TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 14
Chapter: 14
Paragraph: 1
Sentence: a
iyaṃ nāry upabrūte lājān āvapantikā /
iyam nārī upa-brūte lājān ā-vapantikā
Sentence: b
śivā jñātibʰyo bʰūyāsaṃ ciraṃ jīvatu me patiḥ svāheti
śivā jñātibʰyas bʰūyāsam ciram jīvatu me patiṣ svāhā iti
Sentence: c
tiṣṭʰantī juhoti patir mantraṃ japaty
tiṣṭʰantī juhoti patiṣ mantram japati
Paragraph: 2
Sentence: a
aśmakramaṇādy evaṃ dvitīyam
aśma=kramaṇa-ādi evam dvitīyam
Paragraph: 3
Sentence: a
evaṃ tr̥tīyaṃ
evam tr̥tīyam
Paragraph: 4
Sentence: a
tūṣṇīṃ kāmena caturtʰaṃ
tūṣṇīm kāmena caturtʰam
Paragraph: 5
Sentence: a
prāgudīcyāṃ diśi sapta padāni prakramayatī-
prāk-udīcyām diśi sapta padāni pra-kramayati
Paragraph: 6
Sentence: a
-ṣa ekapady ūrje dvipadī rāyas poṣāya tripady āyobʰavyāya catuṣpadī
iṣe eka-padī ūrje dvi-padī rāyas poṣāya tri-padī āyas-bʰavyāya catuṣ-padī
Sentence: b
paśubʰyaḥ pañcapady r̥tubʰyaḥ ṣaṭpadī sakʰā saptapadī bʰaveti
paśubʰyas pañca-padī r̥tubʰyas ṣaṭ-padī sakʰā sapta-padī bʰava iti
Paragraph: 7
Sentence: a
tāny adbʰiḥ śamayaty
tāni adbʰiṣ śamayati
Paragraph: 8
Sentence: a
āpohiṣṭʰīyābʰis tisr̥bʰiḥ stʰeyābʰir adbʰir mārjayitvā
āpohiṣṭʰīyābʰiṣ tisr̥bʰiṣ stʰeyābʰiṣ adbʰiṣ mārjayitvā
Paragraph: 9
Sentence: a
mūrdʰany abʰiṣicya
mūrdʰani abʰi-sicya
Paragraph: 10
Sentence: a
gāṃ dadānīty āha
gām dadāni iti āha
Paragraph: 11
Sentence: a
brāhmaṇebʰyaḥ kiṃcid dadyāt sarvatra stʰālīpākādiṣu karmasu
brāhmaṇebʰyas kim-cit dadyāt sarvatra stʰālī=pāka-ādiṣu karmasu
Paragraph: 12
Sentence: a
sūryāṃ viduṣe vādʰūyaṃ
sūryām viduṣe vādʰūyam
Paragraph: 13
Sentence: a
gaur brāhmaṇasya varo
gauṣ brāhmaṇasya varas
Paragraph: 14
Sentence: a
grāmo rājanyasyā-
grāmas rājanyasya
Paragraph: 15
Sentence: a
-śvo vaiśyasyā-
aśvas vaiśyasya
Paragraph: 16
Sentence: a
-dʰiratʰaṃ śataṃ duhitr̥mate
adʰi-ratʰam śatam duhitr̥mate
Paragraph: 17
Sentence: a
yājñikebʰyo ʼśvaṃ dadāti
yājñikebʰyas aśvam dadāti
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.