TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 26
Previous part

Paragraph: 26 

Verse: 1 
Sentence: a    agníś ca pr̥tʰivī́ ca sáṃnate me sáṃ namatām adáḥ \
Sentence: b    
vāyúś cāntárikṣaṃ ca sáṃnate me sáṃ namatām adáḥ \
Sentence: c    
ādityáś ca dyáuś ca sáṃnate me sáṃ namatām adáḥ \
Sentence: d    
ā́paś ca váruṇaś ca sáṃnate me sáṃ namatām adáḥ \
Sentence: e    
saptá sam̐sádo aṣṭamī́ bʰūtasā́dʰanī \
Sentence: f    
sákāmām̐ ádʰvanas kuru saṃjñā́nam astu me múnā \\

Verse: 2 
Sentence: a    
yátʰemā́ṃ vā́caṃ kalyāṇī́m āvádāni jánebʰyaḥ \
Sentence: b    
brahmarājanyā̀bʰyām̐ śūdrā́ya cā́ryāya ca svā́ya cā́raṇāya \
Sentence: c    
priyó devā́nāṃ dákṣiṇāyai dātúr ihá bʰūyāsam ayáṃ me kā́maḥ sám r̥dʰyatām úpa mādó namatu \\

Verse: 3 
Sentence: a    
bŕ̥haspate áti yád aryó árhād dyumád vibʰā́ti krátumaj jáneṣu \
Sentence: b    
yád dīdáyac cʰávasa r̥taprajāta tád asmā́su dráviṇaṃ dʰehi citrám \
Sentence: c    
upayāmágr̥hīto si bŕ̥haspátaye tvā \
Sentence: d    
eṣá te yónir bŕ̥haspátaye tvā \\

Verse: 4 
Sentence: a    
índra gómann ihā́ yāhi píbā sómam̐ śatakrato \
Sentence: b    
vidyádbʰir grā́vabʰiḥ sutám \
Sentence: c    
upayāmágr̥hīto sī́ndrāya tvā gómate \
Sentence: d    
eṣá te yónir índrāya tvā gómate \\

Verse: 5 
Sentence: a    
índrā́ yāhi vr̥trahan píbā sómam̐ śatakrato \
Sentence: b    
gómadbʰir grā́vabʰiḥ sutám \
Sentence: c    
upayāmágr̥hīto sī́ndrāya tvā gómate \
Sentence: d    
eṣá te yónir índrāya tvā gómate \\

Verse: 6 
Sentence: a    
r̥tā́vānaṃ vaiśvānarám r̥tásya jyótiṣas pátim \
Sentence: b    
ájasraṃ gʰarmám īmahe \
Sentence: c    
upayāmágr̥hīto si vaiśvānarāya tvā \
Sentence: d    
eṣá te yónir vaiśvānarāya tvā \\

Verse: 7 
Sentence: a    
vaiśvānarásya sumatáu syāma rā́jā kaṃ bʰúvanānām abʰiśrī́ḥ \
Sentence: b    
itó jātó víśvam idáṃ caṣṭe vaiśvānaró yatate sū́ryeṇa \
Sentence: c    
upayāmágr̥hīto si vaiśvānarāya tvā \
Sentence: d    
eṣá te yónir vaiśvānarāya tvā \\

Verse: 8 
Sentence: a    
vaiśvānaró ūtáya ā́ prá yātu parāvátaḥ \
Sentence: b    
agnír uktʰéna vā́hasā \
Sentence: c    
upayāmágr̥hīto si vaiśvānarāya tvā \
Sentence: d    
eṣá te yónir vaiśvānarāya tvā \\

Verse: 9 
Sentence: a    
agnír ŕ̥ṣiḥ pávamānaḥ pā́ñcajanyaḥ puróhitaḥ \
Sentence: b    
tám īmahe mahāgayám \
Sentence: c    
upayāmágr̥hīto sy agnáye tvā várcase \
Sentence: d    
eṣá te yónir agnáye tvā várcase \\

