TITUS
Corpus of Khotanese Saka Texts
Part No. 27
Previous part

Text: 26 
Line: 92    sidhama tta tta mahā jsa pyūṣṭa śīña beḍä jasta beysa śarāvasta
Line: 93    
āsta vye rraispūrä bāśa' anāttapaiṇḍī hārū sakhyerma
Line: 94    
dvāse pajsāśau mahāṣāvyau pharākyau baudhasatva jsa
Line: 95    
mistyau ba'ysūñavūysyau hatca ttaña beḍä jasta beysa
Line: 96    
majūśūrrī 'eysaunai gauṣṭe u ttai pasta hva sa aśta majūśūrye
Line: 97    
sarbhadye dīśa' hālai gūṇa aparämattāyū sacaya lą̄vadāva
Line: 98    
ttaña lą̄dheva aparämattāyū-gīñą̄na-sūvanaiśta-ttejā-rāja
Line: 99    
ną̄ma jasta beysa āste räṣṭa tsūka kīḍeṣau'
Line: 100    
ha'tcañāka räṣṭa bīysauda bvaumi varä 'au jsīna daiysde cūḍa
Line: 101    
'au va satva udīśe ttā vaña majūśūrye 'eysānā jabvī
Line: 102    
bīsā satta bihī mvaysga-jsīnā ttadīyū ssa salī jsīna ttī jsā
Line: 103    
hamadā tta tta hva sa pharāka jsā akāla-maräṇau jsa jsīna
Line: 104    
paśīda kau majūśūrye ṣa' satva ttye aparämattāyū-gīñą̄na-sūvanaiśta-ttejā-raja
Line: 105    
jasta beysa hīyā bvaijsā
Line: 106    
bīrāśau'mittīvai sūtrra u tva hīya dasa pīrī u parī
Line: 107    
pīḍe u nāmi pvāve dījsāve u vāśī'de u bīśai dījsāde
Line: 108    
u spyau jsai u bvī jsa būśañāṃ jsa u sakhalyą̄nā jsai pajsa yanīye
Line: 109    
ttyau ja ṣṭauna jsīna pasakyāṣṭa ssa salī usakhīysde tta majuśūrya
Line: 110    
kau ṣa' hamāve ttye aparamattāyū-gīñą̄na-sūvanaiśta-ttejā-rājāya
Line: 111    
jasta beysa hīya ssa haṣṭa jūna nāma pvāve
Line: 112    
ttyau ṣa' jsīna byeha byeha' usakhīysde pātca baiśa ja jsīña 'īde
Line: 113    
u tvā naumä dījsāde pātca byeha' jsīnä usakhīysde tta tta majūśyue
Line: 114    
bveysye jsīña kūśau'ma āyīmāve u hajsye yanāve
Line: 115    
bīsaivarāṣai ū bīsīvärāṣaiña kau ṣa' ha'māve ttye aparämattāyū-gīñą̄na-sūvanaiśta-ttejā-rājāya
Line: 116    
jāsta beysa hīya
Line: 117    
ną̄ma pvāve ssa haṣṭa jūnai parī pīḍe bvaiysai hāva anūśasa ha'māre
Line: 118    
namau bagavatte aparämattāyū-gīñą̄na-sūvanaiśtāttejā-rājāya
Line: 119    
ttathāgattāya rahette samye sabaudāya ttadīthā 'auma sarva-saskārä
Line: 120    
pariśūdha dharmatte gagne sūmaunagatte sūbhāva śaudhe mahānīya parävare svāhā
Line: 121    
majūśyu kau ṣa hamāve ttye jasta beysa hīya ssa ha'ṣṭa jų̄ nauma pīrī
Line: 122    
pīḍe u pūstyeñe vīśtīdī jsāve vai u vāśī'ye vai ttye ja ṣṭauna jsīna
Line: 123    
sa salī paskyāṣṭa usakhīysde khu jsā marä 'auna jsīna paśe ttye aparmattāyū-gīñą̄na-sūvanaiśta-ttejau-rājāya
Line: 124    
jasta beysa baudha kṣaitta guṇa
Line: 125    
aparäma sacaya lą̄vadeva ysatha nāste : namau bhagavatte aparmattāyū-gīñą̄na-sūvanaiśta-ttejau-rājāya
Line: 126    
ttathāgattāya rhette samye sabhaudhāye
Line: 127    
ttadīthā 'auma sarva-saskārra
Line: 128    
paraśūdhadharmatte gagane sūmaunagatte sūbhāva śaudhe mahānīya parärve svāhā ttī pātca ttaña nvaiya nauvaränau nayūtta jasta
Line: 129    
beysa hamye aysamūna hamye bījāṣana ttu aparämattāya-sūtrra hvāṃda namau
Line: 130    
bhagavatte aparmattāyū-gīñą̄na-sūvanaiśtattejā-rājāya ttathāgattāya
Line: 131    
rhette samaya-sabhaudāya ttadītha 'auma sarva-saskārä paraśūdha dharmatte gagane
Line: 132    
sūmanagatte sūbhāva śaudha mahānīya paravare svāhā ttī pātca
Line: 133    
ttaña beḍe tcauräha'ṣṭā nayūtta jasta beysa panava ha'mye aysmūna hamye
Line: 134    
bījāṣana ttu aparmattāya-sūtrra hvāṃda namau bhagavatte aparamattāyū-gīñą̄na-sūvanaiśtattejau-rājāya
Line: 135    
