TITUS
Corpus of Khotanese Saka Texts
Part No. 23
Previous part

Text: 22 
Line: 14    siddhaṃ tta pyūṣṭä śau bą̄dä ba'ysä śrrāvastä kṣīrä ṣa' mūṃde jittä rrispūrä uryą̄ña pharą̄kye
Line: 15    
parṣa' jsa hatsa dharmä saināva mistä śāräpūttra sthīrä ttu ką̄la 'aurga tsuä sarvaña biysä tta tti
Line: 16    
byamā brraṣṭi śāstāra sarvaña biysa muiśtāṣā dukhā jenāka cada ttya hāva hamāri
Line: 17    
biśā ttauda jsāvä pyāstai jsa sarvaña baysä brrahama-svara āṇa bījāṣana śara brraṣṭai brramā
Line: 18    
ttau nau ra pu aysa hvāñū ttāṣṭa khu ma ttärṣṭadyä āna ā khu paraṇirvya pāca śirirā pajsa yinī ā ja prrabībai
Line: 19    
biysä ttirṣṭada sañä jsa hāṣṭa stavä huñä spya bīḍa bäśa gai ṇiyi u dra bui padaśtä daśa pale pujā-karma
Line: 20    
ttī ārga jsāvä sakäca yada biysa bui jsä byāva cada paramāṇava 'idi ku ṣṭi āna ṣi' ārga jsāvä
Line: 21    
śau krauśa mara dīśi' vīra yāva āda kājana-cakrra jāri ttyi ysatha avāyi ni ni jsāvä vīna
Line: 22    
tta gvāna śakrrą̄na brraha'mānāna muśtä byahi jastā bäda cakrravattāna uvāra hakhīysna caṃda tti grī
Line: 23    
. bäysūśtä hālai haiysdi ñūjä phari satti śirä jsa näśta suha ttyi kṣamī saṃttāna puñauna ni byahi
Line: 24    
khu hvi hama śadai byihä sa ysāra ysārnā nīka ttya ṣi' hāva mäśta bvāña cu śā pva biśāṣṭi byeśti
Line: 25    
cada pvi jsā mara jsāvi pañi pvi vaska khu byihi jabuva ysīrana vadida naika ranyau jsa nijsava ttya ṣi' hāva
Line: 26    
kiḍi bakaka bvāña ttina mū-ysathā niśta pūña biysa vīra pīrādi ttyā jiga niśti na ñāpi
Line: 27    
ṣi' biśa ttuda jsāvi śirana aysimūna vasuna phara jasta dīvi nāva tti ttu āysdaḍa dījsāri vyachīdi
Line: 28    
harabiśa pīle upadrava tti biśi jāri akṣaṇau phyīśi ysiyai hatharka gvāna ni byihi
Line: 29    
hajuttā byāvaja raṣṭi ttau na biśa ysatha ni jayi lakṣaṇyau āryāna u khiṇḍina uspāra himi prraysā
Line: 30    
śika khū jastā byihi ysatha hastaḍara jastyau ttīśa'na khu hvaṇḍā myauña kaśiva biśa miśta gūttira ysaiyi
Line: 31    
ysatha biśa vara vara byaha kuṣṭi atha-bauga pharāka varāśa' harbiśa suhana dākṣiṇya byiha
Line: 32    
uvāra hīsa hagavāma lāba ttye na hami aysmya biśana suhījai āma āṣka ṣe' biśi tvada jsāvai
Line: 33    
haṭha mū'śda' krrąña ṣąda tvā na biśa ysetha jūyi śa-nauhyānä himi diva vyachi biśa darmā prrara
Line: 34    
ṣṭai ja nāsāvi ysatha biśi ysatha jāsmara ysaiye tta tta ni tta meri jsahera asakhista sa khū ji rana anvaśtā
Line: 35    
nai hime miri ysatha bāḍa hirṣṭai vīra pajsamaḍa tcūlye śirka dyāma māna paña brrī ra ūśa'hārā yakṣa
Line: 36    
kalabūttana būva baysāji ttaina bidāṣṭa gvāna ni byihīda bya tsvā uvāśa' āda biysūśtai ttyi
Line: 37    
ttaradara paräśauda ysaiyi saṭhāna dyina añaṣṭa vasvi śira tcamiña byihi kāma-dātta u rūpa-dātta
Line: 38    
biśa bāḍa ri hama sa jastyau jsa pajsamaḍa āṣka ṣṭi biśa tvada jsāvi haraysdai dīśi'
Line: 39    
sūṣṭa jasta kṣīrvā bvari śirka śura virśau'da karīha 'ibījātta mūña thagāja kṣīraña
