ jyeṣṭʰāṃ dakṣiṇāṃ niramimata
Sentence: v    
tāṃ pañcasv apaśyad r̥ci yajuṣi sāmni śānte 'tʰa gʰore
Sentence: w    
tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca
Sentence: x    
vāg vai dʰenur jyotir hiraṇyam_
Sentence: y    
tasmād āgnyādʰeyikāṃ cātuḥprāśyāṃ dʰenuṃ brahmaṇe dadāti
Sentence: z    
brahmaṇe hi prattā
Sentence: aa    
paśuṣu śāmyamāneṣu cakṣur hāpayanti
Sentence: bb    
cakṣur eva tad ātmani dʰatte
Sentence: cc    
yad vai cakṣus tad dʰiraṇyam_
Sentence: dd    
tasmād āgnyādʰeyikaṃ hiraṇyaṃ brahmaṇe dadāti
Sentence: ee    
brahmaṇe hi prattaṃ
Sentence: ff    
tasyātmann adʰatta
Sentence: gg    
tena prājvalayat_
Sentence: hh    
yan nādʰatta tad āglābʰavat
Sentence: ii    
tad āglā bʰūtvā samudraṃ prāviśat [cf. Link to avpPS 17.28.1 for this and the following sentences]
Sentence: jj    
samudram adahat
Sentence: kk    
tasmāt samudro durgiravapi
Sentence: ll    
vaiśvānareṇa hi dagdʰaḥ
Sentence: mm    
pr̥tʰivīm udait
Sentence: nn    
pr̥tʰivīṃ vyadahat
Sentence: oo    
devān āgacchat
Sentence: pp    
devān aheḍat
Sentence: qq    
te devā brahmāṇam upādʰāvan_
Sentence: rr    
sa naivāgāyan nānr̥tyat
Sentence: ss    
saiṣāglā_
Sentence: tt    
eṣā kāruvidā nama
Sentence: uu    
taṃ etam āglāhataṃ santam āglāgr̥dʰa ity ācakṣate parokṣeṇa
Sentence: vv    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣāḥ_ [ed. -dviṣo]
Sentence: ww    
ya eṣa brāhmaṇo gāyano nartano bʰavati tam āglāgr̥dʰa ity ācakṣate
Sentence: xx    
tasmād brāhmaṇo naiva gāyen na nr̥tyen māglāgr̥dʰaḥ syāt
Sentence: yy    
tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ
Sentence: zz    
prājāpatyād brāhmyam evottaram iti brāhmaṇam \\ 21 \\

Khanda: 22 
Sentence: a    
atʰarvāṇaś ca ha aṅgirasaś ca bʰr̥gucakṣuṣī tad brahmābʰivyapaśyan_
Sentence: b    
tadajānanvayaṃ idaṃ sarvaṃ yad bʰr̥gvaṅgirasa iti
Sentence: c    
te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ_
Sentence: d    
etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyata
Sentence: e    
eṣa ha vai sāṃtapano 'gnir yad brāhmaṇas
Sentence: f    
tasyorjayorjāṃ devā abʰajanta sumanasa eva svadʰāṃ pitaraḥ śraddʰayā svargaṃ lokaṃ brāhmaṇās
Sentence: g    
tena sunvanty r̥ṣayo 'ntata striyaḥ kevala ātmany avārundʰata bāhyā ubʰayena sunvanti
Sentence: h    
yad vai yajñe brāhmyaṃ havir na nirupyetānr̥javaḥ prājāpatyahaviṣo manuṣyā jāyeran_
Sentence: i    
asau yāṃl lokāñ chr̥ṇv iti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti [ed. yāllokāñ, āhavaṇīyasya]
Sentence: j    
devāḥ priye dʰāmani madanti
Sentence: k    
teṣām eṣo 'gniḥ sāṃtapanaḥ śreṣṭʰo bʰavati_
Sentence: l    
etasya vāci tr̥ptāyām agnis tr̥pyati
Sentence: m    
prāṇe tr̥pte vāyus tr̥pyati
Sentence: n    
cakṣuṣi tr̥pta ādityas tr̥pyati
Sentence: o    
manasi tr̥pte candramās tr̥pyati
Sentence: p    
śrotre tr̥pte diśaś cāntardeśāś ca tr̥pyanti
Sentence: q    
sneheṣu tr̥pteṣv āpas tr̥pyanti
Sentence: r    
lomeṣu tr̥pteṣv oṣadʰivanaspatayas tr̥pyanti
Sentence: s    
śarīre tr̥pte pr̥tʰivī tr̥ptati_
Sentence: t    
evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭʰas tr̥ptaḥ sarvāṃs tr̥ptāṃs tarpayatīti brāhmaṇam \\ 22 \\

