TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 24
Previous part

Paragraph: 24 
Verse: 1 
Sentence: a    áśvas tūparó gomr̥gás prājāpatyā́ḥ kr̥ṣṇágrīva āgneyó rarā́ṭe purástāt sārasvatī́ meṣy àdʰastād dʰánvor āśvinā́v adʰórāmau bāhvóḥ saumapauṣṇáḥ śyāmó nā́bʰyām̐ sauryayāmáu śvetáś ca kr̥ṣṇáś ca pārśváyos tvāṣṭráu lomaśásaktʰau saktʰyór vāyavyàḥ śvetáḥ púccʰa índrāya svapasyā̀ya vehád vaiṣṇavó vāmanáḥ \\

Verse: 2 
Sentence: a    
róhito dʰūmrárohitaḥ karkándʰurohitas saumyā́ babʰrúr aruṇábabʰruḥ śúkababʰrus vāruṇā́ḥ śitirándʰro nyátaḥśitirandʰraḥ samantáśitirandʰras sāvitrā́ḥ śitibāhúr anyátaḥśitibāhuḥ samantáśitibāhus bārhaspatyā́ḥ pŕ̥ṣatī kṣudrápr̥ṣatī stʰūlápr̥ṣatī tā́ maitrāvaruṇyàḥ \\

Verse: 3 
Sentence: a    
śuddʰávālaḥ sarváśuddʰavālo maṇivā́las āśvinā́ḥ śyétaḥ śyetākṣò ruṇás rudrā́ya paśupátaye karṇā́ yāmā́ avaliptā́ raudrā́ nábʰorūpāḥ pārjanyā́ḥ \\

Verse: 4 
Sentence: a    
pŕ̥śnis tiraścī́napr̥śnir ūrdʰvápr̥śnis mārutā́ḥ pʰalgū́r lohitorṇī́ palakṣī́ tā́ḥ sārasvatyàḥ plīhākárṇaḥ śuṇṭʰākárṇo ddʰyālohakárṇas tvāṣṭrā́ḥ kr̥ṣṇágrīvaḥ śitikákṣo ñjisaktʰás aindrāgnā́ḥ kr̥ṣṇā́ñjir álpāñjir mahā́ñjis uṣasyā̀ḥ \\

Verse: 5 
Sentence: a    
śilpā́ vaiśvadevyò róhiṇyas tryávayo vācé vijñātā ádityai sárūpā dʰātré vatsataryò devā́nāṃ pátnībʰyaḥ \\

Verse: 6 
Sentence: a    
kr̥ṣṇágrīvā āgneyā́ḥ śitibʰrávo vásūnām̐ róhitā rudrā́ṇām̐ śvetā́ avarokíṇa ādityā́nāṃ nábʰorūpāḥ pārjanyā́ḥ \\

Verse: 7 
Sentence: a    
unnatá r̥ṣabʰó vāmanás aindravaiṣṇavā́ unnatáḥ śitibāhúḥ śitipr̥ṣṭʰás aindrābārhaspatyā́ḥ śúkarūpā vājinā́ḥ kalmā́ṣā āgnimārutā́ḥ śyāmā́ḥ pauṣnā́ḥ \\

Verse: 8 
Sentence: a    
étā aindrāgnā́ dvirūpā́ agnīṣomī́yā vāmanā́ anaḍvā́ha āgnāvaiṣṇavā́ vaśā́ maitrāvaruṇyò nyátaenyo maitryàḥ \\

Verse: 9 
Sentence: a    
kr̥ṣṇágrīvā āgneyā́ babʰrávaḥ saumyā́ḥ śvetā́ vāyavyā̀ ávijñātā ádityai sárūpā dʰātré vatsataryò devā́nāṃ pátnībʰyaḥ \\

Verse: 10 
Sentence: a    
kr̥ṣṇā́ bʰaumā́ dʰūmrā́ āntarikṣā́ br̥hánto divyā́ḥ śabálā vaidyutā́ḥ sidʰmā́s tārakā́ḥ \\

Verse: 11 
Sentence: a    
dʰūmrā́n vasantā́yā́ labʰate śvetā́n grīṣmā́ya kr̥ṣṇā́n varṣā́bʰyo ruṇā́ñ cʰaráde pŕ̥ṣato hemantā́ya piśáṅgāñ cʰíśirāya \\

Verse: 12 
Sentence: a    
tryávayo gāyatryái páñcāvayas triṣṭúbʰe dityavā́ho jágatyai trivatsā́ anuṣṭúbʰe turyavā́ha uṣṇíhe \\

