TITUS
Corpus of Khotanese Saka Texts
Part No. 18
Previous part

Text: 17 
Paragraph: 13v 
Line: 1    siddhaṃ gyastä ba'ysä mahāprrąñā pārą̄ma pasti ūysdīśä prraña pārą̄mä ṣā' cu raṣṭä
Line: 2    
maistä bvą̄ma aysmvajä dąsa śau skaṃdhā ttye heri prracaina cu aysmū bīśvā sarvadharmvā
Line: 3    
svabhāvna asaṃkhistä ṣe' hvīda dāvīnä ttaraṃdarä samāhauña rāysināṃdä hamye
Line: 4    
prrara jsa baudhasatvi u ṣi' maṃ baudhasatvä cu hąrbīśvā bāḍvā hīye prrara jsa vasvi u ba'ysţñą

Paragraph: 14r 
Line: 1    
gą̄ttrrä dittą ṣe' ma rāysināṃdi heme harbīśvā sarvadharmvā prrari jsa bą̄dhasatvą caryi nva gaṃbhīryi mähāprrajñą̄
Line: 2    
pārą̄me vīra u ba'ysuśtāṣṭą carya ṣā' baudhacittä pārajsye aharṣṭä bhāvana
Line: 3    
yidi u saṃtse'ra prrīyą̄gä tta khu maṃ baudhasatvä ba'ysţñavuysį tcahą̄ra stvatty-upasthą̄na-ją̄
Line: 4    
u ttaraṃdarä anaicä spāśą̄ñä ttūśį tta ttai vidana spāśą̄ñä haṃdaṃna nitcäna ttuśā-aysmū

Paragraph: 14v 
Line: 1    
saṃ ną̄ma-prrajñapta ṣṭe agų̄nį avārauttä sarvadharma pātcä āvaśą' mą̄ñaṃdä ṣṭāre ttūśā ttina bą̄ḍnä
Line: 2    
spāṣṭe haysą̄naṃdį ą̄na paṃjsa skaṃdha hvañāre ta ta khu vidana saṃña saskārä vijñą̄ni
Line: 3    
āstaṃna baudhasatvä ba'ysų̄ñavūysį maṃ haysauną̄ma ṣā' cu samāhāṃ pārajsyi jsa
Line: 4    
harbiśvā bāḍvā raṣṭi vasve ba'ysų̄ñä gą̄ttrrä dyi yūḍä 'īdä ttana paṃjsa skaṃdha ttūśā hīyę prrarą

Paragraph: 15r 
Line: 1    
jsa vasva naṣą̄'da ttrvāsti harbiśä satva dukhya attrvāsta tta khu maṃ baudhasatva ba'ysų̄ñavuysai rraṣṭye bvą̄me pārajsyi
Line: 2    
jsa hīña saṃttą̄ña haysą̄nadi ṣṭą̄na tcahaura haṣṭą̄ ysą̄re mula kleśa' vāysąnä pūrrdą 'īdį u harbiśä
Line: 3    
śena kṣąṇä nirābhāsa tsīdi tta tta ttrrūāsta yūḍi satva dukhya attrrvāsta śāripūtra rrų̄
Line: 4    
ttūśā ni va añadrą̄mā ną̄śtä na ttūśā ni rrų̄vi añadrrą̄mą̄ : na khu maṃ bą̄dhasatva ba'ysuñavūysi haṣṭūsa-pądya

Paragraph: 15v 
Line: 1    
ttūśātte mañe tta tta khu mista ttūśāttā paramārtha ttūśāttā aśti jsa ttuśāttā naiścä jsa ttų̄śāttā 'auṣkāṃjsya
Line: 2    
ttų̄śāttā prrarasta ttų̄śāttą̄ tcabrrīya ttūśāttā svabhāvana ttūśāttā hīvī svabhāvana
Line: 3    
ttūśāttā abyą̄da ttūśāttā biśāṃ dharmāṃ hīya ttūśāttā aśti dharma naiśtä dharmą ttūśāttā
Line: 4    
u maṃ bą̄dhasatvä ba'ysuñavuysį rraṣṭye bvą̄me pārjsye jsa ru hamaṃgti jsa svabhāväna tta haṣṭūsį padya ttūśā

Paragraph: 16r 
Line: 1    
śena prrara jsa vyache yidä ṣį' maṃ hvīda davīnä ttaraṃdärä ttye hira prracaina va añadrą̄mā naiśtä vedana
Line: 2    
saṃña saṃskārä vejñą̄nä āstaṃna pātcä ttų̄ padī dyą̄ñä paṃjsa skaṃdha tta āṃ maṃ vijñą̄nä
Line: 3    
vijñāñe vijñą̄nä ttrrą̄mä mą̄ñadä ṣṭe khu āvaśä' hīyi prrara jsa vasvi niṣāṃ'di aśtä vīra
Line: 4    
pārauttä ṣi' vijñą̄nä u na nįśtä vīra śāriputtrra ttye herä prracaina cu sarvadharma bįśä ttūśā abhāvalakṣąna

Paragraph: 16v 
Line: 1    
ttana cu maṃ ba'ysų̄ña aysmū biśāṃ kleśāṃ' vāysañāṃ o'syau jsa ttų̄śai ṣṭe u pūñāṃ bvą̄me
Line: 2    
parāhäna dhyą̄ñāṃ jsa haṃbaḍä ṣṭe tta tta sarvadharma ttūśā agų̄nā lakṣaṇa dharma maṃ
Line: 3    
na ysyą̄re na narūjīdi ttena cu 'au ma satva hīyi kūrye ką̄'me kiṇa drraya avāyį haṣkīmīdä
Line: 4    
u vara 'au ttrįkṣa nirūkṣa kīra varāśā're u maṃ baudhasatvä raṣṭye bvą̄me pārajsye jsa kūra

