TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 25
Previous part

Paragraph: 25 

Verse: 1 
Sentence: a    śā́daṃ dadbʰír ávakāṃ dantamūláir mŕ̥daṃ bársvais tegā́n dám̐ṣṭrābʰyām̐ sárasvatyā agrajihváṃ jihvā́yā utsādám avakrandéna tā́lu vā́jam̐ hánubʰyām apá āsyèna vŕ̥ṣaṇam āṇḍā́bʰyām ādityā́m̐ śmáśrubʰiḥ pántʰānaṃ bʰrūbʰyā́ṃ dyā́vāpr̥tʰivī́ vártobʰyāṃ vidyútaṃ kanī́nakābʰyām̐ śuklā́ya svā́hā kr̥ṣṇā́ya svā́hā pā́ryāṇi pákṣmāṇy avāryā̀ ikṣávo vāryā̀ṇi pákṣmāṇi pā́ryā ikṣávaḥ \\

Verse: 2 
Sentence: a    
vā́taṃ prāṇénāpānéna násike upayāmám ádʰareṇáuṣṭʰena sád úttareṇa prakāśénā́ntaram anūkāśéna bā́hvyaṃ niveṣyáṃ mūrdʰnā́ stanayitnúṃ nirbādʰénāśániṃ mastíṣkeṇa vidyútaṃ kanī́nakābʰyāṃ kárṇābʰyām̐ śrótram̐ śrótrābʰyāṃ kárṇau tedanī́m adʰarakaṇṭʰénāpáḥ śuṣkakaṇṭʰéna cittáṃ mányābʰir áditim̐ śīrṣṇā́ nírr̥tiṃ nírjarjalpena śīrṣṇā́ saṃkrośáiḥ prāṇā́n reṣmā́ṇam̐ stupéna \\

Verse: 3 
Sentence: a    
maśákān kéśair índram̐ svápasā váhena bŕ̥haspátim̐ śakunisādéna kūrmā́ñ cʰapáir ākrámanam̐ stʰūrā́bʰyām r̥kṣálābʰiḥ kapíñjalān javáṃ jáṅgʰābʰyām ádʰvānaṃ bāhúbʰyāṃ jā́mbīlenā́raṇyam agním atirúgbʰyāṃ pūṣáṇaṃ dorbʰyā́m aśvínāv ám̐sābʰyām̐ rudrám̐ rórābʰyām \\

Verse: 4 
Sentence: a    
agnéḥ pakṣatír vāyór nípakṣatir índrasya tr̥tī́yā sómasya caturtʰy ádityai pañcamī́ndrāṇyai ṣaṣṭʰī́ marútām̐ saptamī́ bŕ̥haspáter aṣṭamy àryamṇó navamī́ dʰātúr daśamī́ndrasyaikādaśī́ váruṇasya dvādaśī́ yamásya trayodaśī́ \\

Verse: 5 
Sentence: a    
indrāgnyóḥ pakṣatír sárasvatyai nípakṣatir mitrásya tr̥tī́yāpā́ṃ caturtʰī́ nírr̥tyai pañcamy àgnī́ṣómayoḥ ṣaṣṭʰī́ sarpā́ṇām̐ saptamī́ víṣṇor aṣṭamī́ pūṣṇó navamī́ tváṣṭur daśamī́ndrasyaikādaśī́ váruṇasya dvādaśī́ yamyái trayodaśī́ dyā́vāpr̥tʰivyór dákṣiṇaṃ pārśváṃ víśveṣāṃ devā́nām úttaram \\

Verse: 6 
Sentence: a    
marútām̐ skándʰā víśveṣāṃ devā́nāṃ pratʰamā́ kī́kasā rudrā́ṇāṃ dvitī́yādityā́nāṃ tr̥tī́yā vāyóḥ púccʰam agnī́ṣómayor bʰā́sadau krúñcau śróṇibʰyām índrābŕ̥haspátī ūrúbʰyāṃ mitrā́váruṇāv algā́bʰyām ākrámaṇam̐ stʰūrā́bʰyāṃ bálaṃ kúṣṭʰābʰyām \\

Verse: 7 
Sentence: a    
pūṣáṇaṃ vaniṣṭʰúnāndʰāhī́nt stʰūlagudáyā sarpā́n gúdābʰir vihrúta āntráir apó vastínā vŕ̥ṣaṇam āṇḍā́bʰyāṃ vā́jinam̐ śépena prajā́m̐ rétasā cā́ṣān pitténa pradarā́n pāyúnā kūśmā́ñ cʰakapiṇḍáiḥ \\

