TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 7

Chapter: 7 


Paragraph: 1 


Sentence: a 
   pratiśrute juhoti
   
prati-śrute juhoti

Paragraph: 2 


Sentence: a 
   caturaśraṃ gomayena stʰaṇḍilam upalipya
   
{caturaśraṃ Konjektur; caturasraṃ Edd.}
   
catuṣ-aśram gomayena stʰaṇḍilam upa-lipya

Paragraph: 3 


Sentence: a 
   pūrvayor vidiśor dakṣiṇāṃ prācīṃ pitrya
   
pūrvayoṣ vi-diśoṣ dakṣiṇām prācīm pitrye

Paragraph: 4 


Sentence: a 
   uttarāṃ daive
   
uttarām daive

Paragraph: 5 


Sentence: a 
   prācīm evaika
   
prācīm eva eke

Paragraph: 6 


Sentence: a 
   udaksaṃstʰāṃ madʰye lekʰāṃ likʰitvā
   
udak-sam=stʰām madʰye lekʰām likʰitvā

Paragraph: 7 


Sentence: a 
   tasyai dakṣiṇata upariṣṭād ūrdʰvām ekāṃ madʰya ekām uttarata ekāṃ
   
tasyai dakṣiṇatas upariṣṭāt ūrdʰvām ekām madʰye ekām uttaratas ekām

Paragraph: 8 


Sentence: a 
   tā abʰyukṣya
   
tās abʰi-ukṣya

Paragraph: 9 


Sentence: a 
   agniṃ praṇayāmi manasā śivenā-
   
agnim pra-nayāmi manasā śivena
Sentence: b 
   -yam astu saṃgamano vasūnām /
   
ayam astu sam-gamanas vasūnām
Sentence: c 
   mā no him̐sī stʰaviraṃ mā kumāraṃ
   
mā nas him̐sīṣ stʰaviram mā kumāram
Sentence: d 
   śaṃ no bʰava dvipade śaṃ catuṣpada ity agniṃ praṇīya
   
śam nas bʰava dvi-pade śam catuṣ-pade iti agnim pra-nīya

Paragraph: 10 


Sentence: a 
   tūṣṇīṃ vā
   
tūṣṇīm vā

Paragraph: 11 


Sentence: a 
   pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi
   
pra-dakṣiṇam agneṣ sam-antāt pāṇinā sa-udakena triṣ pra-mārṣṭi
Sentence: b 
   tat samūhanam ity ācakṣate
   
tat sam-ūhanam iti ā-cakṣate

Paragraph: 12 


Sentence: a 
   sakr̥d apasavyaṃ pitrye
   
sakr̥t apa-savyam pitrye





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.