TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 15

Chapter: 15 


Paragraph: 1 


Sentence: a 
   pra tvā muñcāmīti tr̥caṃ gr̥hāt pratiṣṭʰamānāyāṃ
   
pra tvā muñcāmi iti tr̥cam gr̥hāt pra-tiṣṭʰamānāyām

Paragraph: 2 


Sentence: a 
   jīvaṃ rudantīti prarudantyām
   
jīvam rudanti iti pra-rudantyām

Paragraph: 3 


Sentence: a 
   atʰa ratʰākṣasyopāñjanaṃ patnī kurute
   
atʰa ratʰa-akṣasya upa-añjanam patnī kurute
Sentence: b 
   ʼkṣann amīmadantety etayā sarpiṣā
   
akṣan amīmadanta iti etayā sarpiṣā

Paragraph: 4 


Sentence: a 
   śucī te cakre dve te cakre iti caitābʰyāṃ
   
śucī te cakre dve te cakre iti ca etābʰyām
Sentence: b 
   cakrayoḥ pūrvayā pūrvam uttarayottaram
   
cakrayoṣ pūrvayā pūrvam uttarayā uttaram

Paragraph: 5 


Sentence: a 
   usrau ca
   
usrau ca

Paragraph: 6 


Sentence: a 
   kʰe ratʰasyety etayā
   
kʰe ratʰasya iti etayā
Sentence: b 
   pʰalavato vr̥kṣasya śamyāgarteṣv ekaikāṃ vayāṃ nikʰāya
   
pʰalavatas vr̥kṣasya śamyā-garteṣu eka-ekām vayām ni-kʰāya

Paragraph: 7 


Sentence: a 
   nityā vābʰimantryā-
   
nityās vā abʰi-mantrya

Paragraph: 8 


Sentence: a 
   -tʰosrau yuñjanti yuktas te astu dakṣiṇa iti dvābʰyāṃ
   
atʰa usrau yuñjanti yuktas te astu dakṣiṇas iti dvābʰyām
Sentence: b 
   śukrāv anaḍvāhāv ity etenārdʰarcena yuktāv abʰimantryā-
   
śukrau anaḍvāhau iti etena ardʰa-r̥cena yuktau abʰi-mantrya

Paragraph: 9 


Sentence: a 
   -tʰa yadi ratʰāṅgaṃ viśīryeta cʰidyeta vā-
   
atʰa yadi ratʰa-aṅgam vi-śīryeta cʰidyeta vā
Sentence: b 
   -hitāgner gr̥hān kanyāṃ prapādyā-
   
ā=hita-agneṣ gr̥hān kanyām pra-pādya

Paragraph: 10 


Sentence: a 
   -bʰi vyayasva kʰadirasyety etayā pratidadʰyāt
   
abʰi vyayasva kʰadirasya iti etayā prati-dadʰyāt

Paragraph: 11 


Sentence: a 
   tyaṃ cid aśvam iti grantʰiṃ
   
tyam cit aśvam iti grantʰim

Paragraph: 12 


Sentence: a 
   svasti no mimītām iti pañcarcaṃ japati
   
svasti nas mimītām iti pañca-r̥cam japati

Paragraph: 13 


Sentence: a 
   sukim̐śukam iti ratʰam ārohantyāṃ
   
su-kim̐śukam iti ratʰam ā-rohantyām

Paragraph: 14 


Sentence: a 
   mā vidan paripantʰina iti catuṣpatʰe
   
mā vidan pari-pantʰinas iti catuṣ-patʰe

Paragraph: 15 


Sentence: a 
   ye vadʰva iti śmaśāne
   
ye vadʰvas iti śmaśāne

Paragraph: 16 


Sentence: a 
   vanaspate śatavalśa iti vanaspatāv ardʰarcaṃ japati
   
vanas-pate śata-valśas iti vanas-patau ardʰa-r̥cam japati

Paragraph: 17 


Sentence: a 
   sutrāmāṇam iti nāvam ārohantyām
   
su-trāmāṇam iti nāvam ā-rohantyām

Paragraph: 18 


Sentence: a 
   aśmanvatīti nadīṃ tarantyām
   
aśmanvatī iti nadīm tarantyām

Paragraph: 19 


Sentence: a 
   api vā yuktenaivo-
   
api vā yuktena eva

Paragraph: 20 


Sentence: a 
   -d va ūrmir ity agādʰe
   
ut vas ūrmiṣ iti a-gādʰe

Paragraph: 21 


Sentence: a 
   ʼprekṣaṇaṃ ce-
   
a-pra=īkṣaṇam ca

Paragraph: 22 


Sentence: a 
   -ha priyam iti sapta gr̥hān prāptāyāḥ kr̥tāḥ parihāpya
   
iha priyam iti sapta gr̥hān pra-āptāyās kr̥tās pari-hāpya





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.