TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 38
Previous part

Paragraph: 38 

Verse: 1 
Sentence: a    devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
ā́ dadé dityai rā́snāsi \\

Verse: 2 
Sentence: a    
íḍa éhi \
Sentence: b    
ádita éhi \
Sentence: c    
sárasvatty éhi \
Sentence: d    
ásāv éhi \
Sentence: e    
ásāv éhi \
Sentence: f    
ásāv éhi \\

Verse: 3 
Sentence: a    
ádityai rā́snāsīndrāṇyā́ uṣṇī́ṣaḥ \
Sentence: b    
pūṣā́si \
Sentence: c    
gʰarmā́ya dīṣva \\

Verse: 4 
Sentence: a    
aśvíbʰyāṃ pinvasva \
Sentence: b    
sárasvatyai pinvasva \
Sentence: c    
índrāya pinvasva \
Sentence: d    
svā́héndravat \
Sentence: e    
svā́héndravat \
Sentence: f    
svā́héndravat \\

Verse: 5 
Sentence: a    
yás te stánaḥ śaśayó mayobʰū́r ratnadʰā́ vasuvíd yáḥ sudátraḥ \
Sentence: b    
yéna víśvā púṣyasi vā́ryāṇi sárasvati tám ihá dʰā́tave kaḥ \
Sentence: c    
urv àntárikṣam ánv emi \\

Verse: 6 
Sentence: a    
gāyatráṃ cʰándo si \
Sentence: b    
tráiṣṭubʰaṃ cʰándo si \
Sentence: c    
dyā́vāpr̥tʰivī́bʰyāṃ tvā pári gr̥hṇāmi \
Sentence: d    
antárikṣeṇópa yaccʰāmi \
Sentence: e    
índrāśvinā \
Sentence: f    
mádʰunaḥ sāragʰásya gʰarmáṃ pāta vásavo yájata vā́ṭ \
Sentence: g    
svā́hā sū́ryasya raśmáye vr̥ṣṭivánaye \\

Verse: 7 
Sentence: a    
samudrā́ya tvā vā́tāya svā́hā \
Sentence: b    
sarirā́ya tvā vā́tāya svā́hā \
Sentence: c    
anādʰr̥ṣyā́ya tvā vā́tāya svā́hā \
Sentence: d    
apratidʰr̥ṣyā́ya tvā vā́tāya svā́hā \
Sentence: e    
avasyáve tvā vā́tāya svā́hā \
Sentence: f    
aśimidā́ya tvā vā́tāya svā́hā \\

Verse: 8 
Sentence: a    
índrāya tvā vásumate rudrávate svā́hā \
Sentence: b    
índrāya tvādityávate svā́hā \
Sentence: c    
índrāya tvābʰimātigʰné svā́hā \
Sentence: d    
savitré tva r̥bʰumáte vibʰumáte vā́javate svā́hā \
Sentence: e    
bŕ̥haspátaye tvā viśvádevyāvate svā́hā \\

Verse: 9 
Sentence: a    
yamā́ya tvā́ṅgirasvate pitr̥máte svā́hā \
Sentence: b    
svā́hā gʰarmā́ya \
Sentence: c    
svā́hā gʰarmáḥ pitré \\

Verse: 10 
Sentence: a    
víśvā ā́śā dakṣiṇasád víśvān devā́n áyāḍ ihá \
Sentence: b    
svā́hākr̥tasya gʰarmásya mádʰoḥ pibatam aśvinā \\

Verse: 11 
Sentence: a    
diví dʰā imáṃ yajñám imám yajñáṃ diví dʰāḥ \
Sentence: b    
svā́hāgnáye yajñíyāya śáṃ yájurbʰyaḥ \\

Verse: 12 
Sentence: a    
áśvinā gʰarmáṃ pātam̐ hā́rdvānam áhar divā́bʰir ūtíbʰiḥ \
Sentence: b    
tantrāyíṇo námo dyā́vāpr̥tʰivī́bʰyām \\

Verse: 13 
Sentence: a    
ápātām aśvínā gʰarmám ánu dyā́vāpr̥tʰivī́ amam̐sātām \
Sentence: b    
iháivá rātáyaḥ santu \\

Verse: 14 
Sentence: a    
iṣé pinvasva \
Sentence: b    
ūrjé pinvasva \
Sentence: c    
bráhmaṇe pinvasva \
Sentence: d    
kṣatrā́ya pinvasva \
Sentence: e    
dyā́vāpr̥tʰivī́bʰyāṃ pinvasva \
Sentence: f    
dʰármāsi sudʰárma \
Sentence: g    
ámeny asmé nr̥mṇā́ni dʰāraya bráhma dʰāraya kṣatrám dʰāraya víṣaṃ dʰāraya \\

