TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 12

Chapter: 12 


Paragraph: 1 


Sentence: a 
   snātaṃ kr̥tamaṅgalaṃ varam
   
snātam kr̥ta-maṅgalam varam
Sentence: b 
   avidʰavāḥ subʰagā yuvatyaḥ kumāryai veśma prapādayanti
   
a-vidʰavās su-bʰagās yuvatyas kumāryai veśma pra-pādayanti

Paragraph: 2 


Sentence: a 
   tāsām apratikūlaḥ syād anyatrābʰakṣyapātakebʰyas
   
tāsām a-prati=kūlas syāt anyatra a=bʰakṣya-pātakebʰyas

Paragraph: 3 


Sentence: a 
   tābʰir anujñāto ʼtʰāsyai vāsaḥ prayaccʰati raibʰy āsīd iti
   
tābʰiṣ anu-jñātas atʰa asyai vāsas pra-yaccʰati raibʰī āsīt iti

Paragraph: 4 


Sentence: a 
   cittir ā upabarhaṇam ity āñjanakośam ādatte
   
cittiṣ ās upa-barhaṇam iti āñjana-kośam ā-datte

Paragraph: 5 


Sentence: a 
   samañjantu viśve devā iti samañjanīyā
   
sam-añjantu viśve devās iti sam-añjanīyā

Paragraph: 6 


Sentence: a 
   yatʰeyaṃ śacīṃ vāvātāṃ suputrāṃ ca yatʰāditim /
   
yatʰā iyam śacīm vāvātām su-putrām ca yatʰā aditim
Sentence: b 
   avidʰavāṃ cāpālām evaṃ tvām iha rakṣatād imaṃ iti
   
a-vidʰavām ca apālām evam tvām iha rakṣatāt imam iti
Sentence: c 
   dakṣiṇe pāṇau śalalīṃ trivr̥taṃ dadāti
   
dakṣiṇe pāṇau śalalīm tri-vr̥tam dadāti

Paragraph: 7 


Sentence: a 
   rūpaṃrūpam ity ādarśaṃ savye
   
rūpam-rūpam iti ā-darśam savye

Paragraph: 8 


Sentence: a 
   raktakr̥ṣṇam āvikaṃ kṣaumaṃ vā trimaṇiṃ pratisaraṃ
   
rakta-kr̥ṣṇam āvikam kṣaumam vā tri-maṇim prati-saram
Sentence: b 
   jñātayo ʼsyā badʰnanti nīlalohitam iti
   
jñātayas asyai badʰnanti nīla-lohitam iti

Paragraph: 9 


Sentence: a 
   madʰumatīr oṣadʰīr iti madʰūkāni badʰnāti
   
madʰumatīṣ oṣadʰīṣ iti madʰūkāni badʰnāti

Paragraph: 10 


Sentence: a 
   vivāhe gām arhayitvā gr̥heṣu gāṃ te mādʰuparkikyau
   
vi-vāhe gām arhayitvā gr̥heṣu gām te mādʰu-parkikyau

Paragraph: 11 


Sentence: a 
   paścād agneḥ kanyām upaveśyā-
   
paścāt agneṣ kanyām upa-veśya
Sentence: b 
   -nvārabdʰāyāṃ mahāvyāhr̥tibʰis tisro juhoti
   
anu-ā=rabdʰāyām mahā-vyāhr̥tibʰiṣ tisras juhoti

Paragraph: 12 


Sentence: a 
   samastābʰiś caturtʰīṃ pratīyetaitasyāṃ codanāyām
   
sam-astābʰiṣ caturtʰīm prati-īyeta etasyām codanāyām

Paragraph: 13 


Sentence: a 
   evam anādeśe sarveṣu bʰūtikarmasu
   
evam an-ā=deśe sarveṣu bʰūti-karmasu
Sentence: b 
   purastāc copariṣṭāc caitābʰir eva juhuyāt
   
{purastācSehgal; purastāśOldenberg}
   
purastāt ca upariṣṭāt ca etābʰiṣ eva juhuyāt





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.