Verse: 8 
Sentence: a    
índrasya krīḍó dityai pājasyàṃ diśā́ṃ jatrávó dityai bʰasáj jīmū́tān hr̥dayaupaśénāntárikṣaṃ purītátā nábʰa udaryèṇa cakravākáu mátasnābʰyāṃ dívaṃ vr̥kkā́bʰyāṃ girī́n plāśíbʰir úpalān plīhnā́ valmī́kān klomábʰir glaubʰír gúlmān hirā́bʰiḥ srávantīr hradā́n kukṣíbʰyām̐ samudrám udáreṇa vaiśvānaráṃ bʰásmanā \\

Verse: 9 
Sentence: a    
vídʰr̥tiṃ nā́bʰyā dʰr̥tám̐ rásenāpó yūṣṇā́ márīcīr viprúḍbʰir nīhārám ūṣmáṇā śīnáṃ vásayā prúṣvā áśrubʰir hrādúnīr dūṣī́kābʰir asnā́ rákṣām̐si citrā́ṇy áṅgair nákṣatrāṇi rūpéṇa pr̥tʰivī́ṃ tvacā́ jumbakā́ya svā́hā \\

Verse: 10 
Sentence: a    
hiraṇyagarbʰáḥ sám avartatā́gre bʰūtásya jātáḥ pátir éka āsīt \
Sentence: b    
dādʰāra pr̥tʰivī́ṃ dyā́m utémā́ṃ kásmai devā́ya havíṣā vidʰema \\

Verse: 11 
Sentence: a    
yáḥ prāṇató nimiṣató mahitváika íd rā́jā jágato babʰū́va \
Sentence: b    
ī́śe asyá dvipádaś cátuṣpadaḥ kásmai devā́ya havíṣā vidʰema \\

Verse: 12 
Sentence: a    
yásyemé himávanto mahitvā́ yásya samudrám̐ rasáyā sahā́húḥ \
Sentence: b    
yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidʰema \\

Verse: 13 
Sentence: a    
ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṃ yásya devā́ḥ \
Sentence: b    
yásya cʰāyā́mŕ̥taṃ yásya mr̥tyúḥ kásmai devā́ya havíṣā vidʰema \\

Verse: 14 
Sentence: a    
ā́ no bʰadrā́ḥ krátavo yantu viśvátó dabdʰāso áparītāsa udbʰídaḥ \
Sentence: b    
devā́ no yátʰā sádam íd vr̥dʰé ásann áprāyuvo rakṣitā́ro divé-dive \\

Verse: 15 
Sentence: a    
devā́nāṃ bʰadrā́ sumatír r̥jūyatā́ṃ devā́nām̐ rātír abʰí no vartatām \
Sentence: b    
devā́nām̐ sakʰyám úpa sedimā vayáṃ devā́ na ā́yuḥ prá tirantu jīváse \\

Verse: 16 
Sentence: a    
tā́n pū́rvayā nivídā hūmahe vayáṃ bʰágaṃ mitrám áditiṃ dákṣam asrídʰam \
Sentence: b    
aryamáṇaṃ váruṇam̐ sómam aśvínā sárasvatī naḥ subʰágā máyas karat \\

Verse: 17 
Sentence: a    
tán no vā́to mayobʰú vātu bʰeṣajáṃ tán mātā́ pr̥tʰivī́ tát pitā́ dyáuḥ \
Sentence: b    
tád grā́vāṇaḥ somasúto mayobʰúvas tád aśvinā śr̥ṇutaṃ dʰiṣṇyā yuvám \\

Verse: 18 
Sentence: a    
tám ī́śānaṃ jágatas tastʰúṣas pátiṃ dʰiyaṃjinvám ávase hūmahe vayám \
Sentence: b    
pūṣā́ no yátʰā védasām ásad vr̥dʰé rakṣitā́ pāyúr ádabdʰaḥ svastáye \\

Verse: 19 
Sentence: a    
svastí na índro vr̥ddʰáśravāḥ svastí naḥ pūṣā́ viśvávedāḥ \
Sentence: b    
svastí nas tā́rkṣyo áriṣṭanemiḥ svastí no bŕ̥haspátir dadʰātu \\

Verse: 20 
Sentence: a    
pŕ̥ṣadaśvā marútaḥ pŕ̥śnimātaraḥ śubʰaṃyā́vāno vidátʰeṣu jágmayaḥ \
Sentence: b    
agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamann ihá \\