Paragraph: 17r 
Line: 1    
ką̄me vasve yūḍä yanīṃdä tti ja maṃ na ysyāre u na narrų̄jīdä ttye herä prracaina na maṃ ttathāgatta-garbhä
Line: 2    
ttye ysyą̄ma aśtä u na nirūją̄ma u na āyauysye u na vasauśta ttena cų̄
Line: 3    
maṃ dāvį̄nai taraṃdarä ttye ysyą̄ma aśtä u na narrų̄ją̄ma u na āyą̄ysä u
Line: 4    
na vasvattā ttana cu dātīnai ttaraṃdarä śą̄'ña jsa asaṃkhistä ṣṭe u na āyą̄ysä

Paragraph: 17v 
Line: 1    
pārą̄ttä ṣṭe u na vasvatti vīra ttye herä prracaina cu hīye prrara jsa yāṃdi jīyi na bītti
Line: 2    
u ni pārīśtä ttye hera prracįna biśä hīra āvaśä' pārautta ṣṭāre u āvaśä'
Line: 3    
ṣa' biśvā sarvadharmvā avārautta ṣṭe ca mą̄nä ṣṭāṃ dharma kṣąṇä kṣąṇä ysyāṃdi
Line: 4    
narujīdi svabhāvną haḍi ttūśa ṣṭāre apanava na ja maṃ aysmū āyą̄ysä prracai naravą̄ṇä

Paragraph: 18r 
Line: 1    
jiga hime aysmū vasvatti pārjsye jsa saṃtsārä jīyi u maṃ baudhasatvä ba'ysţñavuysai
Line: 2    
rraṣṭye bvą̄me pārajsye jsa u svabhāvną saṃtsārä hīya prrara paysāṃdä 'īdä
Line: 3    
ṣi' hvīdi dāvīnä ttaraṃdarä ttye herä prracįna maṃ na bīttä pārīśtä u ttyi
Line: 4    
herä prracįna ttūśai biśä hera ākāśa-subhāvya ṣṭāre agų̄nā lakṣaṇa aną̄'sa u

Paragraph: 18v 
Line: 1    
ni va haṃdana bīde u na nitcaṃna ni va byiṃdi vidana saṃña saṃskārä vejñą̄nä āstäna
Line: 2    
ttye hera prracaina cu kūśala-dharma akūśaladharma tti biśä ālaya-vijñą̄nä
Line: 3    
pārą̄tta ṣṭāre u cu ą̄laya-vijñą̄nä ṣa' biśvā sarvadharmvā avārą̄ttä ṣṭe
Line: 4    
u paṃjsa skaṃdha pātcä ttų̄ padī bvą̄ñä tta tta khu śīla-skaṃdhä samādha-skąndha prrañā-skaṃdha

Paragraph: 17br 
Line: 1    
vimūktą-skaṃdhä vemūkta-jñą̄na-darśana-skaṃdhä tta biśä svabhą̄väna eka-raysa ṣṭāre hīye
Line: 2    
prrara jsa vasva niṣą̄'da ttina cu baudhasatvä ba'ysţña-vuysį ttyāṃ ba'ysuñāṃ skądhvā
Line: 3    
tsumaṃdai ṣṭe tta khu ma āṃ maṃ parāhą parehe u ttye haḍa āṃ ma parāhą biṃdi
Line: 4    
'au uysą̄nā na maña sa aysą parehaṃdai ṣṭe u ttī āṃ maṃ dhyāna samāhą̄na samāvaji

Paragraph: 17bv 
Line: 1    
pātca pātcä ā va uysą̄nā na mañä sa aysą samāvanai ṣṭe ttī maṃ mestye bvą̄me hajvatte
Line: 2    
āste pātcä āṃ va uysaunā na mañe sa aysä haḍą 'i'vi u ttī vasve gūsca
Line: 3    
āste u pātcä āṃ va ūysą̄nā na mąña saṃ aysą bīśvā sarvadharmā 'ive
Line: 4    
ttī vasve gūsci dyą̄me parī āste u pātcä āṃ va uysą̄nā na mañe sa aysą

Paragraph: 19r 
Line: 1    
parī baustūṃ u tta tta ma tsų̄maṃdai ṣe' baudhasatvä ba'ysūñavuysai bīśvā sarvadharmvā
Line: 2    
avārą̄ttä agų̄nai tce'ca na byaidi u ni haysgyi biśą̄' ttąraṃdarä
Line: 3    
aysmū āstaṃna ttye herä prracaina cu ni tce' prrara butte ni tce'mañāṃ u
Line: 4    
biją̄ṣä prrara butte biją̄ṣä gvaunä ni haysgi buśañą̄ ni prrara bvāre

Paragraph: 19v 
Line: 1    
ni buśąñą haysgāṃ u ni bis'ą̄' raysä prrara butte ni raysi biśā' prrara bvāre u ni ttaradarą
Line: 2    
skvāme prrara butte ni skvą̄ma ttaraṃdarä prrara bvāre ni aysmū dharmāṃ prrara
Line: 3    
bautti dharmvā aysmų̄ prrara bvāre u ttä bes'ä āyattana śūje jsa virudha
Line: 4    
ṣṭāre anici tana svabhāvną ttuśā ttaṃdī maṃ ją̄ ṣkāṃjī dāvīni ttaraṃdarä aśta vasve

