TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 37
Previous part

Paragraph: 37 

Verse: 1 
Sentence: a    devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
ā́ dade nā́rir asi \\

Verse: 2 
Sentence: a    
yuñjáte mána utá yuñjate dʰíyo víprā víprasya br̥ható vipaścítaḥ \
Sentence: b    
hótrā dadʰe vayunāvíd éka ín mahī́ devásya savitúḥ páriṣṭutiḥ svā́hā \\

Verse: 3 
Sentence: a    
dévī dyāvāpr̥tʰivī makʰásya vām adyá śíro rādʰyāsaṃ devayájane pr̥tʰivyā́ḥ \
Sentence: b    
makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 4 
Sentence: a    
dévyo vamryo bʰūtásya pratʰamajā́ makʰásya vo dyá śíro rādʰyāsaṃ devayájane pr̥tʰivyā́ḥ \
Sentence: b    
makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 5 
Sentence: a    
íyaty ágre āsīn makʰásya te dyá śíro rādʰyāsaṃ devayájane pr̥tʰivyā́ḥ \
Sentence: b    
makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 6 
Sentence: a    
índrasyáuja stʰa makʰásya vo dyá śíro rādʰyāsaṃ devayájane pr̥tʰivyā́ḥ \
Sentence: b    
makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 7 
Sentence: a    
práitu bráhmaṇas pátiḥ prá devy ètu sūnŕ̥tā \
Sentence: b    
áccʰā vīráṃ náryaṃ paṅktírādʰasaṃ devā́ yajñáṃ nayantu naḥ \
Sentence: c    
makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 8 
Sentence: a    
makʰásya śíro si \
Sentence: b    
makʰā́ya tvā makʰásya tvā śīrṣṇé \
Sentence: c    
makʰásya śíro si \
Sentence: d    
makʰā́ya tvā makʰásya tvā śīrṣṇé \
Sentence: e    
makʰásya śíro si \
Sentence: f    
makʰā́ya tvā makʰásya tvā śīrṣṇé \
Sentence: g    
makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 9 
Sentence: a    
áśvasya tvā vŕ̥ṣṇaḥ śaknā́ dʰūpayāmi devayájane pr̥tʰivyā́ḥ \
Sentence: b    
makʰā́ya tvā makʰásya tvā śīrṣṇé \
Sentence: c    
áśvasya tvā vŕ̥ṣṇaḥ śaknā́ dʰūpayāmi devayájane pr̥tʰivyā́ḥ \
Sentence: d    
makʰā́ya tvā makʰásya tvā śīrṣṇé \
Sentence: e    
áśvasya tvā vŕ̥ṣṇaḥ śaknā́ dʰūpayāmi devayájane pr̥tʰivyā́ḥ \
Sentence: f    
makʰā́ya tvā makʰásya tvā śīrṣṇé \
Sentence: g    
makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 10 
Sentence: a    
r̥jáve tvā \
Sentence: b    
sādʰáve tvā \
Sentence: c    
sukṣityái tvā \
Sentence: d    
makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé makʰā́ya tvā makʰásya tvā śīrṣṇé \\

Verse: 11 
Sentence: a    
yamā́ya tvā \
Sentence: b    
makʰā́ya tvā \
Sentence: c    
sū́ryasya tvā tápase \
Sentence: d    
devás tvā savitā́ mádʰvānaktu \
Sentence: e    
pr̥tʰivyā́ḥ sam̐spŕ̥śas pāhi \
Sentence: f    
arcír asi śocír asi tápo si \\

Verse: 12 
Sentence: a    
ánādʰr̥ṣṭā purástād agnér ā́dʰipatya ā́yur me dāḥ \
Sentence: b    
putrávatī dakṣiṇatá índrasyā́dʰipatye prajā́ṃ me dāḥ \
Sentence: c    
suṣádā paścā́d devásya savitúr ā́dʰipatye cákṣur me dāḥ \
Sentence: d    
ā́srutir uttarató dʰātúr ā́dʰipatye rāyáspóṣaṃ me dāḥ \
Sentence: e    
vídʰr̥tir upáriṣṭād bŕ̥haspáter ā́dʰipatye ójo me dāḥ \
Sentence: f    
víśvābʰyo nāṣṭrā́bʰyas pāhi \
Sentence: g    
mánor áśvāsi \\

Verse: 13 
Sentence: a    
svā́hā marúdbʰiḥ pári śrīyasva \
Sentence: b    
diváḥ sam̐spŕ̥śas pāhi \
Sentence: c    
mádʰu mádʰu mádʰu \\

Verse: 14 
Sentence: a    
gárbʰo devā́nāṃ pitā́ matīnā́ṃ pátiḥ prajā́nām \
Sentence: b    
sáṃ devó devéna savitrā́ gata sám̐ sū́ryeṇa rocate \\

Verse: 15 
Sentence: a    
sám agnír agnínā gata sáṃ dáivena savitrā́ sám̐ sū́ryeṇārociṣṭa \
Sentence: b    
svā́hā sám agnís tápasā gata sáṃ dáivyena savitrā́ sám̐ sū́ryeṇārūrucata \\

Verse: 16 
Sentence: a    
dʰartā́ divó bʰāti tápasas pr̥tʰivyā́ṃ dʰartā́ devó devā́nām ámartyas tapojā́ḥ \
Sentence: b    
vā́cam asme yaccʰa devāyúvam \\

Verse: 17 
Sentence: a    
ápaśyaṃ gopā́m ánipadyamānam ā́ ca párā ca patʰíbʰiś cárantam \
Sentence: b    
sadʰrī́cīḥ víṣūcīr vásāna ā́ varīvartti bʰúvaneṣv antáḥ \\

Verse: 18 
Sentence: a    
víśvāsāṃ bʰuvāṃ pate víśvasya manasas pate víśvasya vacasas pate sárvasya vacasas pate \
Sentence: b    
devaśrút tváṃ deva gʰarma devó devā́n pāhi \
Sentence: c    
átra prā́vīr ánu vāṃ devávītaye \
Sentence: d    
mádʰu mā́dʰvībʰyāṃ mádʰu mā́dʰūcībʰyām \\

Verse: 19 
Sentence: a    
hr̥dé tvā mánase tvā divé tvā sū́ryāya tvā \
Sentence: b    
ūrdʰvó adʰvaráṃ diví devéṣu dʰehi \\

Verse: 20 
Sentence: a    
pitā́ no si pitā́ no bodʰi námas te astu mā́ him̐sīḥ \
Sentence: b    
tváṣṭr̥mantas tvā sapema putrā́n paśū́n máyi dʰehi prajā́m asmā́su dʰehy áriṣṭāhám̐ sahápatyā bʰūyāsam \\

Verse: 21 
Sentence: a    
áhaḥ ketúnā juṣatām̐ sujyótir jyótiṣā svā́hā \
Sentence: b    
rā́triḥ ketúnā juṣatām̐ sujyótir jyótiṣā svā́hā \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.