TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 9

Chapter: 9 


Paragraph: 1 


Sentence: a 
   sruvaḥ pātram
   
sruvas pātram

Paragraph: 2 


Sentence: a 
   artʰalakṣaṇagrahaṇaṃ
   
artʰa-lakṣaṇa=grahaṇam

Paragraph: 3 


Sentence: a 
   savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto ʼsīti
   
savyena kuśān ā-dāya dakṣiṇena mūle sruvam viṣṇoṣ hastas asi iti

Paragraph: 4 


Sentence: a 
   sruveṇājyāhutīr juhoty
   
sruveṇa ājya-āhutīṣ juhoti

Paragraph: 5 


Sentence: a 
   uttarapaścārdʰād agner ārabʰyāviccʰinnaṃ dakṣiṇato juhoti
   
uttara=paśca-ardʰāt agneṣ ā-rabʰya a-vi=cʰinnam dakṣiṇatas juhoti
Sentence: b 
   tvam agne pramatir iti
   
tvam agne pra-matiṣ iti

Paragraph: 6 


Sentence: a 
   dakṣiṇapaścārdʰād agner ārabʰyāviccʰinnam uttarato juhoti
   
dakṣiṇa=paśca-ardʰāt agneṣ ā-rabʰya a-vi=cʰinnam uttaratas juhoti
Sentence: b 
   yasyeme himavanta ity
   
yasya ime himavantas iti

Paragraph: 7 


Sentence: a 
   āgneyam uttaram ājyabʰāgaṃ saumyaṃ dakṣiṇaṃ
   
āgneyam uttaram ājya-bʰāgam saumyam dakṣiṇam

Paragraph: 8 


Sentence: a 
   madʰye ʼnyā āhutayo
   
madʰye anyās āhutayas

Paragraph: 9 


Sentence: a 
   ʼgnir janitā sa me ʼmūṃ jāyāṃ dadātu svāhā
   
agniṣ janitā sa me amūm jāyām dadātu svāhā
Sentence: b 
   somo janimānt sa māmuyā janimantaṃ karotu svāhā
   
somas janimān sa mā amuyā janimantam karotu svāhā
Sentence: c 
   pūṣā jñātimānt
   
pūṣā jñātimān
Sentence: d 
   sa māmuṣyai pitrā mātrā bʰrātr̥bʰir jñātimantaṃ karotu svāheti
   
sa mā amuṣyai pitrā mātrā bʰrātr̥bʰiṣ jñātimantam karotu svāhā iti

Paragraph: 10 


Sentence: a 
   nājyāhutiṣu nityāv ājyabʰāgau sviṣṭakr̥c ca
   
na ājya-āhutiṣu nityau ājya-bʰāgau sviṣṭa-kr̥t ca

Paragraph: 11 


Sentence: a 
   nityāhutiṣu ceti māṇḍūkeyo
   
nitya-āhutiṣu ca iti māṇḍūkeyas

Paragraph: 12 


Sentence: a 
   mahāvyāhr̥tisarvaprāyaścittaprājāpatyāntaram
   
mahā_vyāhr̥ti=sarva_prāyas==citta=prājā_patya-antaram
Sentence: b 
   etad āvāpastʰānam
   
etat ā=vāpa-stʰānam

Paragraph: 13 


Sentence: a 
   ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgr̥hya mūle savyena
   
ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇena agre sam-gr̥hya mūle savyena
Sentence: b 
   teṣām agraṃ sruve samanakti madʰyam ājyastʰālyāṃ mūlaṃ cā-
   
teṣām agram sruve sam-anakti madʰyam ājya-stʰālyām mūlam ca

Paragraph: 14 


Sentence: a 
   -tʰa cet stʰālīpākeṣu srucy agraṃ madʰyaṃ sruve mūlam ājyastʰālyāṃ
   
atʰa ca it stʰālī-pākeṣu sruci agram madʰyam sruve mūlam ājya-stʰālyām

Paragraph: 15 


Sentence: a 
   tān anuprahr̥tyāgner vāso ʼsīti
   
tān anu-pra=hr̥tyā agneṣ vāsas asi iti

Paragraph: 16 


Sentence: a 
   tisraḥ samidʰo ʼbʰyādʰāya
   
tisras sam-idʰas abʰi-ā=dʰāya

Paragraph: 17 


Sentence: a 
   yatʰoktaṃ paryukṣaṇam
   
yatʰā uktam pari-ukṣaṇam

Paragraph: 18 


Sentence: a 
   anāmnātamantrāsv ādiṣṭadevatāsv
   
an=ā_mnāta-mantrāsu ā=diṣṭa-devatāsu
Sentence: b 
   amuṣyai svāhāmuṣyai svāheti juhuyāt
   
amuṣyai svāhā amuṣyai svāhā iti juhuyāt
Sentence: c 
   svāhākāreṇa śuddʰena
   
svāhā-kāreṇa śuddʰena

Paragraph: 19 


Sentence: a 
   vyākʰyātaḥ pratiśrute homakalpaḥ
   
vi-ā=kʰyātas prati-śrute homa-kalpas





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.