Paragraph: 20r 
Line: 1    
cu harbīśvā bāḍvā ttā herai yinä śūja rūni bijāṣä buśąñä raysa skvą̄me dharmvą̄ āstaṃna
Line: 2    
ttyi herä prracaina cu maṃ kṣa 'idre tti ttrą̄mä mą̄ñaṃdä ṣṭāri khu śīña vyahera kṣa
Line: 3    
dyūka himārai cu va makalai mą̄ñaṃdä aysmū cu dida parvacį vīra biśvā 'idrrvā
Line: 4    
baysvi u vara viṣaya āysdyūvi u biśä jsīraña ṣṭą̄re ttuśą̄ na va bīdi

Paragraph: 20v 
Line: 1    
tcįmajä dhāttä yāva ṣai aysmū vijñą̄nä dhāttä āstaṃna ttye herä prracaina cu maṃ haṣṭų̄sä dhāttä
Line: 2    
ṣṭāṃdi harbīśū āṃ ma avaysāṃdi aysmūṃ haṣkīme uysą̄nātūṃ jsa maṃ näśtä
Line: 3    
ttena cu āṃ maṃ satva tceṃ mañāre u tcą'mają aysmū u ttī jsāṃ maṃ gų̄ mąñāre u
Line: 4    
gvają aysmū biją̄ṣä ttī āṃ ma haysgyi mañāre u haysgajä aysmū u buśąñä u

Paragraph: 21r 
Line: 1    
haysgają aysmū u bţśą u ttī āṃ maṃ bīśą̄' mañāre u biśājä aysmū u ysaujsa ysvąñä
Line: 2    
raysą u ttī āṃ ttaraṃdarä mañāre u ttaraṃdarąją aysmū u hau'ga ną̄kä
Line: 3    
skvauma ttī āṃ ma aysmū mañāre u aysmvaja ką̄'ma syauma u tte biśą dharma prracaḍa ṣṭāri
Line: 4    
attāhīrā svabhāvąna ttūśā u cīyū maṃ bą̄dhasatvä ba'ysuñavuysį raṣṭye bvą̄me

Paragraph: 21v 
Line: 1    
pārajsye jsa hīña saṃttą̄ña haysą̄naṃdai ṣṭą̄na aysmū hīya prrara paysaudą 'īdä tti
Line: 2    
maṃ haṣṭūsä dhāttä biśą samāhą̄na hamāre u cu bura 'au maṃ 'įsa panamāṃdi
Line: 3    
harbīśū āṃ jaḍī uspaśdi u abausti prracaina āṃ maṃ saṃskārä paname saṃskārä
Line: 4    
prracina vijñą̄nä vijñą̄nä prracaina nāma rrū ną̄ma rrū prracina kṣa āyattana kṣenä āyatanāṃ

Paragraph: 22r 
Line: 1    
prracaina skvą̄ma skvą̄me prracįna vidana vidana prracaina 'isą aţsau prracaina nāsāma nāsāme prracįna
Line: 2    
hīvyą̄ṣṭa mañą̄ma ysyą̄ma ysarą̄ñą āchę maraṃ gvāysä āstaṃna dukha dharma tte biśä
Line: 3    
dharmä prracaḍa ṣṭāre attāhīrā svabhāväna ttūśā maṃ bą̄dhasatva ba'ysţñavuysį
Line: 4    
rąṣṭye bvą̄me pārajsye jsa hīña saṃttą̄ña haysą̄nadi ṣṭāna ysūra brrīyi jaḍī

Paragraph: 22v 
Line: 1    
hīya prrara paysāṃda 'īdä ṣa' maṃ saṃ ba'ysūśtä bą̄tte na vi byą̄di dukhą samūdayą
Line: 2    
narą̄dha mārgä āstaṃna ttye herą prracaina cu 'au maṃ suhä dūkhä kūra ką̄ma uspaśde
Line: 3    
u ttina cu 'au maṃ satva paṃjvą̄ gavuā haṣṭvā akṣaṇvą̄ biśą̄nī padī ką̄ma gūṇyāṃ viṣayāṃ
Line: 4    
driṣṭīyāṃ jsa nīrą̄da ṣṭāre gū.'sca āṃ na byihīdi u maṃ bą̄dhasatvä ba'ysų̄ñavuysai

Paragraph: 23r 
Line: 1    
raṣṭye bvą̄me pārąjsye jsa tvā bhų̄tta parakalpīja kūra kā'ma nerūją̄ñi 'īdä ṣa' maṃ
Line: 2    
ba'ysuśtāṣṭä padidi ttą tta khu maṃ raṣṭa driṣṭą dittą u raṣṭa ką̄ma u ba'ysţśtāṣṭä maṃ
Line: 3    
raṣṭa dreṣṭä rraṣṭa kā'ma ṣā' hvīdi khu maṃ bādhasatvä ba'ysţñavuysį bhāvana
Line: 4    
pārajsye jsa rraṣṭą vasve ttū bą̄dhacittä dettä u rraṣṭa ājuva u ba'ysuśtāṣṭą rraṣṭa hvą̄ñą̄ma

