TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 9
Chapter: 9
Paragraph: 1
Sentence: a
sruvaḥ pātram
sruvas pātram
Paragraph: 2
Sentence: a
artʰalakṣaṇagrahaṇaṃ
artʰa-lakṣaṇa=grahaṇam
Paragraph: 3
Sentence: a
savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto ʼsīti
savyena kuśān ā-dāya dakṣiṇena mūle sruvam viṣṇoṣ hastas asi iti
Paragraph: 4
Sentence: a
sruveṇājyāhutīr juhoty
sruveṇa ājya-āhutīṣ juhoti
Paragraph: 5
Sentence: a
uttarapaścārdʰād agner ārabʰyāviccʰinnaṃ dakṣiṇato juhoti
uttara=paśca-ardʰāt agneṣ ā-rabʰya a-vi=cʰinnam dakṣiṇatas juhoti
Sentence: b
tvam agne pramatir iti
tvam agne pra-matiṣ iti
Paragraph: 6
Sentence: a
dakṣiṇapaścārdʰād agner ārabʰyāviccʰinnam uttarato juhoti
dakṣiṇa=paśca-ardʰāt agneṣ ā-rabʰya a-vi=cʰinnam uttaratas juhoti
Sentence: b
yasyeme himavanta ity
yasya ime himavantas iti
Paragraph: 7
Sentence: a
āgneyam uttaram ājyabʰāgaṃ saumyaṃ dakṣiṇaṃ
āgneyam uttaram ājya-bʰāgam saumyam dakṣiṇam
Paragraph: 8
Sentence: a
madʰye ʼnyā āhutayo
madʰye anyās āhutayas
Paragraph: 9
Sentence: a
ʼgnir janitā sa me ʼmūṃ jāyāṃ dadātu svāhā
agniṣ janitā sa me amūm jāyām dadātu svāhā
Sentence: b
somo janimānt sa māmuyā janimantaṃ karotu svāhā
somas janimān sa mā amuyā janimantam karotu svāhā
Sentence: c
pūṣā jñātimānt
pūṣā jñātimān
Sentence: d
sa māmuṣyai pitrā mātrā bʰrātr̥bʰir jñātimantaṃ karotu svāheti
sa mā amuṣyai pitrā mātrā bʰrātr̥bʰiṣ jñātimantam karotu svāhā iti
Paragraph: 10
Sentence: a
nājyāhutiṣu nityāv ājyabʰāgau sviṣṭakr̥c ca
na ājya-āhutiṣu nityau ājya-bʰāgau sviṣṭa-kr̥t ca
Paragraph: 11
Sentence: a
nityāhutiṣu ceti māṇḍūkeyo
nitya-āhutiṣu ca iti māṇḍūkeyas
Paragraph: 12
Sentence: a
mahāvyāhr̥tisarvaprāyaścittaprājāpatyāntaram
mahā_vyāhr̥ti=sarva_prāyas==citta=prājā_patya-antaram
Sentence: b
etad āvāpastʰānam
etat ā=vāpa-stʰānam
Paragraph: 13
Sentence: a
ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgr̥hya mūle savyena
ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇena agre sam-gr̥hya mūle savyena
Sentence: b
teṣām agraṃ sruve samanakti madʰyam ājyastʰālyāṃ mūlaṃ cā-
teṣām agram sruve sam-anakti madʰyam ājya-stʰālyām mūlam ca
Paragraph: 14
Sentence: a
-tʰa cet stʰālīpākeṣu srucy agraṃ madʰyaṃ sruve mūlam ājyastʰālyāṃ
atʰa ca it stʰālī-pākeṣu sruci agram madʰyam sruve mūlam ājya-stʰālyām
Paragraph: 15
Sentence: a
tān anuprahr̥tyāgner vāso ʼsīti
tān anu-pra=hr̥tyā agneṣ vāsas asi iti
Paragraph: 16
Sentence: a
tisraḥ samidʰo ʼbʰyādʰāya
tisras sam-idʰas abʰi-ā=dʰāya
Paragraph: 17
Sentence: a
yatʰoktaṃ paryukṣaṇam
yatʰā uktam pari-ukṣaṇam
Paragraph: 18
Sentence: a
anāmnātamantrāsv ādiṣṭadevatāsv
an=ā_mnāta-mantrāsu ā=diṣṭa-devatāsu
Sentence: b
amuṣyai svāhāmuṣyai svāheti juhuyāt
amuṣyai svāhā amuṣyai svāhā iti juhuyāt
Sentence: c
svāhākāreṇa śuddʰena
svāhā-kāreṇa śuddʰena
Paragraph: 19
Sentence: a
vyākʰyātaḥ pratiśrute homakalpaḥ
vi-ā=kʰyātas prati-śrute homa-kalpas
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.