TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 14

Chapter: 14 


Paragraph: 1 


Sentence: a 
   iyaṃ nāry upabrūte lājān āvapantikā /
   
iyam nārī upa-brūte lājān ā-vapantikā
Sentence: b 
   śivā jñātibʰyo bʰūyāsaṃ ciraṃ jīvatu me patiḥ svāheti
   
śivā jñātibʰyas bʰūyāsam ciram jīvatu me patiṣ svāhā iti
Sentence: c 
   tiṣṭʰantī juhoti patir mantraṃ japaty
   
tiṣṭʰantī juhoti patiṣ mantram japati

Paragraph: 2 


Sentence: a 
   aśmakramaṇādy evaṃ dvitīyam
   
aśma=kramaṇa-ādi evam dvitīyam

Paragraph: 3 


Sentence: a 
   evaṃ tr̥tīyaṃ
   
evam tr̥tīyam

Paragraph: 4 


Sentence: a 
   tūṣṇīṃ kāmena caturtʰaṃ
   
tūṣṇīm kāmena caturtʰam

Paragraph: 5 


Sentence: a 
   prāgudīcyāṃ diśi sapta padāni prakramayatī-
   
prāk-udīcyām diśi sapta padāni pra-kramayati

Paragraph: 6 


Sentence: a 
   -ṣa ekapady ūrje dvipadī rāyas poṣāya tripady āyobʰavyāya catuṣpadī
   
iṣe eka-padī ūrje dvi-padī rāyas poṣāya tri-padī āyas-bʰavyāya catuṣ-padī
Sentence: b 
   paśubʰyaḥ pañcapady r̥tubʰyaḥ ṣaṭpadī sakʰā saptapadī bʰaveti
   
paśubʰyas pañca-padī r̥tubʰyas ṣaṭ-padī sakʰā sapta-padī bʰava iti

Paragraph: 7 


Sentence: a 
   tāny adbʰiḥ śamayaty
   
tāni adbʰiṣ śamayati

Paragraph: 8 


Sentence: a 
   āpohiṣṭʰīyābʰis tisr̥bʰiḥ stʰeyābʰir adbʰir mārjayitvā
   
āpohiṣṭʰīyābʰiṣ tisr̥bʰiṣ stʰeyābʰiṣ adbʰiṣ mārjayitvā

Paragraph: 9 


Sentence: a 
   mūrdʰany abʰiṣicya
   
mūrdʰani abʰi-sicya

Paragraph: 10 


Sentence: a 
   gāṃ dadānīty āha
   
gām dadāni iti āha

Paragraph: 11 


Sentence: a 
   brāhmaṇebʰyaḥ kiṃcid dadyāt sarvatra stʰālīpākādiṣu karmasu
   
brāhmaṇebʰyas kim-cit dadyāt sarvatra stʰālī=pāka-ādiṣu karmasu

Paragraph: 12 


Sentence: a 
   sūryāṃ viduṣe vādʰūyaṃ
   
sūryām viduṣe vādʰūyam

Paragraph: 13 


Sentence: a 
   gaur brāhmaṇasya varo
   
gauṣ brāhmaṇasya varas

Paragraph: 14 


Sentence: a 
   grāmo rājanyasyā-
   
grāmas rājanyasya

Paragraph: 15 


Sentence: a 
   -śvo vaiśyasyā-
   
aśvas vaiśyasya

Paragraph: 16 


Sentence: a 
   -dʰiratʰaṃ śataṃ duhitr̥mate
   
adʰi-ratʰam śatam duhitr̥mate

Paragraph: 17 


Sentence: a 
   yājñikebʰyo ʼśvaṃ dadāti
   
yājñikebʰyas aśvam dadāti





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.