Khanda: 23 
Sentence: a    
sāṃtapanā idaṃ havir iti_
Sentence: b    
eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbʰādʰānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kr̥tāni bʰavanti sa sāṃtapanaḥ_
Sentence: c    
atʰa yo 'yamanagnikaḥ sa kumbʰe loṣṭas
Sentence: d    
tad yatʰā kumbʰe loṣṭaḥ prakṣipto naiva śaucārtʰāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādʰyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bʰavanti
Sentence: e    
tad apy etad r̥coktam <agniṃ dūtaṃ vr̥ṇīmahe hotāraṃ viśvavedasam \ asya yajñasya sukratum [Link to avsŚS 20.101.1, Link to rvR̥V 1.12.1]> iti brāhmaṇam \\ 23 \\

Khanda: 24 
Sentence: a    
atʰa ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vr̥ṇīya kam adʰvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti
Sentence: b    
ta ūcur r̥gvidam eva hotāraṃ vr̥ṇīṣ.va yajurvidam adʰvaryuṃ sāmavidam udgātāram atʰarvāṅgirovidaṃ brāhmaṇam_
Sentence: c    
tatʰā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasr̥ṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭʰati
Sentence: d    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda
Sentence: e    
tasmād r̥gvidam eva hotāraṃ vr̥ṇīṣva sa hi hautraṃ veda_
Sentence: f    
agnir vai hotā
Sentence: g    
pr̥tʰivī r̥cām āyatanam
Sentence: h    
agnir devatā gāyatraṃ chando bʰūr iti śukram_
Sentence: i    
tasmāt tam eva hotāraṃ vr̥ṇīṣvety etasya lokasya jitaye_
Sentence: j    
etasya lokasya vijitaye_
Sentence: k    
etasya lokasya saṃjitaye_
Sentence: l    
etasya lokasyāvaruddʰaye_
Sentence: m    
etasya lokasya vivr̥ddʰaye_
Sentence: n    
etasya lokasya samr̥ddʰaye_
Sentence: o    
etasya lokasyodāttaye_
Sentence: p    
etasya lokasya vyāptaye_
Sentence: q    
etasya lokasya paryāptaye_
Sentence: r    
etasya lokasya samāptaye_
Sentence: s    
atʰa cen naivaṃvidaṃ hotāraṃ vr̥ṇute purastād evaiṣāṃ yajño ricyate
Sentence: t    
yajurvidam evādʰvaryuṃ vr̥ṇīṣva sa hy ādʰvaryavaṃ veda
Sentence: u    
vāyur adʰvaryuḥ_
Sentence: v    
antarikṣaṃ vai yajuṣām āyatanam_
Sentence: w    
vāyur devatā traiṣṭubʰaṃ chando bʰuva iti śukram_
Sentence: x    
tasmāt tam evādʰvaryuṃ vr̥ṇīṣvety etasya lokasyety eva_
Sentence: y    
atʰa cen naivaṃvidam adʰvaryuṃ vr̥ṇute paścād evaiṣāṃ yajño ricyate
Sentence: z    
sāmavidam evodgātāraṃ vr̥ṇīṣva
Sentence: aa    
sa hy audgātraṃ veda_
Sentence: bb    
ādityo udgātā
Sentence: cc    
dyaur vai sāmnām āyatanam
Sentence: dd    
ādityo devatā jāgataṃ chandaḥ svar iti śukram_
Sentence: ee    
tasmāt tam evodgātāraṃ vr̥ṇīṣvety etasya lokasyety eva_
Sentence: ff    
atʰa cen naivaṃvidam udgātāraṃ vr̥ṇuta uttarata evaiṣāṃ yajño ricyate_
Sentence: gg    
atʰarvāṅgirovidam eva brahmāṇaṃ vr̥ṇīṣva
Sentence: hh    
sa hi brahmatvaṃ veda
Sentence: ii    
candramā vai brahmā_ [ed. brahāpo]
Sentence: jj    
āpo vai bʰr̥gavaṅgirasām āyatanam_
Sentence: kk    
candramā devatā vaidyutaś coṣṇikkākubʰe chandasī om ity atʰarvaṇāṃ śukraṃ janad ity aṅgirasām_
Sentence: ll    
tasmāt tam eva brahmāṇaṃ vr̥ṇīṣvety etasya lokasya jitaye_
Sentence: mm    
etasya lokasya vijitaye_
Sentence: nn    
etasya lokasya saṃjitaye_
Sentence: oo    
etasya lokasyāvaruddʰaye_
Sentence: pp    
etasya lokasya vivr̥ddʰaye_
Sentence: qq    
etasya lokasya samr̥ddʰaye_
Sentence: rr    
etasya lokasyodāttaye_
Sentence: ss    
etasya lokasya vyāptaye_
Sentence: tt    
etasya lokasya paryāptaye_
Sentence: uu    
etasya lokasya samāptaye_
Sentence: vv    
atʰa cen naivaṃvidaṃ brahmāṇaṃ vr̥ṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate \\ 24 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇapūrvabʰāge dvitīyaḥ prapāṭʰakaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 3.6.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.