TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 38
Paragraph: 38
Verse: 1
Sentence: a
devásya
tvā
savitúḥ
prasavè
śvínor
bāhúbʰyāṃ
pūṣṇó
hástābʰyām
\
Sentence: b
ā́
dadé
dityai
rā́snāsi
\\
Verse: 2
Sentence: a
íḍa
éhi
\
Sentence: b
ádita
éhi
\
Sentence: c
sárasvatty
éhi
\
Sentence: d
ásāv
éhi
\
Sentence: e
ásāv
éhi
\
Sentence: f
ásāv
éhi
\\
Verse: 3
Sentence: a
ádityai
rā́snāsīndrāṇyā́
uṣṇī́ṣaḥ
\
Sentence: b
pūṣā́si
\
Sentence: c
gʰarmā́ya
dīṣva
\\
Verse: 4
Sentence: a
aśvíbʰyāṃ
pinvasva
\
Sentence: b
sárasvatyai
pinvasva
\
Sentence: c
índrāya
pinvasva
\
Sentence: d
svā́héndravat
\
Sentence: e
svā́héndravat
\
Sentence: f
svā́héndravat
\\
Verse: 5
Sentence: a
yás
te
stánaḥ
śaśayó
yó
mayobʰū́r
yó
ratnadʰā́
vasuvíd
yáḥ
sudátraḥ
\
Sentence: b
yéna
víśvā
púṣyasi
vā́ryāṇi
sárasvati
tám
ihá
dʰā́tave
kaḥ
\
Sentence: c
urv
àntárikṣam
ánv
emi
\\
Verse: 6
Sentence: a
gāyatráṃ
cʰándo
si
\
Sentence: b
tráiṣṭubʰaṃ
cʰándo
si
\
Sentence: c
dyā́vāpr̥tʰivī́bʰyāṃ
tvā
pári
gr̥hṇāmi
\
Sentence: d
antárikṣeṇópa
yaccʰāmi
\
Sentence: e
índrāśvinā
\
Sentence: f
mádʰunaḥ
sāragʰásya
gʰarmáṃ
pāta
vásavo
yájata
vā́ṭ
\
Sentence: g
svā́hā
sū́ryasya
raśmáye
vr̥ṣṭivánaye
\\
Verse: 7
Sentence: a
samudrā́ya
tvā
vā́tāya
svā́hā
\
Sentence: b
sarirā́ya
tvā
vā́tāya
svā́hā
\
Sentence: c
anādʰr̥ṣyā́ya
tvā
vā́tāya
svā́hā
\
Sentence: d
apratidʰr̥ṣyā́ya
tvā
vā́tāya
svā́hā
\
Sentence: e
avasyáve
tvā
vā́tāya
svā́hā
\
Sentence: f
aśimidā́ya
tvā
vā́tāya
svā́hā
\\
Verse: 8
Sentence: a
índrāya
tvā
vásumate
rudrávate
svā́hā
\
Sentence: b
índrāya
tvādityávate
svā́hā
\
Sentence: c
índrāya
tvābʰimātigʰné
svā́hā
\
Sentence: d
savitré
tva
r̥bʰumáte
vibʰumáte
vā́javate
svā́hā
\
Sentence: e
bŕ̥haspátaye
tvā
viśvádevyāvate
svā́hā
\\
Verse: 9
Sentence: a
yamā́ya
tvā́ṅgirasvate
pitr̥máte
svā́hā
\
Sentence: b
svā́hā
gʰarmā́ya
\
Sentence: c
svā́hā
gʰarmáḥ
pitré
\\
Verse: 10
Sentence: a
víśvā
ā́śā
dakṣiṇasád
víśvān
devā́n
áyāḍ
ihá
\
Sentence: b
svā́hākr̥tasya
gʰarmásya
mádʰoḥ
pibatam
aśvinā
\\
Verse: 11
Sentence: a
diví
dʰā
imáṃ
yajñám
imám
yajñáṃ
diví
dʰāḥ
\
Sentence: b
svā́hāgnáye
yajñíyāya
śáṃ
yájurbʰyaḥ
\\
Verse: 12
Sentence: a
áśvinā
gʰarmáṃ
pātam̐
hā́rdvānam
áhar
divā́bʰir
ūtíbʰiḥ
\
Sentence: b
tantrāyíṇo
námo
dyā́vāpr̥tʰivī́bʰyām
\\
Verse: 13
Sentence: a
ápātām
aśvínā
gʰarmám
ánu
dyā́vāpr̥tʰivī́
amam̐sātām
\
Sentence: b
iháivá
rātáyaḥ
santu
\\
Verse: 14
Sentence: a
iṣé
pinvasva
\
Sentence: b
ūrjé
pinvasva
\
Sentence: c
bráhmaṇe
pinvasva
\
Sentence: d
kṣatrā́ya
pinvasva
\
Sentence: e
dyā́vāpr̥tʰivī́bʰyāṃ
pinvasva
\
Sentence: f
dʰármāsi
sudʰárma
\
Sentence: g
ámeny
asmé
nr̥mṇā́ni
dʰāraya
bráhma
dʰāraya
kṣatrám
dʰāraya
víṣaṃ
dʰāraya
\\
Verse: 15
Sentence: a
svā́hā
pūṣṇé
śárase
\
Sentence: b
