na hi bāhyahutaṃ devāḥ pratigr̥hṇanti karhicit // na hi bāhya-hutam devās prati-gr̥hṇanti karhi-cit
Paragraph: 9
Sentence: a
raudraṃ tu rākṣasaṃ pitryam āsuraṃ cābʰicārikam / raudram tu rākṣasam pitryam āsuram ca abʰi-cārikam
Sentence: b
uktvā mantraṃ spr̥śed apa ālabʰyātmānam eva ca // uktvā mantram spr̥śet apas ā-labʰya ātmānam eva ca
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.