Paragraph: 23v 
Line: 1    
u rraṣṭa ājūva ṣi' hvīde cu maṃ bą̄dhasatva ba'ysţñavuysį ahaṣṭą bhādā vamąs'tä u prrīyą̄ga na nvīthe
Line: 2    
u rraṣṭa jsīna u rraṣṭą ādarä u ba'ysuśtāṣṭä maṃ rraṣṭa jsīna raṣṭä
Line: 3    
ādarą ṣa' hvīdi khu maṃ bą̄dhasatvą ba'ysūñavuysai jsaṃjä jsa ātsāna yaṃdi u gū.'śta hvārą̄me
Line: 4    
jsa pathīśtä u harbäśvā bāḍvā be'ysţñvā dharmvā virśāṃ'di hime u ṣi' maṃ ą̄ṣkāṃjsya

Paragraph: 24r 
Line: 1    
jsīna byehe u sarvajñāṃ bvą̄ma u raṣṭa byāvaja rrąṣṭä samą̄hāṃ u ba'ysţśtāṣṭa maṃ rraṣṭa
Line: 2    
byātaja u rraṣṭä samāhāṃ ṣe' hvīdi khu maṃ bą̄dhasatvą ba'ysţñavuysi harbiśvā bāḍvā
Line: 3    
haysą̄ną̄ma narrų̄yi u ttī dātīnę ttaraṃdarä rrāśä' byehe u na va bīdi
Line: 4    
bvāką na bvavī ttye hera prraciṃna ce va byehauma niśtä cu āṃ maṃ dasau bhų̄mą hvañāre tta khu paḍą̄ysa

Paragraph: 24v 
Line: 1    
prramūdatta ną̄ma bhų̄mą hvīdi u ttyi bidį maṃ hą̄rīja pārą̄mą habīḍä śa' ma vimalā ną̄ma
Line: 2    
bhų̄ma hvīdi ttye bidą parāhīja pārą̄ma haṃbīḍą dīda prrabaṃkara nāmą bhų̄mą
Line: 3    
hvīdi u ttye biṃdi maṃ kṣąmą̄ttevīja pārāma haṃbīḍä tcūrama maṃ ācuṣmattą bhų̄mä
Line: 4    
hvīdi ttye bidą maṃ virśa' pārą̄ma haṃbīḍą pūhą sudaurjaya ną̄mą bhų̄mä hvīdi ttyi bidę

Paragraph: 25r 
Line: 1    
maṃ dhyą̄na pārą̄ma haṃbīḍä kṣema abhimūkha ną̄ma bhų̄mä hvīde ttye biṃdį maṃ hajvattivīja pārą̄ma
Line: 2    
haṃbīḍä haudama maṃ dţraṃgama ną̄ma bhų̄mä hvīde ttye biṃdį ma daśtyi sañe jsa pārą̄ma
Line: 3    
haṃbīḍä haṣṭama maṃ acala ną̄ma bhūmą hvīdi ttyi biṃdi maṃ prraṇihą̄nījä pārą̄ma
Line: 4    
haṃbīḍą ną̄ma maṃ sādhūma ną̄ma bhų̄mä hvīdi ttyi biṃdiṃ maṃ bala parāmą habīḍä dasama

Paragraph: 25v 
Line: 1    
maṃ dharmamegha ną̄ma bhų̄mä hvīdi ttye biṃdai maṃ jñą̄na pārą̄ma haṃbīḍą śţdasama maṃ ttathāgatta
Line: 2    
ną̄ma bhų̄mä hvīdi ttye biṃdą maṃ ba'ysą̄na ba'ysţśtä hambīḍą u haṃbīḍī dīttī ttye baudhasatvą
Line: 3    
ba'ysuñavuysai pārą̄me bhų̄mä bą̄dhasatvä ba'ysţñavuysai haḍi āṃ maṃ uysą̄ną̄
Line: 4    
na mañe si aysä haṃ bāḍä yūḍai dasą̄ pārą̄me u tte biśä bhūmą pārą̄me hīyi prrare

Paragraph: 26r 
Line: 1    
jsa ttūśe ṣṭāre u hama-vrrare svabhāväna vasve aviṣkesta lakṣaṇä u ṣi' maṃ saṃ pūñāṃ kūśala-mūlā
Line: 2    
samāhą̄nāṃ hīvī haṃjsą̄mą ṣṭe ni maṃ bvāma uysą̄nā mañe saṃ aysä parī
Line: 3    
bţstu ne parī ttţ mañi se aysä dāvīnä ttaraṃdarä ṣṭe ttye herä prracinä
Line: 4    
cu maṃ dāvīnai ttaraṃdarä biśvā sarvadharmvā avārą̄ttä ttye herä kiṇa cu abyehāṣṭe jsa bīdi

Paragraph: 26v 
Line: 1    
ba'ysuśtä ṣa' bādhasatvą ttye prrajñā pārą̄me cu āṃ maṃ drraya yą̄na hvañāre tta khu śarāvaka-yą̄nä
Line: 2    
u prrattīkabaudhi-yą̄nä u mahāyą̄nä u tte mąsą yą̄na satvāṃ vāysanāṃ kiṇa nva grautträ niṣkici
Line: 3    
jsa ṣṭe ni ja śrāvaka drręṣṭa prracaina mahāyāṃ jiṃga hame ni mahą̄yāṃ prracaina śravąka-yāṃ
Line: 4    
jīye tye herą prracaina cu maṃ dāvīnä ttaraṃdarä biśāṃ yą̄ñāṃ aţsyau jsa avārą̄ttä

