TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 6
Chapter: 6
Paragraph: 1
Sentence: a
jāyām upagrahīṣyamāṇo ʼnr̥kṣarā iti varakān gaccʰato ʼnumantrayate
jāyām upa-grahīṣyamāṇas an-r̥kṣarās iti varakān gaccʰatas anu-mantrayate
Paragraph: 2
Sentence: a
ʼbʰigamane puṣpapʰalayavān ādāyodakumbʰaṃ cā-
abʰi-gamane puṣpa-pʰala-yavān ā-dāya uda-kumbʰam ca
Paragraph: 3
Sentence: a
-yam ahaṃ bʰo 3 iti triḥ procyo-
ayam aham bʰoṣ 3 iti triṣ pra-ucya
Paragraph: 4
Sentence: a
-dite prāṅmukʰā gr̥hyāḥ pratyaṅmukʰā āvahamānā
ut-ite prāṅ-mukʰās gr̥hyās pratyaṅ-mukʰās ā-vahamānās
Sentence: b
gotranāmāny anukīrtayantaḥ kanyāṃ varayanty
gotra-nāmāni anu-kīrtayantas kanyām varayanti
Paragraph: 5
Sentence: a
ubʰayato rucite pūrṇapātrīm abʰimr̥śanti
ubʰayatas rucite pūrṇa-pātrīm abʰi-mr̥śanti
Sentence: b
puṣpākṣatapʰalayavahiraṇyamiśrām
puṣpa=a_kṣata=pʰala=yava=hiraṇya-miśrām
Sentence: c
anādʰr̥ṣṭam asy anādʰr̥ṣyaṃ devānām ojo
an-ā=dʰr̥ṣṭam asi an-ā=dʰr̥ṣyam devānām ojas
Sentence: d
ʼnabʰiśasty abʰiśastipā anabʰiśastenyam
an-abʰi=śasti abʰi=śasti-pās an-abʰi=śastenyam
Sentence: e
añjasā satyam upageṣaṃ suvite mā dʰā ity
añjasā satyam upa-geṣam suvite mā dʰās iti
Paragraph: 6
Sentence: a
ā naḥ prajām iti kanyāyā ācārya uttʰāya mūrdʰani karoti
ā nas prajām iti kanyāyai ācāryas ut-stʰāya mūrdʰani karoti
Sentence: b
prajāṃ tvayi dadʰāmi paśūm̐s tvayi dadʰāmi
prajām tvayi dadʰāmi paśūn tvayi dadʰāmi
Sentence: c
tejo brahmavarcasaṃ tvayi dadʰāmīti
tejas brahma-varcasam tvayi dadʰāmi iti
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.