Line: 40    
kabi sākyi ha'cyāra jauna vara pātsa ysatha ni byihi' ṣi' biśa tvada jsāvi byari
Line: 41    
ysathvā jsāna ttaradara bīśā' prracina aysmūna yūḍi ttyi karma biśa vasasīdū u jāra
Line: 42    
khū jsā ttu pāña uvāra habīhī satvā ttana ttridāttuka vīra pacaḍana paraṇāmī
Line: 43    
biysūśtāṣṭa pārāme uspūra kṣa habira dasā būma prrasabida rau tcahaura
Line: 44    
āvarṇya harbiśą darma phara samāhāna uvāra bala bauda-pakṣya darma sarvaña
Line: 45    
dāya rāśta manājīva rada uvāra dvāradirsa lakṣaṇa brūna anuvyajana haṣṭā
Line: 46    
bida rūpakāya tcarṣau ttrāma sa khū gara ysarni phyaṣṭa dīdara mara hava pharāka
Line: 47    
byihi' śira cittaña gīha'na hūṣa jsāvä tvī tvī hāṣṭa bāsti raṣṭa kīrā varga ditta dākha
Line: 48    
satvā bida avāyvā drayvā staura panami ttyi mi'śda' uvāra biysūśti prraṇihā yadi
Line: 49    
ṣada mara āsta bvāña biysūśti hāleyāṣṭa va na aysmya ṣada ttyi śirā bida na
Line: 50    
mūñä ṣi' būra hvi ttida masu biśa tsumi kiṇa hāva spyi bīḍi hārūva biśa yāva
Line: 51    
śau piṇḍai ṇiyi ttī kṣattra hiḍa pale būī padaśta ṣada jsa brīya paña biśa dasā
Line: 52    
hāva tta suttrā bīraṣṭa ṣṭāra ttanī vaña ṣada jsa śirka pūña tcira vasva uvāra drina
Line: 53    
rana āṣka khū na hami usta namā krrañīna mārā-pyarā mūśdi'-jsira dūkhātta satva
Line: 54    
karmapaha dasau pātca varttyara śirana padīna ṣa' sa nvāśka paraha' ṣa'
Line: 55    
jsa mara hvaṇḍā ysaiyi ṣi' myānī vartti ṣa' jsa thyau . jastā jsāvi ṣi'
Line: 56    
striha' parahi ṣa' jsa thyau narvāṇa ttrā'mi ttye kiṇa khū vaña 'īda kaḍyāṇa-mitta
Line: 57    
uvāra aṣṭāga maśpa bvāri raṣṭa biysūśti varāṣṭa ttyā nviya karya
Line: 58    
sahyāña pūṣa paśara dīḍā dīrā huna khvau ṣi' hvī ysatha ttuśīma na jsāvī
Line: 59    
ttu padī aysmū kitta na paśara vaṣayā nväya khva va āsā ni bīysaśdi ka ṇā gāriya
Line: 60    
padīmi jastuña śarā uvāra tta lokāttara pātca abyadī byihīdi
Line: 61    
biśa na ja vara byamā tcirī ṣa' būri hvi sarvaña baysa śārapūttra' tha sīra
Line: 62    
prracīna satvāna ñūja udiśa prradakṣaṇa svattra' uspūra dāśa kṣama jsa
Line: 63    
sa sira yūḍi jaḍī prracaina aysa padū vaña ṣṭā ttā uvadiśina āyīmū
Line: 64    
upadrava āchā tta jādi ku mana byihīma rāśa' samāhānvā aysa abagīñā
Line: 65    
ridā prrasabā vīra śikṣaṇa dimi biśa dīśi' biysa narvakalpa
Line: 66    
vyachīma hastama gīñāna pajsa gi satvā ttya pāña prrabāvana harūñī
Line: 67    
aysmya dīpakara baysa narya u prrīyvā ra ttrī'yasu' ku mana naṣamādi satvā
Line: 68    
dūkha staura narāha'kṣaṇa kāla-kryi ustamauysi tsumi biḍa armyāya
Line: 69    
dima baysa parṣi' jsa aysa suhāva ysyāna vīysa khīysara bida vyārīmi armyāya
Line: 70    
baysa baysūśtāṣṭa nauda tcyä kvina pīḍi biysūśta brrīya pīlye vyachāmi
Line: 71    
udaśāya nāda



Bhadrakalpikā-sūtra
P 2949


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.