Paragraph: 27r 
Line: 1    
ṣṭe svabhāvä vasve naṣau'dä u ttana cu maṃ bą̄dhasatvą ba'ysūñavuysai ārya-mārja tsumaṃdai
Line: 2    
tta khvai ṣā aysmya kūra ką̄'me panamāre khu harbīśvā bāḍvā haysą̄naṃdi ją̄yi u ṣi'
Line: 3    
ttā ba'ysuśtāṣṭą pade hvīdi u prrīyą̄ga-mārgänai jsā kūśalāṃ dharmāṃ pārą̄myāṃvīnīyāṃ
Line: 4    
ñų̄ją̄ña ba'ysuśtāṣṭą u sabhāra-mą̄rgänę jsāṃ pūṇya-jñą̄na saṃbhāra haṃbīrīdą parrīyą̄ṣṭä

Paragraph: 27v 
Line: 1    
u viśeṣa-mārgäna jsāṃ prraṇähą̄na vaśahyau jsa biśvā gavuā ysaṃthä nāsti satvą̄nä mve'śdi prracina
Line: 2    
ṣi' padāysa rai hame ba'ysuśtāṣṭä darśanā-margäna jsāṃ ba'ysūśtāṣṭą pada daittä
Line: 3    
u cu bura sa lą̄vya agra-dharma 'īdi mūdhą kṣāṃttä samą̄hā āstaṃna aharīna samą̄hāna
Line: 4    
'īdi harbiśā bą̄dhasatvą ba'ysţñavuysę raṣṭye bvą̄me pārajsye jsa bhāvanā mārja ą̄nä

Paragraph: 28r 
Line: 1    
haysą̄naṃdai ą̄na śi kṣąṇäna vamaśtä ne'hvettä ttī daśāṃ diśāṃ' jsa saumūha jasta ba'ysa dįttä
Line: 2    
cvī raśma-pūṇyą̄bhiṣekäna ba'ysūśtāṣṭä aviṣaijīdä u ma bą̄dhasatvä ba'ysų̄ñavūysai
Line: 3    
nva ttye prrajñą̄-pārą̄me bhāvana varī aysmūtī anāvidhyāyi hame avīhī tta khu
Line: 4    
maṃ rraṣṭą samāhauña haspisī cu bura maṃ dasą̄ adhyāśaya pārą̄me 'īdi harbīśī śena käṇą

Paragraph: 28v 
Line: 1    
na vara samą̄ña haṃbīrīdą tta khu maṃ kṣvā 'iṃdrrūā biśvā sarvadharmā asaṃkhi'sta varę haurīja
Line: 2    
pārą̄ma haṃbīḍą u cvai ra jsāṃ ysų̄rä jaḍī brrīyā panamāte varai
Line: 3    
parāhīja pārą̄ma haṃbīḍą cu biśāṃ sarvasatvāṃ vīra mesta hamaṃga mūaiśdä
Line: 4    
varai kṣamą̄ttevīja pārą̄ma haṃbīḍä samāhāña aharṣṭä bą̄dhacįttä daittä varai virśä' pārą̄ma

Paragraph: 29r 
Line: 1    
haṃbīḍä cu biśä sarvadharma hīyi prrara naṣau'da daittä varai dhyą̄na-pārą̄ma haṃbīḍä
Line: 2    
cu biśva dāvañvā samāhānvā rristya dyą̄ma varai hajvattivīja pārą̄ma haṃrbīḍą
Line: 3    
cu aysmūna haṣkīme ṣā'vī śamatha cu vara śą̄'ñä na daittą ṣā'vī vapaśaną
Line: 4    
varai upāya-pārą̄ma haṃbīḍą biśä satva asatva dįttä svabhāvną parinärvya dįttä

Paragraph: 29v 
Line: 1    
varai prraṇadhą̄na-pārą̄ma haṃbīḍą cu bīśvā 'īryāvahvā dįtte närą̄dha samāhauna
Line: 2    
akhauṣṭą varai balą-pārą̄ma haṃbīḍä cuī daśvā diśvā' bvą̄ma raṣṭa drą̄va-mase
Line: 3    
niśtä ṣa' thāṃ kūṣṭai samāhą̄na āya varai jñą̄na-pārą̄ma haṃbīḍą ttye heraṃ prracįna
Line: 4    
anāvidhyāyą cu burai pve'ṇa harīysą 'īdi ttai biśą naṣa'māre khvai jñeyą̄varąṇä

Paragraph: 30r 
Line: 1    
samāpatty-āvarąṇä dharmāvarąṇi kleśāvaraṇä tta khu maṃ bą̄dhasatvä ba'ysūñavuysai jñeyāvarąṇä
Line: 2    
prracįna aysmū asmīmą̄nä ne paname si aysä bvą̄mayi ṣṭe hajū khvį
Line: 3    
ra jsāṃ haṃdarāṃ vīra ahaṃ-mañą̄ma na hame ttye heraṃ prracįna anāvidhyāyä tti
Line: 4    
ttą samāpatty-āvarąṇą vīra dyą̄ña tta khu vijñą̄nānānaṃttyāyattana-samāpattä ākāśanaṃttyāyattana-samāpatta

Paragraph: 30v 
Line: 1    
ākīcīttyāyattana-samāpattä nirą̄dhasamāpattä nęvasaṃjñą̄nāsaṃjñāyąttana-samāpattä
Line: 2    
u tvā maṃ samāpatvā bą̄dhasatvą ba'ysūñavuysį
Line: 3    
aysmū pārahā yaṃdi ttyi heraṃ prracęnena anāvidhyāyą tta ttai dharmāvarąṇą
Line: 4    
dyą̄ñä tta khu maṃ bādhasatvą ba'ysų̄ñavuysai dhyą̄nvā samāhą̄nvą̄ ātma

