TITUS
Corpus of Khotanese Saka Texts
Part No. 16
Previous part

Text: 15 
Line: 6    ba'ysä śrrāvastä āsta vye jettavaña sakhyerma ū ttaña hadrrą vya
Line: 7    
naṃdą nauma hārū ye mistä ū ttye nadą hārū biśa hauda kūla ttaye pharākyau
Line: 8    
jsa mīrāhi ū kęmajāṃ āstana pharāka vāsta avamāga tsvą̄ką
Line: 9    
avamāta masa bīśi ṣi' hāḍä nadä hārū tvaradāna ttrīkṣą ye cūai va ttiña bīśa
Line: 10    
prravaiyāṃ ba'ysūñavūysūāṃ āstana dakhauttakāṃ miysdyūnāṃ satvā haurą haṃdāra ya ū dākṣī
Line: 11    
nya cų̄ ma ttye nadä hārū hīya mārāpyara nakṣūauttāṃdi ū vīstāṃda ttū harbaiśä ṣi' nadą hārū ttyāṃ dākṣiṇyā
Line: 12    
kṣinyā tyā haura hadāra pajsaṃ pārīye pastä ysye vara jsāṃ bīśa parau paste si ttäña mauña
Line: 13    
bīśa varavī prravaiyāṃ āstaṃna dākṣyauṇya ma paśara ū jsāṃ ttā mauñe bīśa jsa peṇḍvāma hauryara ū
Line: 14    
parau pasti si cu ttyāṃ bīsāṃ bīśāṃ nakṣuauttä nasā māśta hāysä ye ttyau jsāṃ ttu khą̄ysä pārīye ū ysye
Line: 15    
būri ttye hārū ū nerai pūrau dvarāṃ pātca nasā khāysä ye ttū pātca hīvī khą̄ysä
Line: 16    
pastä pārīye tti 'au satva ttye hārū bīśa ttye hvaḍä khaṣṭi keṇa ū pamūhi' ke'ṇa haṣprrīya ū
Line: 17    
ttī vara ttye hārū kasta naḍa ye drau dakhą̄tta mįysdyūṃ ṣi' naḍa hatsa neri jsa peśā' nvasta khū ṣi' naḍa
Line: 18    
yūḍe ū śvą̄' ṣavai hūna drrauda ū tvā ūysānā cedye si didi mi'ysdyū ṣṭe dakhautta parvāta-jsaira āṣkyai
Line: 19    
āte nvāśe saṃ khvai būsta si kṣuāṃdaiyu brraimai ū nvāśe ttītī brraṣṭā sa ṣe' hirä
Line: 20    
ye ṣi' naḍau ttye nerä jsa pyāste ū tte hve si khū nvāśūṃ khva dva pacäḍa dūkha ṣṭārai śau āṃ ttų̄ nvāśūṃ
Line: 21    
cu didira dikha ṣṭārai khu hajsyai dūkhautta āṃ jīvye rūya ū śe' āṃ ttų̄ brremū khū vaña däkhauttūṃ ū
Line: 22    
hirū näśta ttaña ysītha haura haurā pātcu saṃ āḍāña ysītha ṣi' pheha tta tta hīśtä khvau vaña
Line: 23    
ṣṭe ttī ttye naḍau hīya ṣi' nārą kṣāṃdaina pyāstā ttai hvā si aysą tta pyūṣṭāṃ sa ttaña ysītha dākṣinī
Line: 24    
hauri heḍa aḍāña ysīthai pharākī vīvā yadai mą̄nī vaña svīyāṃjsī nasą̄ khāysä
Line: 25    
hamāte ttų̄ dākṣäṇyā haura haurāṃ śau haḍā salya na hvarāṃ ṣe' kṣuṃdai ysūṣṭe ttai hve si herī
Line: 26    
mą̄ñadä hvāyä tta tta yanau : ttī svaną ysai ysai āśī'rī anirą̄dhä ttye naḍāṃ mu'śda' brrīya navāysye
Line: 27    
cīvara ū laṣṭa pāttarä asthīye ttye naḍā bīśa piṇḍvā ttradä khū ṣi' naḍāṃ ttų̄ āśa'rī anarūda dye śärye
Line: 28    
ṣądä jsa ttų̄ näsā ttye haḍāṃjsī khāysä 'isthīyāṃdä ū ttyetī āśa'rī haiṣṭādi khū ṣi' naḍāṃ hatsa nera
Line: 29    
jsa ttye āśa'rī peṇḍvā heṣṭyāṣṭi yūḍādä ttī prraṇahą̄na bisa avaśä a ttye pūñä kūśala-mūlana ttye nada
Line: 30    
hārū pūra himą̄te haurą paṃtsānai dākṣaṇya brrai ttara khū ttī hadarye bāḍä parsą̄mai jsa ttye naḍāṃ bida
Line: 31    
bīsa pastä ū mą̄ḍä ttye nadä hārū nera jsihaira ysaṃtha nāvai yą̄va khū dasaumye māśta ṣi' nadä hārū
Line: 32    
hīya nāra ysā daha tvaradāna dyena śakalaka pūra ysā khū ṣi' ṣīkalakä ysā himye ttanai ttye haḍe
