TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 13

Chapter: 13 


Paragraph: 1 


Sentence: a 
   samrājñī śvaśure bʰaveti pitā bʰrātā vāsyagreṇa mūrdʰani juhoti
   
sam-rājñī śvaśure bʰava iti pitā bʰrātā vā asi-agreṇa mūrdʰani juhoti
Sentence: b 
   sruveṇa vā tiṣṭʰann āsīnāyāḥ prāṅmukʰyāḥ pratyaṅmukʰo
   
sruveṇa vā tiṣṭʰan āsīnāyās prāṅ-mukʰyās pratyaṅ-mukʰas

Paragraph: 2 


Sentence: a 
   gr̥bʰnāmi te saubʰagatvāya hastam iti
   
gr̥bʰnāmi te sau-bʰagatvāya hastam iti
Sentence: b 
   dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gr̥hnāti
   
dakṣiṇena pāṇinā dakṣiṇam pāṇim gr̥hnāti
Sentence: c 
   sāṅguṣṭʰam uttānenottānaṃ
   
sa-aṅguṣṭʰam ut-tānena ut-tānam
Sentence: d 
   tiṣṭʰann āsīnāyāḥ prāṅmukʰyāḥ pratyaṅmukʰaḥ
   
tiṣṭʰan āsīnāyās prāṅ-mukʰyās pratyaṅ-mukʰas

Paragraph: 3 


Sentence: a 
   pañca cottarā japitvā
   
pañca ca uttarās japitvā

Paragraph: 4 


Sentence: a 
   amo ʼham asmi sā tvaṃ sā tvam asy amo ʼhaṃ
   
amas aham asmi sā tvam sā tvam asi amas aham
Sentence: b 
   dyaur ahaṃ pr̥tʰivī tvam r̥k tvam asi sāmāhaṃ
   
dyauṣ aham pr̥tʰivī tvam r̥k tvam asi sāma aham
Sentence: c 
   sā mām anuvratā bʰava
   
sā mām anu-vratā bʰava
Sentence: d 
   tāv eha vivahāvahai prajāṃ prajanayāvahai (1.13.4)
   
{vivahāvahaiSehgal; vivahāhavaiOldenberg}
   
tau ā iha vi-vahāvahai prajām pra-janayāvahai
Sentence: e 
   putrān vindāvahai bahūm̐s te santu jaradaṣṭaya ity
   
putrān vindāvahai bahūn te santu jarat-aṣṭayas iti

Paragraph: 5 


Sentence: a 
   udakumbʰaṃ navaṃ bʰūr bʰuvaḥ svar iti pūrayitvā
   
uda-kumbʰam navam bʰūṣ bʰuvas svar iti pūrayitvā

Paragraph: 6 


Sentence: a 
   punnāmno vr̥kṣasya sakṣīrānt sapalāśānt sakuśān opya
   
pum̐s-nāmnas vr̥kṣasya sa-kṣīrān sa-palāśān sa-kuśān ā-upya

Paragraph: 7 


Sentence: a 
   hiraṇyam iti caike
   
hiraṇyam iti ca eke

Paragraph: 8 


Sentence: a 
   taṃ brahmacāriṇe vāgyatāya pradāya
   
tam brahma-cāriṇe vāk-yatāya pra-dāya

Paragraph: 9 


Sentence: a 
   prāgudīcyāṃ diśi tāḥ stʰeyāḥ pradakṣiṇā bʰavanty
   
prāk-udīcyām diśi tās stʰeyās pra-dakṣiṇās bʰavanti

Paragraph: 10 


Sentence: a 
   aśmānaṃ cottarata upastʰāpyai-
   
aśmānam ca uttaratas upa-stʰāpya

Paragraph: 11 


Sentence: a 
   -hi sūnarīty uttʰāpyai-
   
ā-ihi sūnari iti ut-stʰāpya

Paragraph: 12 


Sentence: a 
   -hy aśmānam ātiṣṭʰāśmeva tvaṃ stʰirā bʰava /
   
ā-ihi aśmānam ā-tiṣṭʰa aśmā iva tvam stʰirā bʰava
Sentence: b 
   abʰitiṣṭʰa pr̥tanyataḥ sahasva pr̥tanāyata iti
   
abʰi-tiṣṭʰa pr̥tanyatas sahasva pr̥tanāyatas iti
Sentence: c 
   dakṣiṇena prapadenāśmānam ākramayya
   
dakṣiṇena pra-padena aśmānam ā-kramayya

Paragraph: 13 


Sentence: a 
   pradakṣiṇam agniṃ paryāṇīya
   
pra-dakṣiṇam agnim pari-ā=nīya

Paragraph: 14 


Sentence: a 
   tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya
   
tena eva mantreṇa dvitīyam vasanam pra-dāya

Paragraph: 15 


Sentence: a 
   lājāñ cʰamīpalāśamiśrān pitā bʰrātā vā syād añjalāv āvapaty
   
lājān śamī=palāśa-miśrān pitā bʰrātā vā syāt añjalau ā-vapati

Paragraph: 16 


Sentence: a 
   upastaraṇābʰigʰāraṇapratyabʰigʰāraṇaṃ cājyena
   
upa=staraṇa-abʰi=gʰāraṇa-prati=abʰi_gʰāraṇam ca ājyena

Paragraph: 17 


Sentence: a 
   tān juhoti
   
tān juhoti





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.