TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 6

Chapter: 6 


Paragraph: 1 


Sentence: a 
   jāyām upagrahīṣyamāṇo ʼnr̥kṣarā iti varakān gaccʰato ʼnumantrayate
   
jāyām upa-grahīṣyamāṇas an-r̥kṣarās iti varakān gaccʰatas anu-mantrayate

Paragraph: 2 


Sentence: a 
   ʼbʰigamane puṣpapʰalayavān ādāyodakumbʰaṃ cā-
   
abʰi-gamane puṣpa-pʰala-yavān ā-dāya uda-kumbʰam ca

Paragraph: 3 


Sentence: a 
   -yam ahaṃ bʰo 3 iti triḥ procyo-
   
ayam aham bʰoṣ 3 iti triṣ pra-ucya

Paragraph: 4 


Sentence: a 
   -dite prāṅmukʰā gr̥hyāḥ pratyaṅmukʰā āvahamānā
   
ut-ite prāṅ-mukʰās gr̥hyās pratyaṅ-mukʰās ā-vahamānās
Sentence: b 
   gotranāmāny anukīrtayantaḥ kanyāṃ varayanty
   
gotra-nāmāni anu-kīrtayantas kanyām varayanti

Paragraph: 5 


Sentence: a 
   ubʰayato rucite pūrṇapātrīm abʰimr̥śanti
   
ubʰayatas rucite pūrṇa-pātrīm abʰi-mr̥śanti
Sentence: b 
   puṣpākṣatapʰalayavahiraṇyamiśrām
   
puṣpa=a_kṣata=pʰala=yava=hiraṇya-miśrām
Sentence: c 
   anādʰr̥ṣṭam asy anādʰr̥ṣyaṃ devānām ojo
   
an-ā=dʰr̥ṣṭam asi an-ā=dʰr̥ṣyam devānām ojas
Sentence: d 
   ʼnabʰiśasty abʰiśastipā anabʰiśastenyam
   
an-abʰi=śasti abʰi=śasti-pās an-abʰi=śastenyam
Sentence: e 
   añjasā satyam upageṣaṃ suvite mā dʰā ity
   
añjasā satyam upa-geṣam suvite mā dʰās iti

Paragraph: 6 


Sentence: a 
   ā naḥ prajām iti kanyāyā ācārya uttʰāya mūrdʰani karoti
   
ā nas prajām iti kanyāyai ācāryas ut-stʰāya mūrdʰani karoti
Sentence: b 
   prajāṃ tvayi dadʰāmi paśūm̐s tvayi dadʰāmi
   
prajām tvayi dadʰāmi paśūn tvayi dadʰāmi
Sentence: c 
   tejo brahmavarcasaṃ tvayi dadʰāmīti
   
tejas brahma-varcasam tvayi dadʰāmi iti





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.