Verse: 15 
Sentence: a    
svā́hā pūṣṇé śárase \
Sentence: b    
svā́hā grā́vabʰyaḥ \
Sentence: c    
svā́hā pratiravébʰyaḥ \
Sentence: d    
svā́hā pitŕ̥bʰya ūrdʰvábarhirbʰyo gʰarmapā́vabʰyaḥ \
Sentence: e    
svā́hā dyā́vāpr̥tʰivī́bʰyām \
Sentence: f    
svā́hā víśvebʰyaḥ devébʰyaḥ \\

Verse: 16 
Sentence: a    
svā́hā rudrā́ya rudráhūtaye \
Sentence: b    
svā́hā sáṃ jyótiṣā jyótiḥ \
Sentence: c    
áhaḥ ketúnā juṣatām̐ sujyótir jyótiṣā svā́hā \
Sentence: d    
rā́triḥ ketúnā juṣatām̐ sujyótir jyótiṣā svā́hā \
Sentence: e    
mádʰu hutám índratame agnā́v aśyā́ma te deva gʰárma námas te astu mā́ him̐sīḥ \\

Verse: 17 
Sentence: a    
abʰī̀máṃ mahimā́ dívaṃ vípro babʰūva saprátʰāḥ \
Sentence: b    
utá śrávasā pr̥tʰivī́m̐ sám̐ sīdasva mahā́m̐ asi rócasva devavī́tamaḥ \\
Sentence: c    
[ví dʰūmám agne aruṣáṃ miyedʰya sr̥já praśasta darśatám] \\

Verse: 18 
Sentence: a    
yā́ te gʰarma divyā́ śúg yā́ gāyatryā́m̐ havirdʰā́ne \
Sentence: b    
sā́ ta ā́ pyāyatāṃ níṣṭyāyatāṃ tásyai te svā́hā \
Sentence: c    
yā́ te gʰarmāntárikṣe śúg yā́ triṣṭúbʰy ā́gnīdʰre \
Sentence: d    
sā́ ta ā́ pyāyatāṃ níṣṭyāyatāṃ tásyai te svā́hā \
Sentence: e    
yā́ te gʰarma pr̥tʰivyā́m̐ śúg yā́ jágatyām̐ sadasyā̀ \
Sentence: f    
sā́ ta ā́ pyāyatāṃ níṣṭyāyatāṃ tásyai te svā́hā \\

Verse: 19 
Sentence: a    
kṣatrásya tvā paráspāya bráhmaṇas tanvàṃ pāhi \
Sentence: b    
víśas tvā dʰármaṇā vayám ánu krāmāma suvitā́ya návyase \\

Verse: 20 
Sentence: a    
cátuḥsraktir nā́bʰir r̥tásya saprátʰāḥ no viśvā́yuḥ saprátʰāḥ naḥ sarvā́yuḥ saprátʰāḥ \
Sentence: b    
ápa dvéṣo ápa hváro nyávratasya saścima \\

Verse: 21 
Sentence: a    
gʰármaitát te púrīṣaṃ téna várdʰasva cā́ ca pyāyasva \
Sentence: b    
vardʰiṣīmáhi ca vayám ā́ ca pyāsiṣīmahi \\

Verse: 22 
Sentence: a    
ácikradad vŕ̥ṣā hárir mahā́n mitró na darśatáḥ \
Sentence: b    
sám̐ sū́ryeṇa didyutad udadʰír nidʰíḥ \\

Verse: 23 
Sentence: a    
sumitriyā́ na ā́pa óṣadʰayaḥ santu +durmitriyā́s tásmai santu smā́n dvéṣṭi yáṃ ca vayáṃ dviṣmáḥ \\

Verse: 24 
Sentence: a    
úd vayáṃ támasas pári svàḥ páśyanta úttaram \
Sentence: b    
deváṃ devatrā́ sū́ryam áganma jyótir uttamám \\

Verse: 25 
Sentence: a    
édʰo sy edʰiṣīmáhi \
Sentence: b    
samíd asi téjo si téjo máyi dʰehi \\

Verse: 26 
Sentence: a    
yā́vatī dyā́vāpr̥tʰivī́ yā́vac ca saptá síndʰavo vitastʰiré \
Sentence: b    
távantam indra te gráham ūrjā́ gr̥hṇāmy ákṣitaṃ máyi gr̥hṇāmy ákṣitam \\

Verse: 27 
Sentence: a    
máyi tyád indriyáṃ br̥hán máyi dákṣo máyi krátuḥ \
Sentence: b    
gʰarmás triśúg rājati virā́jā jyótiṣā sahá bráhmaṇā téjasā sahá \\

Verse: 28 
Sentence: a    
páyaso réta ā́bʰr̥taṃ tásya dóham aśīmahy úttarām-uttarām̐ sámām \
Sentence: b    
tvíṣaḥ saṃvŕ̥k krátve dákṣasya te suṣumṇásya te suṣumṇāgnihutáḥ \
Sentence: c    
índrapītasya prajā́patibʰakṣitasya mádʰumata úpahūta úpahūtasya bʰakṣayāmi \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 2.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.