Verse: 13 
Sentence: a    
paṣtʰavā́ho virā́ja ukṣáṇo br̥hatyā́ r̥ṣabʰā́ḥ kakúbʰe naḍvā́haḥ paṅktyái dʰenávo ticcʰandase \\

Verse: 14 
Sentence: a    
kr̥ṣṇágrīvā āgneyā́ babʰrávaḥ saumyā́ upadʰvastā́ḥ sāvitrā́ vatsataryàḥ sārasvatyàḥ śyāmā́ḥ pauṣṇā́ḥ pŕ̥śnayo mārutā́ bahurūpā́ vaiśvadevā́ vaśā́ dyāvāpr̥tʰivī́yāḥ \\

Verse: 15 
Sentence: a    
uktā́ḥ saṃcarā́ étā aindrāgnā́ḥ kr̥ṣṇā́ḥ vāruṇā́ḥ pŕ̥śnayo mārutā́ḥ kāyā́s tūparā́ḥ \\

Verse: 16 
Sentence: a    
agnáyé nīkavate pratʰamajā́n ā́ labʰate marúdbʰyaḥ sāṃtapanébʰyaḥ savātyā́n marúdbʰyo gr̥hamedʰíbʰyo báṣkihān marúdbʰyaḥ krīḍíbʰyaḥ sam̐sr̥ṣṭā́n marúdbʰyaḥ svátavadbʰyo nusr̥ṣṭā́n \\

Verse: 17 
Sentence: a    
uktā́ḥ saṃcarā́ étā aindrāgnā́ḥ prāśr̥ṅgā́ māhendrā́ bahurūpā́ vaiśvakarmaṇā́ḥ \\

Verse: 18 
Sentence: a    
dʰūmrā́ babʰrúnīkāśāḥ pitr̥̄ṇā́m̐ sómavatāṃ babʰrávo babʰrúnīkāśāḥ pitr̥̄ṇā́ṃ barhiṣádāṃ kr̥ṣṇā́ babʰrúnīkāśāḥ pitr̥̄ṇā́m agniṣvāttā́nāṃ kr̥ṣṇā́ḥ pŕ̥ṣantas traiyambakā́ḥ \\

Verse: 19 
Sentence: a    
uktā́ḥ saṃcarā́ étā śunāsīrī́yāḥ śvetā́ vāyavyā̀ḥ śvetā́ḥ sauryā́ḥ \\

Verse: 20 
Sentence: a    
vasantā́ya kapíñjalān ā́ labʰate grīṣmā́ya kalavíṅgān varṣā́bʰyas tittírīñ cʰaráde vártikā hemantā́ya kákarāñ cʰíśirāya víkakarān \\

Verse: 21 
Sentence: a    
samudrā́ya śiśumā́rān á labʰate parjányāya maṇḍū́kān adbʰyó mátsyān mitrā́ya kulīpáyān váruṇāya nākrā́n \\

Verse: 22 
Sentence: a    
sómāya ham̐sā́n ā́ labʰate vāyáve balā́kā indrāgníbʰyāṃ krúñcān mitrā́ya madgū́n váruṇāya cakravākā́n \\

Verse: 23 
Sentence: a    
agnáye kuṭárūn ā́ labʰate vánaspátibʰya úlūkān agnī́ṣómābʰyāṃ cā́ṣān aśvíbʰyāṃ mayū́rān mitrā́váruṇābʰyāṃ kapótān \\

Verse: 24 
Sentence: a    
sómāya labā́n ā́ labʰate tváṣṭre kaulīkā́n goṣādī́r devā́nāṃ pátnībʰyaḥ kulī́kā devajāmíbʰyo gnáye gr̥hápataye pāruṣṇā́n \\

Verse: 25 
Sentence: a    
áhne pārā́vatān ā́ labʰate rā́tryai sīcāpū́r ahorātráyoḥ saṃdʰíbʰyo jatū́r mā́sebʰyo dātyauhā́nt saṃvatsarā́ya mahatáḥ suparṇā́n \\

Verse: 26 
Sentence: a    
bʰū́myā ākʰū́n ā́ labʰate ntárikṣāya pāṅktrā́n divé káśān digbʰyó nakulā́n bábʰrukān avāntaradiśā́bʰyaḥ \\

Verse: 27 
Sentence: a    
vásubʰya ŕ̥śyān ā́ labʰate rudrébʰyaḥ rúrūn ādityébʰyo nyáṅkūn víśvebʰyo devébʰyaḥ pr̥ṣatā́nt sādʰyébʰyaḥ kuluṅgā́n \\