Paragraph: 31r 
Line: 1    
ni paname saṃ samāvaṃnai ṣṭe ttye heraṃ prracįna anāvi'dhyāyą tta tte pātcä vapākāvärąṇą
Line: 2    
vīra haysāną̄ma ṣṭe tta khu-ṃ maṃ bą̄dhasatvą ba'ysų̄ñavuysai ne aśtä vīra pārahā
Line: 3    
yaṃde u na nai vīra ttye herą kaṃ'ṇa cu śą̄'ña jsa saṃ gu'ṣṭe ttye herą prracaina
Line: 4    
anāvįdhyāyą ttiña pacīḍa kleśāvarąṇä bvą̄ñä maṃ bādhasatvä ba'ysuñavuysai

Paragraph: 31v 
Line: 1    
tcahaura haṣṭā ysą̄re mūla-kleśa'-vāysana panamāṃdi harbeśū ṣṭāṃ ṣā' kūra ką̄ma uspaśde u
Line: 2    
baudhasatvä ba'ysų̄ñavuysai haḍi āṃ ma rraṣṭye bvą̄me pārjsye jsa tvā kūra ką̄ma svabhāvani
Line: 3    
ttų̄śā daittä avārą̄tta lakṣaṇä uysą̄nātūṃ jsa nęśtä ttye herą prracaina anāvidhyāyį
Line: 4    
u ttyāṃ maṃ paṃjāṃ nīvaraṇyāṃ jsa bą̄dhasatvä ba'ysţñavuysai asaṃkhįstä ṣṭe avi'hī cu burai

Paragraph: 32r 
Line: 1    
hţni ālaṃbana driṣṭīye māra karma 'īdi ttä beśą aharīna ją̄re tta khu maṃ pajvą̄ gavuā satva
Line: 2    
ṣṭāṃdi tta maṃ beśą hūnä mą̄ñaṃdi ṣṭāre tta khu cā'ya-nirmya ttye herä prracįna cu āṃ
Line: 3    
kṣąṇą ysyāri cerāre u vavajīdą u ttaṃdī maṃ aţṣkāṃjsī vasve ttathāgatta-garbhä
Line: 4    
aśtą cu na ysaiye u na buysvįye ṣa' 'auṣką vīra na paranirve tta khu rraṣṭye bvą̄me pārajsye jsa

Paragraph: 32v 
Line: 1    
svabhāvänä rūnä ṣa' rraysą̄ñāñä vyache yuḍa 'īdä ttī biśvā sarvadharmvā na ttaraṃdarä daittä
Line: 2    
u ni aysmū ṣe' maṃ hvīdi oṣkāṃjsī haysą̄naṃdai ą̄na vīvą̄ harī jastāṃ ba'ysa paranirvāṃ
Line: 3    
cu bure maṃ drabāḍva jasta ba'ysa ba'ysą̄na ba'ysūśtä busta u harbäśī
Line: 4    
ttye prrajñą̄ pārą̄me jsa byą̄dāṃdi ba'ysą̄na ba'ysţśtä ttina ma drabāḍva aysmū vaṣṭä parya

Paragraph: 33r 
Line: 1    
svabhāvną hama-vrrara hīye prrara jsa niṣā'dą ttye herą prracaina cu maṃ paḍāṃjsī aysmū ṣi'
Line: 2    
ni bīdi ustamāṃjsī maṃ pātcä ne bīdi u heysdāṃjsų̄ maṃ pātca ṣṭūma niśtą u cu dāvīne
Line: 3    
ttaraṃdarä ṣe' drą̄ma mą̄ñaṃdi ṣṭe khu ātaśą' bīśvā sarvadharmvā avārą̄ttä ttye
Line: 4    
käṇą byą̄dāṃdi tvā avīrmātama ra ba'ysą̄na ba'ysūśtą biśvā sarvadharmā bīysāṃda

Paragraph: 33v 
Line: 1    
bvą̄mā jasta ba'ysa ttye herä prracįna cu maṃ beśe ysąmaśaṃdai vīra biśä pīrmāttamye hastamą
Line: 2    
niśtą khu ttathāgatta-garbhą ttäna cu āṃ drabāḍva gyasta ba'ysi biśä ttye ttathāgatta-garbhä
Line: 3    
na bvāre ba'ysą̄na ba'ysūśtä u ma bą̄dhasatvą ba'ysuñavuysai prrattyavikṣaṇajñą̄nä
Line: 4    
vyachi yuḍä 'īdą biśä satvadharma ttuśā dittä avārą̄tta lakṣaṇa krrattävąṣṭā-jñą̄ną pārajsyena

Paragraph: 34r 
Line: 1    
biśä ba'ysuña kīra dāśe u anābhą̄ga' krre jsa daśvā dīśvā' mū'śda' prracįna kūla seysirvā
Line: 2    
buddhakṣettrvā lovadāvuā nirmą̄ṇa biraysdi tcaṃna satvāṃ nva gą̄ttrą hīvą̄mye
Line: 3    
phara jsa uysdīśe samaṃttājñą̄nä pārajsye jsai biśva budhakṣaittrruā lāauvadāvuā
Line: 4    
saubhāga-kāya jasta ba'ysi cirāre cu bą̄dhasatvāṃ uysdīśīdi u darśana-jñą̄ną

Paragraph: 34v 
Line: 1    
pārjsye jsai biśe ākāśa-mąṇḍalą bure dāvīnai ttaraṃdarą dittä drą̄ma māñadą
Line: 2    
khu ra śtą biśvā sarvadharmvā avarūṣye tta tta bustą hame prrajñā-pārą̄mą ṣā' tta khu
Line: 3    
sukha pārą̄me jsai daśvā diśvā' suhąna samāhą̄na haṃbīrīdi u śuca pārą̄me
Line: 4    
jsai ba'ysų̄ña vasvattā haṃbīḍą cu harbīśvā bāḍvā attāyą̄ṣṭą u ātma pārą̄me