Line: 33    
vara ttaña bīśa cadaṃ buī jsa buśa pastāva ttye haira prracaina ṣi' 'iysą̄nai cadaṃ ną̄ma himye ttara khū ṣi'
Line: 34    
'eysą̄nai vāṣṭa hūṣā mistä hamye ṣądä patsą̄nai ahaṣṭi pūña kūśala-mūla yade yāva tti ra khū ttī
Line: 35    
hadarye bāḍä parsaume jsa ṣi' nadä hārū bāḍi rāśa' tsve khū muḍä vara va ttiña śrrāvastä kṣīra natca kätha
Line: 36    
āhau ką̄ṣḍi ye ttaña va āhya dūkhya ysera anāha miysdyūna hana pajaca strīya mūdā cvai āṃ
Line: 37    
pūñā brrīya satva hadārīra ṣi' nadä hārū ttye avījsace strīyi jsahera ysatha byaude ū ṣi' cadaṃ
Line: 38    
hārū ttaña bīśa hvāṣṭa hamye bīsa-dārai : drraina raną̄na ṣadä haurā patsą̄nai bāḍäna pūña yaṃdi
Line: 39    
bāḍäna ttyau arthą̄bą̄gyau jsa sūhi' varāśe yāva ttärä khū ṣi' avījsyaca strīya dasamye māśtä āṣṭadā
Line: 40    
ysanä ttī pūñā brrīya pharäkya majṣī' haṃgrīye khū ṣi' avījsyaca strrīya ysā yūḍā ttī va hā'
Line: 41    
ttä majṣī' braṣṭā sa dahakä ysą̄ ą̄ jīśkä ttai hvā majṣī' tta hvāda dahe ṣṭä nada hārū läga-prracai
Line: 42    
draiṣṭīye hathrrī ṣṭāna dākṣyaṇya ūysdāṃdai ttye karmapākä prracaina hanä ysā ū kauṣṭyaḍä khū ṣī' avījsyaca
Line: 43    
strrīya ttyāṃ majṣāṃ' jsa ttų̄ hirä pyūṣṭā sa pūrai dahi ysą̄ tvaraidāna sīra saduṣṭä himya tta hvā
Line: 44    
sa cvaṃ śekä ye hirä cva dahakä pūrakä hamye ṣi' ma ttā pyaṃtsāṣṭa pāḍe ttai majṣī tta hvāda saṃ mą̄naive
Line: 45    
dahakä ṣṭāve herīvī haḍa ą̄ tcemeña na ñāpīdä ū biśe agau baidä kauṣṭi ṣṭe khū ṣi'
Line: 46    
pajaca strrīya ttye pūrä keṇa tta tta pyūṣṭi yūḍa ū ttī nvāśā tta hvā 'au haḍä cīya tta pīrūya
Line: 47    
daṃda tträkṣa stą̄ra vīśų̄na kīra yūḍaudū ma tcaimeña kaṣṭe pūra avījsyadai ysā khū ṣi'
Line: 48    
strīya pharāka baṃtve yą̄ḍa yūḍā ttī ṣi' avījsyaca strīya ttu pūra asthīyā ū va ttye āhāṃ
Line: 49    
kauṣḍi bidä ba khauysa byą̄dā tta acā ū ttū vajsya avījsyadai pūrakä ñūṣṭyā ū ttañe āhya gatsa
Line: 50    
padā ttūtū pūra 'auda gīsāra pirstā ū 'ehai tcai'jsa vīstā ū ttiña āhya 'auna tta hūña si
Line: 51    
pūñūdyāṃ satvyāṃ hadārīryau ttā miysdyūna kauṣṭyäḍä dva satta yāva ttära khū ṣi' strīya dvāsa salyä
Line: 52    
ttū pūrä ttaña āhya tta tta pāḍā saṃ khū ṣi' ṣīkälakä mista hamye dvāsa sälyä ttītī ṣi' māva gūṣṭā
Line: 53    
ū ttai hvą̄ si pūra aysā ūhū dūkhyāṃ karyau jsa pajīna pāḍāṃ ū thu vaña mistä himye aysai vaña
Line: 54    
ysāḍa hamya au tsva hime jvāme vaska thū vaña pūraka pyatsāṣṭa māvara hadārä ttī ṣi' avījsyade
Line: 55    
ṣīrka hāmye mira jsa pyāste ū tte hve si mą̄mā hairavī ą̄ bve cą̄ṣṭä tsūīñī ṣṭe kūṣṭa tsva mātī
Line: 56    
pyāstā tta hvą̄ si nāsi pūra ce ṣe' tcą̄raṃphi ttyena paḍā panā khū ayana paṣkūjä ā käsaujsāṃ jsa
Line: 57    
ū dīśtā ṣakale vīstā ū gaṃtca vihārą̄sta cala bastā ū tta hvą̄ si vīri vara hīśi tta
Line: 58    
hūña sa ca ṣi' hamāte



Verses of Prince Tcūṃ-Ttehi
P 3510


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.