TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 10

Chapter: 10 


Paragraph: 1 


Sentence: a 
   prakr̥tir bʰūtikarmaṇāṃ
   
pra-kr̥tiṣ bʰūti-karmaṇām

Paragraph: 2 


Sentence: a 
   sarvāsāṃ cājyāhutīnāṃ
   
sarvāsām ca ājya-āhutīnām

Paragraph: 3 


Sentence: a 
   śākʰāpaśūnāṃ
   
śākʰā-paśūnām

Paragraph: 4 


Sentence: a 
   carupākayajñānāṃ ca
   
caru=pāka-yajñānām ca

Paragraph: 5 


Sentence: a 
   ta ete ʼprayājā ananuyājā aniḷā anigadā asāmidʰenīkāś ca
   
te ete a-pra=yājās an-anu=yājās an-iḷās a-ni=gadās a-sāmidʰenīkās ca
Sentence: b 
   sarve pākayajñā bʰavanti
   
sarve pāka-yajñās bʰavanti

Paragraph: 6 


Sentence: a 
   tad api ślokāḥ
   
tat api ślokās

Paragraph: 7 


Sentence: a 
   huto ʼgnihotrahomenāhuto balikarmaṇā /
   
hutas agni=hotra-homena a-hutas bali-karmaṇā
Sentence: b 
   prahutaḥ pitr̥karmaṇā prāśito brāhmaṇe hutaḥ //
   
pra-hutas pitr̥-karmaṇā pra-aśitas brāhmaṇe hutas

Paragraph: 8 


Sentence: a 
   anūrdʰvajñur vyūḷʰajānur juhuyāt sarvadā haviḥ /
   
an-ūrdʰva=jñuṣ vi-ūḷʰa=jānuṣ juhuyāt sarvadā haviṣ
Sentence: b 
   na hi bāhyahutaṃ devāḥ pratigr̥hṇanti karhicit //
   
na hi bāhya-hutam devās prati-gr̥hṇanti karhi-cit

Paragraph: 9 


Sentence: a 
   raudraṃ tu rākṣasaṃ pitryam āsuraṃ cābʰicārikam /
   
raudram tu rākṣasam pitryam āsuram ca abʰi-cārikam
Sentence: b 
   uktvā mantraṃ spr̥śed apa ālabʰyātmānam eva ca //
   
uktvā mantram spr̥śet apas ā-labʰya ātmānam eva ca





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.