Paragraph: 35r 
Line: 1    
jsai dāvīnę ttraraṃdarą vīra rāysanāṃdāṃ hame u ne ttya pārą̄me jsa aṣkāṃjsya jsīna byehe
Line: 2    
u sarvajña bvą̄ma u ṣe' jastų̄ña mahāmaṃdrä u maṃ bą̄dhasatvä ba'ysų̄ñavuysai
Line: 3    
ba'ysūñvā mūdruą̄ ttraṃdä hemye hame ttī samādha prrajñą̄-pārą̄me jsa avamāva mesta
Line: 4    
hą̄va byehe cu burai kṣęranā pāṣāḍa aña-ttīrthyāṃna kīśeją u haṣṭūsą-kūlya

Paragraph: 35v 
Line: 1    
marīña hīna harbeśī śena kṣa'ṇąna vajñą̄ysaña ą̄na pūrrda u ne'hvaste u biśä ni ną̄ tsvāṃdi
Line: 2    
ṣe' mesta harrų̄ñą̄matīnai maṃdrą u ma bą̄dhasatvą ba'ysų̄ñavuysai mestä hąrrų̄ñāma
Line: 3    
ṣā' cu samāhāṃ pārajsye jsa harbīśvā bāḍvā paṃjsa-padya tci'mąñä śena prrare
Line: 4    
jsa paysāṃdi yūḍi 'īdi ttī ba'ysų̄ña tcaime'ñą śena prrare jsa paysāṃdä yūḍą 'īdą

Paragraph: 36r 
Line: 1    
ttī ba'ysų̄ña tce'na drabāḍvāṃ satvāṃ hīya avamāva kūla kalpa vaṣṭä ysätha paysaidą
Line: 2    
u aysmya ką̄'me u aną̄bhą̄ga krre jsą bäśą parīya ttrūāye ṣe' avīrmāttamye
Line: 3    
maṃdrä hastaṃ neśtą khu ba'ysą̄na ba'ysūśtą u maṃ bą̄dhasatvą ba'syuñavuysai
Line: 4    
bą̄dha-mąṇḍą tsāṣṭą akhą̄ṣṭą samāhauña ṇesta hemye hime ttī ātma saṃña

Paragraph: 36v 
Line: 1    
ne ba'ysą daittą ne ne bīsaṃgana prratyeka-buddhą ne ṣāve na prrahąjaṃ u biśāṃ upakleśāṃ'
Line: 2    
vāysañāṃ o'syāṃ asaṃkhistą ṣṭe u ṣe' hamaṃgtetīne maṃdra u maṃ bādhasatvą ba'ysūñavuysai pa uysą̄ñe
Line: 3    
dīpakarą ba'ysą hąrrų̄ñe ttī hamye kṣąṇa uysą̄ñā
Line: 4    
ba'ysą dittä u śą sarvasatva hamą ba'ysadye svabhāvąna vasva aviṣkesta lakṣaṇą

Paragraph: 37r 
Line: 1    
tcaṃnai harbiśą dūkha niṣe'māre ttina cu ma bą̄dhasatva ba'ysţnavuysai dukhä ṣe' maṃ āvaṃdu
Line: 2    
ṣṭe cu dātīnai ttaraṃdarä ṣi' harbeśvā bāḍvā 'auṣkaujsī ye tta ttai vasve āysye budhakṣe'ttrą
Line: 3    
ye avamāyāṃ daśa-bhų̄māṃ bą̄dhasatvyāṃ jsa haṃbaḍą u cu bure va ttiña
Line: 4    
buddhakṣe'ttra bura data bajeṣāṃdi utca vaṣperī u bahya va haną̄ysāṃde pamyāṃ jsa vą̄

Paragraph: 37v 
Line: 1    
bįną̄ñą narą̄me harbeśä va ttye pā'hąna drayāṃ raṃnāṃ pāraumāṃ bhų̄mā hīvī narą̄me
Line: 2    
u biśą va ttiña kṣe'ttra samāvaṃnā u ttatvi rraṣṭą na anījsa ttina cu maṃ dātīnai ttaraṃdąrą
Line: 3    
hīya ttatvattā ṣā' cu na dįna sūśti ne uci jsa parą̄ysye ni padaṃna gūjsabrrīśtą
Line: 4    
ne śaṃdya paremą̄ṇavyā avīmeṃ jsą̄te ne aysmya buysve ne ni āśa' jīye u cu bure maṃ

Paragraph: 38r 
Line: 1    
jaṃghasthāva ysamaśaṃdę harbiśą dātīña ttaraṃdara pą̄rą̄ttą ṣṭe u cu dāvīnę ttaraṃdarä
Line: 2    
ṣi' harbiśvā rūvuā daitte svabhāvana avārą̄ttä agų̄nai tta tta ttā gūḍa himya
Line: 3    
ṣā' prrajñą̄-pārą̄ma u ṣā' maṃ prrajñāpārą̄ma drabāḍvā jastāṃ ba'ysāṃ hīya māta
Line: 4    
cu bura re aśīttädharma-skaṃdhä harbeśą ttye mahāprrajñą̄-pārą̄me jsa naraṃdą

