TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 2

Chapter: 2 


Paragraph: 1 


Sentence: a 
   karmāpavarge brāhmaṇabʰojanaṃ
   
karma-apa=varge brāhmaṇa-bʰojanam

Paragraph: 2 


Sentence: a 
   vāgrūpavayaḥśrutaśīlavr̥ttāni guṇāḥ
   
vāk-rūpa-vayas-śruta-śīla-vr̥ttāni guṇās

Paragraph: 3 


Sentence: a 
   śrutaṃ tu sarvān atyeti
   
śrutam tu sarvān ati-eti

Paragraph: 4 


Sentence: a 
   na śrutam atīyād
   
na śrutam ati-iyāt

Paragraph: 5 


Sentence: a 
   adʰidaivam atʰādʰyātmam adʰiyajñam iti trayam /
   
adʰi-daivam atʰa adʰi-ātmam adʰi-yajñam iti trayam
Sentence: b 
   mantreṣu brāhmaṇe caiva śrutam ity abʰidʰīyate //
   
mantreṣu brāhmaṇe ca eva śrutam iti abʰi-dʰīyate

Paragraph: 6 


Sentence: a 
   kriyāvantam adʰīyānaṃ śrutavr̥ddʰaṃ tapasvinam /
   
kriyāvantam adʰi-iyānam śruta-vr̥ddʰam tapasvinam
Sentence: b 
   bʰojayet taṃ sakr̥d yas tu na taṃ bʰūyaḥ kṣud aśnute //
   
bʰojayet tam sakr̥t yas tu na tam bʰūyas kṣut aśnute

Paragraph: 7 


Sentence: a 
   yāṃ titarpayiṣet kāṃcid devatāṃ sarvakarmasu /
   
yām titarpayiṣet kām-cit devatām sarva-karmasu
Sentence: b 
   tasyā uddiśya manasā dadyād evaṃvidʰāya vai //
   
tasyai ut-diśya manasā dadyāt evam-vidʰāya vai

Paragraph: 8 


Sentence: a 
   naivaṃvidʰe havir nyastaṃ na gaccʰed devatāṃ kvacit /
   
na evam-vidʰe haviṣ ni-astam na gaccʰet devatām kva-cit
Sentence: b 
   nidʰir eṣa manuṣyāṇāṃ devānāṃ pātram ucyate //
   
nidʰiṣ eṣa manuṣyāṇām devānām pātram ucyate





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.