TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 5
Chapter: 5
Paragraph: 1
Sentence: a
catvāraḥ pākayajñā huto ʼhutaḥ prahutaḥ prāśita iti
catvāras pāka-yajñās hutas a-hutas pra-hutas pra-aśitas iti
Paragraph: 2
Sentence: a
pañcasu bahiḥśālāyāṃ
pañcasu bahiṣ-śālāyām
Sentence: b
vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana ity
vi-vāhe cūḍā-karaṇe upa-nayane keśa-ante sīmanta-ut=nayane iti
Paragraph: 3
Sentence: a
upalipta uddʰatāvokṣite ʼgniṃ praṇīya
upa-lipte ut=hata-ava=ukṣite agnim pra-nīya
Paragraph: 4
Sentence: a
nirmatʰyaike vivāha
niṣ-matʰya eke vi-vāhe
Paragraph: 5
Sentence: a
udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gr̥hnīyād
udak-ayane ā=pūryamāṇa-pakṣe puṇya-ahe kumāryai pāṇim gr̥hnīyāt
Paragraph: 6
Sentence: a
yā lakṣaṇasaṃpannā syād
yā lakṣaṇa-sam=pannā syāt
Paragraph: 7
Sentence: a
yasyā abʰyātmam aṅgāni syuḥ
yasyās abʰi-ātmam aṅgāni syuṣ
Paragraph: 8
Sentence: a
samāḥ keśāntā
samās keśa-antās
Paragraph: 9
Sentence: a
āvartāv api yasyai syātāṃ pradakṣiṇau grīvāyāṃ
ā-vartau api yasyai syātām pra-dakṣiṇau grīvāyām
Paragraph: 10
Sentence: a
ṣaḍ vīrān janayiṣyatīti vidyāt
ṣaṭ vīrān janayiṣyati iti vidyāt
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.