TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 5

Chapter: 5 


Paragraph: 1 


Sentence: a 
   catvāraḥ pākayajñā huto ʼhutaḥ prahutaḥ prāśita iti
   
catvāras pāka-yajñās hutas a-hutas pra-hutas pra-aśitas iti

Paragraph: 2 


Sentence: a 
   pañcasu bahiḥśālāyāṃ
   
pañcasu bahiṣ-śālāyām
Sentence: b 
   vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana ity
   
vi-vāhe cūḍā-karaṇe upa-nayane keśa-ante sīmanta-ut=nayane iti

Paragraph: 3 


Sentence: a 
   upalipta uddʰatāvokṣite ʼgniṃ praṇīya
   
upa-lipte ut=hata-ava=ukṣite agnim pra-nīya

Paragraph: 4 


Sentence: a 
   nirmatʰyaike vivāha
   
niṣ-matʰya eke vi-vāhe

Paragraph: 5 


Sentence: a 
   udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gr̥hnīyād
   
udak-ayane ā=pūryamāṇa-pakṣe puṇya-ahe kumāryai pāṇim gr̥hnīyāt

Paragraph: 6 


Sentence: a 
   yā lakṣaṇasaṃpannā syād
   
yā lakṣaṇa-sam=pannā syāt

Paragraph: 7 


Sentence: a 
   yasyā abʰyātmam aṅgāni syuḥ
   
yasyās abʰi-ātmam aṅgāni syuṣ

Paragraph: 8 


Sentence: a 
   samāḥ keśāntā
   
samās keśa-antās

Paragraph: 9 


Sentence: a 
   āvartāv api yasyai syātāṃ pradakṣiṇau grīvāyāṃ
   
ā-vartau api yasyai syātām pra-dakṣiṇau grīvāyām

Paragraph: 10 


Sentence: a 
   ṣaḍ vīrān janayiṣyatīti vidyāt
   
ṣaṭ vīrān janayiṣyati iti vidyāt





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.