TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 37
Paragraph: 37
Verse: 1
Sentence: a
devásya
tvā
savitúḥ
prasavè
śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
\
Sentence: b
ā́
dade
nā́rir
asi
\\
Verse: 2
Sentence: a
yuñjáte
mána
utá
yuñjate
dʰíyo
víprā
víprasya
br̥ható
vipaścítaḥ
\
Sentence: b
ví
hótrā
dadʰe
vayunāvíd
éka
ín
mahī́
devásya
savitúḥ
páriṣṭutiḥ
svā́hā
\\
Verse: 3
Sentence: a
dévī
dyāvāpr̥tʰivī
makʰásya
vām
adyá
śíro
rādʰyāsaṃ
devayájane
pr̥tʰivyā́ḥ
\
Sentence: b
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 4
Sentence: a
dévyo
vamryo
bʰūtásya
pratʰamajā́
makʰásya
vo
dyá
śíro
rādʰyāsaṃ
devayájane
pr̥tʰivyā́ḥ
\
Sentence: b
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 5
Sentence: a
íyaty
ágre
āsīn
makʰásya
te
dyá
śíro
rādʰyāsaṃ
devayájane
pr̥tʰivyā́ḥ
\
Sentence: b
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 6
Sentence: a
índrasyáuja
stʰa
makʰásya
vo
dyá
śíro
rādʰyāsaṃ
devayájane
pr̥tʰivyā́ḥ
\
Sentence: b
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 7
Sentence: a
práitu
bráhmaṇas
pátiḥ
prá
devy
ètu
sūnŕ̥tā
\
Sentence: b
áccʰā
vīráṃ
náryaṃ
paṅktírādʰasaṃ
devā́
yajñáṃ
nayantu
naḥ
\
Sentence: c
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 8
Sentence: a
makʰásya
śíro
si
\
Sentence: b
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\
Sentence: c
makʰásya
śíro
si
\
Sentence: d
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\
Sentence: e
makʰásya
śíro
si
\
Sentence: f
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\
Sentence: g
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 9
Sentence: a
áśvasya
tvā
vŕ̥ṣṇaḥ
śaknā́
dʰūpayāmi
devayájane
pr̥tʰivyā́ḥ
\
Sentence: b
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\
Sentence: c
áśvasya
tvā
vŕ̥ṣṇaḥ
śaknā́
dʰūpayāmi
devayájane
pr̥tʰivyā́ḥ
\
Sentence: d
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\
Sentence: e
áśvasya
tvā
vŕ̥ṣṇaḥ
śaknā́
dʰūpayāmi
devayájane
pr̥tʰivyā́ḥ
\
Sentence: f
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\
Sentence: g
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 10
Sentence: a
r̥jáve
tvā
\
Sentence: b
sādʰáve
tvā
\
Sentence: c
sukṣityái
tvā
\
Sentence: d
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
makʰā́ya
tvā
makʰásya
tvā
śīrṣṇé
\\
Verse: 11
Sentence: a
yamā́ya
tvā
\
Sentence: b
makʰā́ya
tvā
\
Sentence: c
sū́ryasya
tvā
tápase
\
Sentence: d
devás
tvā
savitā́
mádʰvānaktu
\
Sentence: e
pr̥tʰivyā́ḥ
sam̐spŕ̥śas
pāhi
\
Sentence: f
arcír
asi
śocír
asi
tápo
si
\\
Verse: 12
Sentence: a
ánādʰr̥ṣṭā
purástād
agnér
ā́dʰipatya
ā́yur
me
dāḥ
\
Sentence: b
putrávatī
dakṣiṇatá
índrasyā́dʰipatye
prajā́ṃ
me
dāḥ
\
Sentence: c
suṣádā
paścā́d
devásya
savitúr
ā́dʰipatye
cákṣur
me
dāḥ
\
Sentence: d
ā́srutir
uttarató
dʰātúr
ā́dʰipatye
rāyáspóṣaṃ
me
dāḥ
\
Sentence: e
vídʰr̥tir
upáriṣṭād
bŕ̥haspáter
ā́dʰipatye
ójo
me
dāḥ
\
Sentence: f
víśvābʰyo
mā
nāṣṭrā́bʰyas
pāhi
\
Sentence: g
mánor
áśvāsi
\\
Verse: 13
Sentence: a
svā́hā
marúdbʰiḥ
pári
śrīyasva
\
Sentence: b
diváḥ
sam̐spŕ̥śas
pāhi
\
Sentence: c
mádʰu
mádʰu
mádʰu
\\
Verse: 14
Sentence: a
gárbʰo
devā́nāṃ
pitā́
matīnā́ṃ
pátiḥ
prajā́nām
\
Sentence: b
sáṃ
devó
devéna
savitrā́
gata
sám̐
sū́ryeṇa
rocate
\\
Verse: 15
Sentence: a
sám
agnír
agnínā
gata
sáṃ
dáivena
savitrā́
sám̐
sū́ryeṇārociṣṭa
\
Sentence: b
svā́hā
sám
agnís
tápasā
gata
sáṃ
dáivyena
savitrā́
sám̐
sū́ryeṇārūrucata
\\
Verse: 16
Sentence: a
dʰartā́
divó
ví
bʰāti
tápasas
pr̥tʰivyā́ṃ
dʰartā́
devó
devā́nām
ámartyas
tapojā́ḥ
\
Sentence: b
vā́cam
asme
ní
yaccʰa
devāyúvam
\\
Verse: 17
Sentence: a
ápaśyaṃ
gopā́m
ánipadyamānam
ā́
ca
párā
ca
patʰíbʰiś
cárantam
\
Sentence: b
sá
sadʰrī́cīḥ
sá
víṣūcīr
vásāna
ā́
varīvartti
bʰúvaneṣv
antáḥ
\\
Verse: 18
Sentence: a
víśvāsāṃ
bʰuvāṃ
pate
víśvasya
manasas
pate
víśvasya
vacasas
pate
sárvasya
vacasas
pate
\
Sentence: b
devaśrút
tváṃ
deva
gʰarma
devó
devā́n
pāhi
\
Sentence: c
átra
prā́vīr
ánu
vāṃ
devávītaye
\
Sentence: d
mádʰu
mā́dʰvībʰyāṃ
mádʰu
mā́dʰūcībʰyām
\\
Verse: 19
Sentence: a
hr̥dé
tvā
mánase
tvā
divé
tvā
sū́ryāya
tvā
\
Sentence: b
ūrdʰvó
adʰvaráṃ
diví
devéṣu
dʰehi
\\
Verse: 20
Sentence: a
pitā́
no
si
pitā́
no
bodʰi
námas
te
astu
mā́
mā
him̐sīḥ
\
Sentence: b
tváṣṭr̥mantas
tvā
sapema
putrā́n
paśū́n
máyi
dʰehi
prajā́m
asmā́su
dʰehy
áriṣṭāhám̐
sahápatyā
bʰūyāsam
\\
Verse: 21
Sentence: a
áhaḥ
ketúnā
juṣatām̐
sujyótir
jyótiṣā
svā́hā
\
Sentence: b
rā́triḥ
ketúnā
juṣatām̐
sujyótir
jyótiṣā
svā́hā
\\
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.