Verse: 21 
Sentence: a    
bʰadráṃ kárṇebʰiḥ śr̥ṇuyāma devā bʰadráṃ paśyemākṣábʰir yajatrāḥ \
Sentence: b    
stʰiráir áṅgais tuṣṭuvā́m̐sas tanū́bʰir vy àśemahi deváhitaṃ yád ā́yuḥ \\

Verse: 22 
Sentence: a    
śatám ín śarádo ánti devā yátrā naś cakrā́ jarásaṃ tanū́nām \
Sentence: b    
putrā́so yátra pitáro bʰávanti mā́ no madʰyā́ rīriṣatā́yur gántoḥ \\

Verse: 23 
Sentence: a    
áditir dyáur áditir antárikṣam áditir mātā́ pitā́ putráḥ \
Sentence: b    
víśve devā́ áditiḥ páñca jánā áditir jātám áditir jánitvam \\

Verse: 24 
Sentence: a    
mā́ no mitró váruṇo aryamā́yúr índra r̥bʰukṣā́ marútaḥ pári kʰyan \
Sentence: b    
yád vājíno devájātasya sápteḥ pravakṣyā́mo vidátʰe vīryā̀ṇi \\

Verse: 25 
Sentence: a    
yán nirṇíjā rékṇasā prā́vr̥tasya rātíṃ gr̥bʰītā́ṃ mukʰató náyanti \
Sentence: b    
súprāṅ ajó mémyad viśvárūpa indrāpūṣṇóḥ priyám ápy eti pā́tʰaḥ \\

Verse: 26 
Sentence: a    
eṣá cʰā́gaḥ puró áśvena vājínā pūṣṇó bʰāgó nīyate viśvádevyaḥ \
Sentence: b    
abʰipríyaṃ yát puroḍā́śam árvatā tváṣṭéd enam̐ sauśravasā́ya jinvati \\

Verse: 27 
Sentence: a    
yád dʰaviṣyàm r̥tuśó devayā́naṃ trír mā́nuṣāḥ páry áśvaṃ náyanti \
Sentence: b    
átrā pūṣṇáḥ pratʰamó bʰāgá eti yajñáṃ devébʰyaḥ prativedáyann ajáḥ \\

Verse: 28 
Sentence: a    
hótādʰvaryúr ā́vayā agnimindʰó grāvagrābʰá utá śám̐stā súvipraḥ \
Sentence: b    
téna yajñéna svàraṃkr̥tena svìṣṭena vakṣáṇā ā́ pr̥ṇadʰvam \\

Verse: 29 
Sentence: a    
yūpavraskā́ utá yūpavāhā́ś caṣā́laṃ aśvayūpā́ya tákṣati \
Sentence: b    
cā́rvate pácanam̐ sambʰáranty utó téṣām abʰígūrtir na invatu \\

Verse: 30 
Sentence: a    
úpa prā́gāt sumán me dʰāyi mánma devā́nām ā́śā úpa vītápr̥ṣṭʰaḥ \
Sentence: b    
ánv enaṃ víprā ŕ̥ṣayo madanti devā́nāṃ puṣṭé cakr̥mā subándʰum \\

Verse: 31 
Sentence: a    
yád vājíno dā́ma saṃdā́nam árvato yā́ śīrṣaṇyā̀ raśanā́ rájjur asya \
Sentence: b    
yád gʰāsya prábʰr̥tam āsyè tŕ̥ṇam̐ sárvā tā́ te ápi devéṣv astu \\

Verse: 32 
Sentence: a    
yád áśvasya kravíṣo mákṣikā́śa yád svárau svádʰitau riptám ásti \
Sentence: b    
yád dʰástayoḥ śamitúr yán nakʰéṣu sárvā tā́ te ápi devéṣv astu \\

Verse: 33 
Sentence: a    
yád ū́vadʰyam udárasyāpavā́ti āmásya kravíṣo gandʰó ásti \
Sentence: b    
sukr̥tā́ tác cʰamitā́raḥ kr̥ṇvantūtá médʰam̐ śr̥tapā́kaṃ pacantu \\

Verse: 34 
Sentence: a    
yát te gā́trād agnínā pacyámānād abʰí śū́laṃ níhatasyāvadʰā́vati \
Sentence: b    
mā́ tád bʰū́myām ā́ śriṣan mā́ tŕ̥ṇeṣu devébʰyas tád uśádbʰyo rātám astu \\