Paragraph: 38v 
Line: 1    
u svabhāvąna vena akṣarāṃ vina gų̄nę uysdīśāką va ni bīdi u pvā'ką u cu maṃ drayāṃ
Line: 2    
raṃnāṃ hīya ttatvattā ṣi' maṃ drrayāṃ svabhāvāṃ hīya ttatvattā cu ma drayāṃ
Line: 3    
svabhą̄vāṃ hīya ttatvattā ṣe' maṃ drayāṃ mula-kleśāṃ' hīya thatvattā cu maṃ drayāṃ mula-kleśāṃ'
Line: 4    
hīya ttatvattā ṣi' maṃ biśāṃ sarvasatvāṃ hīya ttatvattā cu maṃ biśāṃ sarvadharmāṃ

Paragraph: 39r 
Line: 1    
hīya ttatvattā ṣi' maṃ biśą pīrmāttaṃ parrī hīya ttatvattā u tte biśą dharma hīyi prrara
Line: 2    
jsa eka-raysa ṣṭāre svabhāvąna vasva aviṣkesta lakṣaṇa pīrmāttąmą drāṃ maṃdrä ṣe'
Line: 3    
ttā vaña hvīdi maṃdrą ttye maṃdrri hīya uysdīśą̄ma maṃ bą̄dhasatvä ba'ysų̄ñavuysai
Line: 4    
ttye maṃdri hīya svabhāvą̄ñä vyache yūḍą 'īdi ṣe' maṃ hvīdi biśāṃ jastāṃ

Paragraph: 39v 
Line: 1    
ba'ysāṃ mūla-maṃdrrä tcaṃna ba'ysą̄na ba'ysų̄śti busta tad yathā gatte gatte parāgatte pārasaṃgatte
Line: 2    
baudha svāhā u maṃ bą̄dhasatvä ba'ysţñavuysai tvā atsų̄mavīja
Line: 3    
tsūmą ttāra tca'ca ne'hvastä yūḍą 'īdi ttītī harbiśä sarvajñą̄nä seją̄ma häme
Line: 4    
u pīrmāttamye ba'ysāna ba'ysūśtä haṃbīdą u ṣā'vī prrattęjña phīsūṃ ttina bāḍä

Paragraph: 40r 
Line: 1    
khu hamaya jastą̄nä jastä ba'ysä rrājagr̥hä kṣīra āna tvā ssa-byūryi mahāprrajñą̄-pārą̄me
Line: 2    
hīya haṃbeca tteṃdi-masū uysdīśe yūḍe avamāta męsta bą̄dhasatva mahāsatva
Line: 3    
ya u pharāka arahaṃda āśi'rya āśi'rkye uvāysā uvāysyi
Line: 4    
jasta hvąṇḍä cu biśä pīrmāttamye ba'ysų̄śtä varāṣṭä vasve ba'ysūñä aysmū upauttāṃdį

Paragraph: 40v 
Line: 1    
u dāvīji tcimą'ñä vasve u anūtpattya dharma-kṣāṃttä vamasyāṃdi u harbeśą
Line: 2    
sīra saṃduṣṭa hamya u hva hva 'aurga śeraṇą̄va tsūāṃdi maṃ tte hamāṃdi
Line: 3    
prravaiya gāṭhā cu tvā namą̄ mahāprrajñą̄-pārą̄ma-sūtträ pvāṃdi ṣadyāyą
Line: 4    
u sājīdi u bhāvaną jsa yanāṃdi ā pīrāttāvu jsa barīdi cu burai paṃjsa

Paragraph: 41r 
Line: 1    
anaṃttanaryāṃ āstaṃna garkha mesta baśdi' 'īdi u ną̄ gāṇḍa karma u dvāsä mūlāvartta
Line: 2    
mesta baśde' u harbeśą jsa karmāṃ deśana byehīdä u jastvą̄ hvąṇḍą̄tū jsa suha varāśā're
Line: 3    
ustamu jsa ba'ysą̄na ba'ysuśtä bvāre ā maṃ tta hämāṃde kūra
Line: 4    
vīrā asidarana hvaṇḍą ci ttu sūttrą prrakṣīvīdi u draya raṃna avajsamya yanāṃdi

Paragraph: 41v 
Line: 1    
khu ttų̄ hvī ysaṃtha rų̄yīde raṣṭą pūṣa tsīdi drrayvā avāyva vara ttrekṣa nirą̄kṣa
Line: 2    
kīra varāśą̄'re u byūrrą kalpa paskyāṣṭä narą̄mą̄ṣce byehīdi

Paragraph: 42v 
Line: 3    
ttye prracaina cu ā maṃ drabāḍva gyasta ba'ysa ttye sţtträ pārajsye jsa bvāre ba'ysą̄na

Paragraph: 41v 
Line: 4    
ba'ysūśtä ra jsāṃ maṃ drayvā avāyvą̄ pajvą̄ gavuā satva ṣṭāṃde cu ā ttrękṣa

Paragraph: 42r 
Line: 1    
närą̄kṣa kīra varāśā're harbeśą' ttye sūtträ pārajsye jsa byehīdą gūscya
Line: 2    
ama ttā vaña hamīḍą ṣṭą̄na ādarä yanīryą̄ bä.śvā byāvajvą̄ samāhā haspisce
Line: 3    
vīra biśä parehaṃdā hamīryą̄ ṣe' burä hve jästą̄na jastä ba'ysä
Line: 4    
sīrą hąmye ttarą harbeśä

Paragraph: 42v 
Line: 1    
parṣä' hatsą jastą hvaḍä ysąmąśadi sīra hamye āśą'rī śāripūtträ



Deśanā
P 3513


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.