TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 15
Chapter: 15
Paragraph: 1
Sentence: a
pra tvā muñcāmīti tr̥caṃ gr̥hāt pratiṣṭʰamānāyāṃ
pra tvā muñcāmi iti tr̥cam gr̥hāt pra-tiṣṭʰamānāyām
Paragraph: 2
Sentence: a
jīvaṃ rudantīti prarudantyām
jīvam rudanti iti pra-rudantyām
Paragraph: 3
Sentence: a
atʰa ratʰākṣasyopāñjanaṃ patnī kurute
atʰa ratʰa-akṣasya upa-añjanam patnī kurute
Sentence: b
ʼkṣann amīmadantety etayā sarpiṣā
akṣan amīmadanta iti etayā sarpiṣā
Paragraph: 4
Sentence: a
śucī te cakre dve te cakre iti caitābʰyāṃ
śucī te cakre dve te cakre iti ca etābʰyām
Sentence: b
cakrayoḥ pūrvayā pūrvam uttarayottaram
cakrayoṣ pūrvayā pūrvam uttarayā uttaram
Paragraph: 5
Sentence: a
usrau ca
usrau ca
Paragraph: 6
Sentence: a
kʰe ratʰasyety etayā
kʰe ratʰasya iti etayā
Sentence: b
pʰalavato vr̥kṣasya śamyāgarteṣv ekaikāṃ vayāṃ nikʰāya
pʰalavatas vr̥kṣasya śamyā-garteṣu eka-ekām vayām ni-kʰāya
Paragraph: 7
Sentence: a
nityā vābʰimantryā-
nityās vā abʰi-mantrya
Paragraph: 8
Sentence: a
-tʰosrau yuñjanti yuktas te astu dakṣiṇa iti dvābʰyāṃ
atʰa usrau yuñjanti yuktas te astu dakṣiṇas iti dvābʰyām
Sentence: b
śukrāv anaḍvāhāv ity etenārdʰarcena yuktāv abʰimantryā-
śukrau anaḍvāhau iti etena ardʰa-r̥cena yuktau abʰi-mantrya
Paragraph: 9
Sentence: a
-tʰa yadi ratʰāṅgaṃ viśīryeta cʰidyeta vā-
atʰa yadi ratʰa-aṅgam vi-śīryeta cʰidyeta vā
Sentence: b
-hitāgner gr̥hān kanyāṃ prapādyā-
ā=hita-agneṣ gr̥hān kanyām pra-pādya
Paragraph: 10
Sentence: a
-bʰi vyayasva kʰadirasyety etayā pratidadʰyāt
abʰi vyayasva kʰadirasya iti etayā prati-dadʰyāt
Paragraph: 11
Sentence: a
tyaṃ cid aśvam iti grantʰiṃ
tyam cit aśvam iti grantʰim
Paragraph: 12
Sentence: a
svasti no mimītām iti pañcarcaṃ japati
svasti nas mimītām iti pañca-r̥cam japati
Paragraph: 13
Sentence: a
sukim̐śukam iti ratʰam ārohantyāṃ
su-kim̐śukam iti ratʰam ā-rohantyām
Paragraph: 14
Sentence: a
mā vidan paripantʰina iti catuṣpatʰe
mā vidan pari-pantʰinas iti catuṣ-patʰe
Paragraph: 15
Sentence: a
ye vadʰva iti śmaśāne
ye vadʰvas iti śmaśāne
Paragraph: 16
Sentence: a
vanaspate śatavalśa iti vanaspatāv ardʰarcaṃ japati
vanas-pate śata-valśas iti vanas-patau ardʰa-r̥cam japati
Paragraph: 17
Sentence: a
sutrāmāṇam iti nāvam ārohantyām
su-trāmāṇam iti nāvam ā-rohantyām
Paragraph: 18
Sentence: a
aśmanvatīti nadīṃ tarantyām
aśmanvatī iti nadīm tarantyām
Paragraph: 19
Sentence: a
api vā yuktenaivo-
api vā yuktena eva
Paragraph: 20
Sentence: a
-d va ūrmir ity agādʰe
ut vas ūrmiṣ iti a-gādʰe
Paragraph: 21
Sentence: a
ʼprekṣaṇaṃ ce-
a-pra=īkṣaṇam ca
Paragraph: 22
Sentence: a
-ha priyam iti sapta gr̥hān prāptāyāḥ kr̥tāḥ parihāpya
iha priyam iti sapta gr̥hān pra-āptāyās kr̥tās pari-hāpya
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.