TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 11

Chapter: 11 


Paragraph: 1 


Sentence: a 
   atʰaitāṃ rātrīṃ śvas tr̥tīyāṃ vā kanyāṃ vakṣyantīti
   
atʰa etām rātrīm śvas tr̥tīyām vā kanyām vakṣyanti iti

Paragraph: 2 


Sentence: a 
   tasyāṃ rātryām atīte niśākāle
   
tasyām rātryām ati-ite niśā-kāle
Sentence: b 
   sarvauṣadʰipʰalottamaiḥ surabʰimiśraiḥ saśiraskāṃ kanyām āplāvya
   
sarva=oṣadʰi-pʰala=uttamaiṣ su=rabʰi-miśraiṣ sa-śiraskām kanyām ā-plāvya

Paragraph: 3 


Sentence: a 
   raktam ahataṃ vā vāsaḥ paridʰāya
   
raktam a-hatam vā vāsas pari-dʰāya

Paragraph: 4 


Sentence: a 
   paścād agneḥ kanyām upaveśyānvārabdʰāyāṃ
   
paścāt agneṣ kanyām upa-veśya anu-ā=rabdʰāyām
Sentence: b 
   mahāvyāhr̥tibʰir hutvājyāhutīr juhoty
   
mahā-vyāhr̥tibʰiṣ hutvā ājya-āhutīṣ juhoti
Sentence: c 
   agnaye somāya prajāpataye mitrāya varuṇāyendrāyendrāṇyai
   
agnaye somāya prajā-pataye mitrāya varuṇāya indrāya indrāṇyai
Sentence: d 
   gandʰarvāya bʰagāya pūṣṇe tvaṣṭre br̥haspataye rājñe pratyānīkāyeti
   
gandʰarvāya bʰagāya pūṣṇe tvaṣṭre br̥has-pataye rājñe pratyānīkāya iti

Paragraph: 5 


Sentence: a 
   catasro ʼṣṭau vāvidʰavāḥ śākapiṇḍībʰiḥ surayānnena ca tarpayitvā
   
catasras aṣṭau vā a-vidʰavās śāka-piṇḍībʰiṣ surayā annena ca tarpayitvā
Sentence: b 
   catur ānartanaṃ kuryur
   
catuṣ ā-nartanam kuryuṣ

Paragraph: 6 


Sentence: a 
   etā eva devatāḥ pum̐so
   
etās eva devatās pum̐sas

Paragraph: 7 


Sentence: a 
   vaiśravaṇam īśānaṃ cā-
   
vaiśravaṇam īśānam ca

Paragraph: 8 


Sentence: a 
   -to brāhmaṇabʰojanam
   
atas brāhmaṇa-bʰojanam





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.