Verse: 28 
Sentence: a    
ī́śānāya párasvata ā́ labʰate mitrā́ya gaurā́n váruṇāya mahiṣā́n bŕ̥haspátaye gavayā́m̐s tváṣṭra úṣṭrān \\

Verse: 29 
Sentence: a    
prajā́pataye púruṣān hastína ā́ labʰate vācé plúṣīm̐ś cákṣuṣe maśákāñ cʰrótrāya bʰŕ̥ṅgāḥ \\

Verse: 30 
Sentence: a    
prajā́pataye ca vāyáve ca gomr̥gó váruṇāyāraṇyó meṣó yamā́ya kŕ̥ṣṇo manuṣyarājā́ya markáṭaḥ śārdūlā́ya rohíd r̥ṣabʰā́ya gavayī́ kṣipraśyenā́ya vártikā nī́laṃgoḥ kŕ̥miḥ samudrā́ya śiśumā́ro himávate hastī́ \\

Verse: 31 
Sentence: a    
mayúḥ prājāpatyá uló halíkṣṇo vr̥ṣadam̐śás dʰātré diśā́ṃ kaṅkó dʰúṅkṣāgneyī́ kalavíṅko lohitāhíḥ puṣkarasādás tvāṣṭrā́ vācé krúñcaḥ \\

Verse: 32 
Sentence: a    
sómāya kuluṅgá āraṇyò nakuláḥ śákā pauṣṇā́ḥ kroṣṭā́ māyór índrasya gauramr̥gáḥ pidvó nyáṅkuḥ kakkaṭás numatyai pratiśrútkāyai cakravākáḥ \\

Verse: 33 
Sentence: a    
saurī́ balā́kā śārgáḥ sr̥jayáḥ śayā́ṇḍakas maitrā́ḥ sárasvatyai śā́riḥ puruṣavā́k śvāvíd bʰaumī́ śārdūló vŕ̥kaḥ pŕ̥dākus manyáve sárasvate śúkaḥ puruṣavā́k \\

Verse: 34 
Sentence: a    
suparṇáḥ pārjanyá ātír vāhasó dárvidā vāyáve bŕ̥haspátaye vācás pátaye paiṅgarājò lajá āntarikṣáḥ plavó madgúr mátsyas nadīpátaye dyāvāpr̥tʰivī́yaḥ kūrmáḥ \\

Verse: 35 
Sentence: a    
puruṣamr̥gáś candrámaso godʰā́ kā́lakā dārvāgʰāṭás vánaspátīnāṃ kr̥kavā́kuḥ sāvitró ham̐só vā́tasya nākró mákaraḥ kulīpáyas kūpārasya hriyái śálpakaḥ \\

Verse: 36 
Sentence: a    
eṇy áhno maṇḍū́ko mū́ṣikā tittíris sarpā́ṇāṃ lopāśá āśvináḥ kŕ̥ṣṇo rā́tryā ŕ̥kṣo jatū́ḥ suṣilī́kā itarajanā́nāṃ jáhakā vaiṣṇavī́ \\

Verse: 37 
Sentence: a    
anyavāpò rdʰamāsā́nām ŕ̥śyo mayū́raḥ suparṇás gandʰarvā́ṇām apā́m udró māsā́ṃ kaśyápo rohít kuṇḍr̥ṇā́cī goláttikā psarásāṃ mr̥tyáve sitáḥ \\

Verse: 38 
Sentence: a    
varṣāhū́r r̥tū́nām ākʰúḥ káśo māntʰālás pitr̥̄ṇā́ṃ bálāyājagaró vásūnāṃ kapíñjalaḥ kapóta úlūkaḥ śaśás nírr̥tyai váruṇāyāraṇyó meṣáḥ \\

Verse: 39 
Sentence: a    
śvitrá ādityā́nām úṣṭro gʰŕ̥ṇīvān vārdʰrīṇasás matyā́ áraṇyāya sr̥maró rúrū raudráḥ kváyiḥ kuṭárur dātyauhás vājínāṃ kā́māya pikáḥ \\

Verse: 40 
Sentence: a    
kʰaṅgó vaiśvadeváḥ śvā́ kr̥ṣṇáḥ karṇó gardabʰás tarákṣus rákṣasām índrāya sūkaráḥ sim̐hó mārutā́ḥ kr̥kalāsáḥ píppakā śakúnis śaravyā̀yai víśveṣāṃ devā́nāṃ pr̥ṣatáḥ \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.