Verse: 35 
Sentence: a    
vājínaṃ paripáśyanti pakváṃ īm āhúḥ surabʰír nír haréti \
Sentence: b    
cā́rvato mām̐sabʰikṣā́m upā́sata utó téṣām abʰígūrtir na invatu \\

Verse: 36 
Sentence: a    
yán nī́kṣaṇaṃ mām̐spácanyā ukʰā́yā yā́ pā́trāṇi yūṣṇá āsécanāni \
Sentence: b    
ūṣmaṇyā̀pidʰā́nā carūṇā́m aṅkā́ḥ sūnā́ḥ pári bʰūṣanty áśvam \\

Verse: 37 
Sentence: a    
mā́ tvāgnír dʰvanayīd dʰūmágandʰir mókʰā́ bʰrā́janty abʰí vikta jágʰriḥ \
Sentence: b    
iṣṭáṃ vītám abʰígūrtaṃ váṣaṭkr̥taṃ táṃ devā́saḥ práti gr̥bʰṇanty áśvam \\

Verse: 38 
Sentence: a    
nikrámaṇaṃ niṣádanaṃ vivártanaṃ yác ca páḍvīśam árvataḥ \
Sentence: b    
yác ca papáu yác ca gʰāsíṃ jagʰā́sa sárvā tā́ te ápi devéṣv astu \\

Verse: 39 
Sentence: a    
yád áśvāya vā́sa upastr̥ṇánty adʰīvāsáṃ yā́ híraṇyāny asmai \
Sentence: b    
saṃdā́nam árvantaṃ páḍvīśaṃ priyā́ devéṣv ā́ yāmayanti \\

Verse: 40 
Sentence: a    
yát te sādé máhasā śū́kr̥tasya pā́rṣṇyā káśayā tutóda \
Sentence: b    
srucéva tā́ havíṣo adʰvaréṣu sárvā tā́ te bráhmaṇā sūdayāmi \\

Verse: 41 
Sentence: a    
cátustrim̐śad vājíno devábandʰor váṅkrīr áśvasya svádʰitiḥ sám eti \
Sentence: b    
áccʰidrā gā́trā vayúnā kr̥ṇota páruṣ-parur anugʰúṣyā śasta \\

Verse: 42 
Sentence: a    
ékas tváṣṭur áśvasyā viśastā́ dvā́ yantā́rā bʰavatas tátʰa r̥túḥ \
Sentence: b    
yā́ te gā́trāṇām r̥tutʰā́ kr̥ṇómi tā́-tā píṇḍānāṃ prá juhomy agnáu \\

Verse: 43 
Sentence: a    
mā́ tvā tapat priyá ātmā́piyántaṃ mā́ svádʰitis tanvà ā́ tiṣṭʰipat te \
Sentence: b    
mā́ te gr̥dʰnúr aviśastā́tihā́ya cʰidrā́ gā́trāṇy asínā mítʰū kaḥ \\

Verse: 44 
Sentence: a    
vā́ u etán mriyase riṣyasi devā́m̐ íd eṣi patʰíbʰiḥ sugébʰiḥ \
Sentence: b    
hárī te yúñjā pŕ̥ṣatī abʰūtām úpāstʰād vājī́ dʰurí rā́sabʰasya \\

Verse: 45 
Sentence: a    
sugávyaṃ no vājī́ sváśvyaṃ pum̐sáḥ putrā́m̐ utá viśvāpúṣam̐ rayím \
Sentence: b    
anāgāstváṃ no áditiḥ kr̥ṇotu kṣatráṃ no áśvo vanatām̐ havíṣmān \\

Verse: 46 
Sentence: a    
imā́ kaṃ bʰúvanā sīṣadʰāméndraś ca víśve ca devā́ḥ \
Sentence: b    
ādityáir ídnraḥ ságaṇo marúdbʰir asmábʰyaṃ bʰeṣajā́ karat \
Sentence: c    
yajñáṃ ca nas tanvàṃ ca prajā́ṃ cādityáir índraḥ sahá sīṣadʰāti \\

Verse: 47 
Sentence: a    
ágne tváṃ no ántama utá trātā́ śivó bʰava varūtʰyàḥ \
Sentence: b    
vásur agnír vásuśravā áccʰā nakṣi dyumáttamam̐ rayíṃ dāḥ \
Sentence: c    
táṃ tvā śociṣṭʰa dīdivaḥ sumnā́ya nūnám īmahe sákʰibʰyaḥ \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.