Verse: 10 
Sentence: a    
mahā́m̐ índro vájrahastaḥ ṣoḍaśī́ śárma yaccʰatu \
Sentence: b    
hántu pāpmā́naṃ smā́n dvéṣṭi \
Sentence: c    
upayāmágr̥hīto si mahendrā́ya tvā \
Sentence: d    
eṣá te yónir mahendrā́ya tvā \\

Verse: 11 
Sentence: a    
táṃ vo dasmám r̥tīṣáhaṃ vásor mandānám ándʰasaḥ \
Sentence: b    
abʰí vatsáṃ svásareṣu dʰenáva índraṃ gīrbʰír navāmahe \\

Verse: 12 
Sentence: a    
yád vā́hiṣṭʰaṃ tád agnáye br̥hád arca vibʰāvaso \
Sentence: b    
máhiṣīva tvád rayís tvád vā́jā úd īrate \\

Verse: 13 
Sentence: a    
éhy ū ṣú brávāṇi gna ittʰétarā gíraḥ \
Sentence: b    
ebʰír vardʰāsa índubʰiḥ \\

Verse: 14 
Sentence: a    
r̥távas te yajñáṃ tanvantu mā́sā rákṣantu te háviḥ \
Sentence: b    
saṃvatsarás te yajñáṃ dadʰātu naḥ prajā́ṃ ca pári pātu naḥ \\

Verse: 15 
Sentence: a    
upahvaré girīṇā́m̐ saṃgamé ca nadīnā́m \
Sentence: b    
dʰiyā́ vípro ajāyata \\

Verse: 16 
Sentence: a    
uccā́ te jātám ándʰaso diví sád bʰū́my ā́ dade \
Sentence: b    
ugrám̐ śárma máhi śrávaḥ \\

Verse: 17 
Sentence: a    
na índrāya yájyave váruṇāya marúdbʰyaḥ \
Sentence: b    
varivovít pári srava \\

Verse: 18 
Sentence: a    
enā́ víśvāny aryá ā́ dyumnā́ni mā́nuṣāṇām \
Sentence: b    
síṣāsanto vanāmahe \\

Verse: 19 
Sentence: a    
ánu vīráir ánu puṣyāsma góbʰir ánv áśvair ánu sárveṇa puṣṭáiḥ \
Sentence: b    
ánu dvípadā́nu cátuṣpadā vayáṃ devā́ no yajñám r̥tutʰā́ nayantu \\

Verse: 20 
Sentence: a    
ágne pátnīr ihā́ vaha devā́nām uśatī́r úpa \
Sentence: b    
tváṣṭāram̐ sómapītaye \\

Verse: 21 
Sentence: a    
abʰí yajñáṃ gr̥ṇīhi no gnā́vo néṣṭaḥ píba r̥túnā \
Sentence: b    
tvám̐ ratnadʰā́ ási \\

Verse: 22 
Sentence: a    
draviṇodā́ḥ pipīṣati juhóta prá ca tiṣṭʰata \
Sentence: b    
neṣṭrā́d r̥túbʰir iṣyata \\

Verse: 23 
Sentence: a    
távāyám̐ sómas tvám éhy arvā́ṅ cʰaśvattamám̐ sumánā asyá pāhi \
Sentence: b    
asmín yajñé barhíṣy ā́ niṣádyā dadʰiṣvémáṃ jaṭʰára índum indra \\

Verse: 24 
Sentence: a    
améva naḥ suhavā ā́ gántana barhíṣi sadatanā ráṇiṣṭana \
Sentence: b    
átʰā mandasva jujuṣāṇó ándʰasas tváṣṭar devébʰir jánibʰiḥ sumádgaṇaḥ \\

Verse: 25 
Sentence: a    
svā́diṣṭʰayā mádiṣṭʰayā pávasva soma dʰā́rayā \
Sentence: b    
índrāya pā́tave sutáḥ \\

Verse: 26 
Sentence: a    
rakṣohā́ viśvácarṣaṇir abʰí yónim áyohatam \
Sentence: b    
drúṇā sadʰástʰam ā́sadat \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.