svā́hā
grā́vabʰyaḥ
\
Sentence: c
svā́hā
pratiravébʰyaḥ
\
Sentence: d
svā́hā
pitŕ̥bʰya
ūrdʰvábarhirbʰyo
gʰarmapā́vabʰyaḥ
\
Sentence: e
svā́hā
dyā́vāpr̥tʰivī́bʰyām
\
Sentence: f
svā́hā
víśvebʰyaḥ
devébʰyaḥ
\\
Verse: 16
Sentence: a
svā́hā
rudrā́ya
rudráhūtaye
\
Sentence: b
svā́hā
sáṃ
jyótiṣā
jyótiḥ
\
Sentence: c
áhaḥ
ketúnā
juṣatām̐
sujyótir
jyótiṣā
svā́hā
\
Sentence: d
rā́triḥ
ketúnā
juṣatām̐
sujyótir
jyótiṣā
svā́hā
\
Sentence: e
mádʰu
hutám
índratame
agnā́v
aśyā́ma
te
deva
gʰárma
námas
te
astu
mā́
mā
him̐sīḥ
\\
Verse: 17
Sentence: a
abʰī̀máṃ
mahimā́
dívaṃ
vípro
babʰūva
saprátʰāḥ
\
Sentence: b
utá
śrávasā
pr̥tʰivī́m̐
sám̐
sīdasva
mahā́m̐
asi
rócasva
devavī́tamaḥ
\\
Sentence: c
[ví
dʰūmám
agne
aruṣáṃ
miyedʰya
sr̥já
praśasta
darśatám]
\\
Verse: 18
Sentence: a
yā́
te
gʰarma
divyā́
śúg
yā́
gāyatryā́m̐
havirdʰā́ne
\
Sentence: b
sā́
ta
ā́
pyāyatāṃ
níṣṭyāyatāṃ
tásyai
te
svā́hā
\
Sentence: c
yā́
te
gʰarmāntárikṣe
śúg
yā́
triṣṭúbʰy
ā́gnīdʰre
\
Sentence: d
sā́
ta
ā́
pyāyatāṃ
níṣṭyāyatāṃ
tásyai
te
svā́hā
\
Sentence: e
yā́
te
gʰarma
pr̥tʰivyā́m̐
śúg
yā́
jágatyām̐
sadasyā̀
\
Sentence: f
sā́
ta
ā́
pyāyatāṃ
níṣṭyāyatāṃ
tásyai
te
svā́hā
\\
Verse: 19
Sentence: a
kṣatrásya
tvā
paráspāya
bráhmaṇas
tanvàṃ
pāhi
\
Sentence: b
víśas
tvā
dʰármaṇā
vayám
ánu
krāmāma
suvitā́ya
návyase
\\
Verse: 20
Sentence: a
cátuḥsraktir
nā́bʰir
r̥tásya
saprátʰāḥ
sá
no
viśvā́yuḥ
saprátʰāḥ
sá
naḥ
sarvā́yuḥ
saprátʰāḥ
\
Sentence: b
ápa
dvéṣo
ápa
hváro
nyávratasya
saścima
\\
Verse: 21
Sentence: a
gʰármaitát
te
púrīṣaṃ
téna
várdʰasva
cā́
ca
pyāyasva
\
Sentence: b
vardʰiṣīmáhi
ca
vayám
ā́
ca
pyāsiṣīmahi
\\
Verse: 22
Sentence: a
ácikradad
vŕ̥ṣā
hárir
mahā́n
mitró
na
darśatáḥ
\
Sentence: b
sám̐
sū́ryeṇa
didyutad
udadʰír
nidʰíḥ
\\
Verse: 23
Sentence: a
sumitriyā́
na
ā́pa
óṣadʰayaḥ
santu
+durmitriyā́s
tásmai
santu
yò
smā́n
dvéṣṭi
yáṃ
ca
vayáṃ
dviṣmáḥ
\\
Verse: 24
Sentence: a
úd
vayáṃ
támasas
pári
svàḥ
páśyanta
úttaram
\
Sentence: b
deváṃ
devatrā́
sū́ryam
áganma
jyótir
uttamám
\\
Verse: 25
Sentence: a
édʰo
sy
edʰiṣīmáhi
\
Sentence: b
samíd
asi
téjo
si
téjo
máyi
dʰehi
\\
Verse: 26
Sentence: a
yā́vatī
dyā́vāpr̥tʰivī́
yā́vac
ca
saptá
síndʰavo
vitastʰiré
\
Sentence: b
távantam
indra
te
gráham
ūrjā́
gr̥hṇāmy
ákṣitaṃ
máyi
gr̥hṇāmy
ákṣitam
\\
Verse: 27
Sentence: a
máyi
tyád
indriyáṃ
br̥hán
máyi
dákṣo
máyi
krátuḥ
\
Sentence: b
gʰarmás
triśúg
ví
rājati
virā́jā
jyótiṣā
sahá
bráhmaṇā
téjasā
sahá
\\
Verse: 28
Sentence: a
páyaso
réta
ā́bʰr̥taṃ
tásya
dóham
aśīmahy
úttarām-uttarām̐
sámām
\
Sentence: b
tvíṣaḥ
saṃvŕ̥k
krátve
dákṣasya
te
suṣumṇásya
te
suṣumṇāgnihutáḥ
\
Sentence: c
índrapītasya
prajā́patibʰakṣitasya
mádʰumata
úpahūta
úpahūtasya
bʰakṣayāmi
\\
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.