TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 3

Chapter: 3 


Paragraph: 1 


Sentence: a 
   atʰa darśapūrṇamāsā upoṣya
   
atʰa darśa=pūrṇa-māsau upa-uṣya

Paragraph: 2 


Sentence: a 
   prātar yatraitan mahāvr̥kṣāgrāṇi sūrya ātapati
   
prātar yatra etat mahā=vr̥kṣa-agrāṇi sūryas ā-tapati
Sentence: b 
   sa homakālaḥ svastyayanatamaḥ sarvāsām āvr̥tām anyatra nirdeśāt
   
sa homa-kālas svasti-ayanatamas sarvāsām ā-vr̥tām anyatra niṣ-deśāt

Paragraph: 3 


Sentence: a 
   sumanāḥ śuciḥ śucau varūtʰyadeśe pūrṇavigʰanaṃ caruṃ śrapayitvā
   
su-manās śuciṣ śucau varūtʰya-deśe pūrṇa-vi=gʰanam carum śrapayitvā
Sentence: b 
   darśapūrṇamāsadevatābʰyo yatʰāvibʰāgaṃ stʰālīpākasya juhoti
   
darśa_pūrṇa=māsa-devatābʰyas yatʰā-vi=bʰāgam stʰālī-pākasya juhoti

Paragraph: 4 


Sentence: a 
   stʰālīpākeṣu ca grahaṇāsādanaprokṣaṇāni mantradevatābʰyo
   
stʰālī-pākeṣu ca grahaṇa-ā=sādana-pra=ukṣaṇāni mantra-devatābʰyas

Paragraph: 5 


Sentence: a 
   ʼvadānadʰarmāś ca
   
ava=dāna-dʰarmās ca

Paragraph: 6 


Sentence: a 
   pūrvaṃ tu darśapūrṇamāsābʰyām
   
pūrvam tu darśa=pūrṇa-māsābʰyām
Sentence: b 
   anvārambʰaṇīyadevatābʰyo juhuyād
   
anu=ā_rambʰaṇīya-devatābʰyas juhuyāt

Paragraph: 7 


Sentence: a 
   ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya
   
{kālaSehgal; kalaOldenberg}
   
ā paurṇa-māsāt darśasya an-ati=itas kālas ā darśāt paurṇa-māsasya

Paragraph: 8 


Sentence: a 
   prātarāhutiṃ caike sāyamāhutikāle ʼtyayān manyante
   
prātar-āhutim ca eke sāyam=āhuti-kāle ati-ayāt manyante

Paragraph: 9 


Sentence: a 
   niyatas tv eva kālo ʼgnihotre prāyaścittadarśanād bʰinnakālasya
   
ni-yatas tu eva kālas agni-hotre prāyas=citta-darśanāt bʰinna-kālasya

Paragraph: 10 


Sentence: a 
   nityāhutyor vrīhiyavataṇḍulānām anyatamad dʰaviḥ kurvītā-
   
nitya-āhutyoṣ vrīhi-yava=taṇḍulānām anyatamat haviṣ kurvīta

Paragraph: 11 


Sentence: a 
   -bʰāve ʼnyad apratiṣiddʰaṃ
   
a-bʰāve anyat a-prati=siddʰam

Paragraph: 12 


Sentence: a 
   taṇḍulām̐ś cet prakṣālyaika
   
taṇḍulān ca it pra-kṣālya eke

Paragraph: 13 


Sentence: a 
   itareṣām asaṃskāraḥ
   
itareṣām a-sam=skāras

Paragraph: 14 


Sentence: a 
   sāyam agnaye prātaḥ sūryāya
   
sāyam agnaye prātar sūryāya

Paragraph: 15 


Sentence: a 
   prajāpataye cānūbʰayos tūṣṇīṃ
   
prajā-pataye ca anu ubʰayoṣ tūṣṇīm

Paragraph: 16 


Sentence: a 
   prāk prāgāhuteḥ samidʰam eke
   
prāk prāk-āhuteṣ sam-idʰam eke

Paragraph: 17 


Sentence: a 
   yatʰoktaṃ paryukṣaṇam
   
yatʰā uktam pari-ukṣaṇam





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.