TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 8

Chapter: 8 


Paragraph: 1 


Sentence: a 
   atʰa paristaraṇaṃ
   
atʰa pari-staraṇam

Paragraph: 2 


Sentence: a 
   prāgagraiḥ kuśaiḥ paristr̥ṇāti trivr̥t pañcavr̥d vā
   
prāk-agraiṣ kuśaiṣ pari-str̥ṇāti trivr̥t pañcavr̥t vā

Paragraph: 3 


Sentence: a 
   purastāt pratʰamam atʰa paścād atʰa paścān
   
purastāt pratʰamam atʰa paścāt atʰa paścāt

Paragraph: 4 


Sentence: a 
   mūlāny agraiḥ praccʰādayati
   
mūlāni agraiṣ pra-cʰādayati

Paragraph: 5 


Sentence: a 
   sarvāś cāvr̥to dakṣiṇataḥpravr̥ttaya udaksaṃstʰā bʰavanti
   
sarvās ca ā-vr̥tas dakṣiṇatas-pra=vr̥ttayas udak-sam=stʰās bʰavanti

Paragraph: 6 


Sentence: a 
   dakṣiṇato brahmāṇaṃ pratiṣṭʰāpya bʰūr bʰuvaḥ svar iti
   
dakṣiṇatas brahmāṇam prati-stʰāpya bʰūṣ bʰuvas svar iti

Paragraph: 7 


Sentence: a 
   sumanobʰir alaṃkr̥tyo-
   
su-manobʰiṣ alam-kr̥tya

Paragraph: 8 


Sentence: a 
   -ttarataḥ praṇītāḥ praṇīya ko vaḥ praṇayatīti
   
uttaratas praṇītās pra-nīya kas vas pra-nayati iti

Paragraph: 9 


Sentence: a 
   savyena kuśān ādāya dakṣiṇenāpanauti
   
savyena kuśān ā-dāya dakṣiṇena apa-nauti

Paragraph: 10 


Sentence: a 
   dakṣiṇaṃ jānv ācya
   
dakṣiṇam jānu ā-acya

Paragraph: 11 


Sentence: a 
   savyaṃ pitrye
   
savyam pitrye

Paragraph: 12 


Sentence: a 
   nājyāhutiṣu nityaṃ paristaraṇaṃ
   
na ājya-āhutiṣu nityam pari-staraṇam

Paragraph: 13 


Sentence: a 
   nityāhutiṣu ceti māṇḍūkeyaḥ
   
nitya-āhutiṣu ca iti māṇḍūkeyas

Paragraph: 14 


Sentence: a 
   kuśataruṇe aviṣame aviccʰinnāgre
   
kuśa-taruṇe a-vi=same a=vi_cʰinna-agre
Sentence: b 
   anantargarbʰe prādeśena māpayitvā
   
an-antar=garbʰe prādeśena māpayitvā
Sentence: c 
   kuśena cʰinatti pavitre stʰa iti
   
kuśena cʰinatti pavitre stʰas iti

Paragraph: 15 


Sentence: a 
   dve trīṇi vā bʰavanti
   
dve trīṇi vā bʰavanti

Paragraph: 16 


Sentence: a 
   prāgagre dʰārayan vaiṣṇavyāv ity abʰyukṣya
   
prāk-agre dʰārayan vaiṣṇavyau iti abʰi-ukṣya

Paragraph: 17 


Sentence: a 
   kuśataruṇābʰyāṃ pradakṣiṇam agniṃ triḥ paryukṣya
   
kuśa-taruṇābʰyām pra-dakṣiṇam agnim triṣ pari-ukṣya

Paragraph: 18 


Sentence: a 
   mahīnāṃ payo ʼsīty ājyastʰālīm ādāye-
   
mahīnām payas asi iti ājya-stʰālīm ā-dāya

Paragraph: 19 


Sentence: a 
   -ṣe tvety adʰiśrityo-
   
iṣe tvā iti adʰi-śritya

Paragraph: 20 


Sentence: a 
   -rje tvety udag udvāsyo-
   
ūrje tvā iti udak ut-vāsya

Paragraph: 21 


Sentence: a 
   -dagagre pavitre dʰārayann
   
udak-agre pavitre dʰārayan
Sentence: b 
   aṅguṣṭʰābʰyāṃ copakaniṣṭʰikābʰyāṃ cobʰayataḥ pratigr̥hyo-
   
aṅguṣṭʰābʰyām ca upa-kaniṣṭʰikābʰyām ca ubʰayatas prati-gr̥hya
Sentence: c 
   -rdʰvāgre prahve kr̥tvājye pratyasyati
   
ūrdʰva-agre prahve kr̥tvā ājye prati-asyati
Sentence: d 
   savituṣ ṭvā prasava utpunāmy
   
savituṣ tvā pra-save ut-punāmi
Sentence: e 
   accʰidreṇa pavitreṇa vasoḥ sūryasya raśmibʰir ity
   
a-cʰidreṇa pavitreṇa vasoṣ sūryasya raśmibʰiṣ iti

Paragraph: 22 


Sentence: a 
   ājyasaṃskāraḥ sarvatra
   
ājya-sam=skāras sarvatra

Paragraph: 23 


Sentence: a 
   nāsaṃskr̥tena juhuyāt
   
na a-sam=skr̥tena juhuyāt

Paragraph: 24 


Sentence: a 
   sruve cāpaḥ savitur va iti
   
sruve ca apas savituṣ vas iti

Paragraph: 25 


Sentence: a 
   tāḥ praṇītāḥ prokṣaṇīś ca
   
tās praṇītās prokṣaṇīṣ ca





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.