TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 4

Chapter: 4 


Paragraph: 1 


Sentence: a 
   uttʰāya prātar ācamyāharahaḥ svādʰyāyam adʰīyītā-
   
ut-stʰāya prātar ā-camya ahar-ahar sva-adʰi=āyam adʰi-iyīta

Paragraph: 2 


Sentence: a 
   -dyā no deva savitar iti dve apehi manasas pata iti sūktam
   
adya nas deva savitar iti dve apa-ihi manasas pate iti sūktam
Sentence: b 
   r̥taṃ ca satyaṃ ceti sūktam ādityā ava hi kʰyateti sūktaśeṣa
   
r̥tam ca satyam ca iti sūktam ādityās ava hi kʰyata iti sūkta-śeṣas
Sentence: c 
   indra śreṣṭʰānīty ekā ham̐saḥ śuciṣad ity ekā namo mahadbʰya ity ekā
   
indra śreṣṭʰāni iti ekā ham̐sas śuciṣat iti ekā namas mahadbʰyas iti ekā
Sentence: d 
   yata indra bʰayāmaha ity ekādʰa svapnasyety ekā yo me rājann ity ekā
   
yatas indra bʰayāmahe iti ekā adʰa svapnasya iti ekā yas me rājan iti ekā
Sentence: e 
   mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca
   
mama agne varcas iti sūktam svasti nas mimītām iti ca pañca





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.