ttathāgattāya rähette samye sabhaudāya
Line: 136    
ttadīthā 'auma sarva-saskārä paräśūdha dharmatte gagane sūmaunagatte
Line: 137    
sūbhāva śaudhe mahānīya pararve svāhā pātca ttaña beḍä sparäkṣaṣṭa
Line: 138    
nayūtta jasta beysa hamye aysamū jsa hamye bījāṣana ttu aparmattāya-sūttra
Line: 139    
hvāda namau bhagavatte aparmattāyū-gīñą̄na-suvanaiśtattejā-rājāya
Line: 140    
ttathāgattāya rahette samye sabhaudāya ttadīthā 'auma sarva-saskārä
Line: 141    
paraśūdha dharmatte gagane sūmaunagatte sūbhāva śaude mahānīya
Line: 142    
paravara svāha ttī pātca ttaña beḍä sparäpajsāsa nayūtta jasta beysa
Line: 143    
hamye aysamūna hamye bījāṣna ttu sūtrra hvāṃda namą̄ bhagavatte aparmattāya-gīñą̄na-sūvanaiśtąttejau-rājāya
Line: 144    
ttathāgattāya rähette samye
Line: 145    
sabhaudāya ttadīthā 'aumą̄ sarva-saskārä paräśūdha dharmatte gagane samaunagatte
Line: 146    
sūbhāva śaude mahānīya parävare svāhā pātca ttaña beḍä
Line: 147    
sparätcehausa nayūtta jasta beysa ttu hama sūtrra hvāṃda namau bhagavatte
Line: 148    
aparmättāya-gīñą̄na-sūvanaiśtattejā-rajāya ttadīthā 'auma saräva-saskārä
Line: 149    
paräśūdha dharmatte gagane sūmaunagatte sūbhāva śaude mahānīya
Line: 150    
parävare svāhā ttī pātca ttaña beḍä kṣairädersa nayūtta jasta beysa
Line: 151    
hamye aysamūna hamye bījāṣana ttu aparämattāya-sūttra hvāṃda namau
Line: 152    
bhagavatte aparmattāya-gīñą̄na-sūvanaiśtattejā-rājāya ttathāgattāya
Line: 153    
rhette samya-sabhaudāya ttadīthā 'auma sarva-saskārä paraśūdha dharmatte
Line: 154    
gagane samą̄nagatte sūbhāva śaudhe mahānīya paravare svāha
Line: 155    
ttī pātca ttaña beḍä sparäbaista nayūtta jasta beysa hamye aysmūna
Line: 156    
hamye bījāṣna ttu aparämattāya-sūttrra hvāṃda namau bhagavatte aparämattāya-gīñą̄na-sūvanaiśtattejau-rajāya
Line: 157    
ttathāgattāya
Line: 158    
rhette samya sabhaudāya ttadīthā 'auma sarva-saskārä paraśudha dharmatte gagane
Line: 159    
samaunagatte sūbhāva śauda mahānīya parivarä svāha ttī pātca ttaña
Line: 160    
beḍä gaga ñāya grrīcyau sye jsa hamaga nayūtta jasta beysa hamye aysmūna
Line: 161    
hamye bījāṣna ttu aparmattāya-sūtrra hvāṃda namau bhagavatte aparämattāya-gīñą̄na-sūvanaiśtattejā-rājāya
Line: 163    
ttathāgattāya rhette samye sabhaudāya ttadīthā 'auma saräva-saskārä paraśūdha dharamatte gagane samaunagatte sūbhāva
Line: 164    
śaude mahānīya paravare svāhā kāṃ ṣa' hamāve tyau jastau beysyau
Line: 165    
jsa hva ttu aparämattāya-sūtrra parī pīḍe tye ja ṣṭāna jsīna sa salī hąmi
Line: 166    
ustamī hamadā byehi usakhīysde namau bhagavatte aparmättāya-gīñą̄na-sūvanaiśtattejau-rājāya
Line: 167    
ttathāgattāya rhette samya sabhaudāya
Line: 168    
ttadīthā 'auma sarva-saskārä paräśūdha dharmatte gagane samūnagatte
Line: 169    
sūbhāva śaude mahānīya paravare svāhā kau ṣa' ha'māve ttu aparmattāya
Line: 170    
sūtrra parī pīḍe ṣa' na narye jsāve na trrīśu'na prrīyvā haṣṭā akṣaṇvā
Line: 171    
ysatha na byehe nai varä hagūjsa hami ñada ustahajsye tceca būre ṣṭa
Line: 172    
ṣṭa ysyāve jāsamarä ysaiye pīrruyai ysatha baiśa byāva hamāre namau
Line: 173    
bhagavatte aparärmattāya-gīñą̄na-sūvanaiśtattejā-rājāya ttathāgattāya
Line: 174    
rhette samye sabhaudāya ttadīthā 'auma saräva-saskārä paräśūdha
Line: 175    
dharmatte gagane samaunagatte sūbhāva śaude mahānīya parävare svāhā
Line: 176    
kāṃ ṣa' hamāve ttu aparmättāya-sūtrra pīrī tye na marä u mārīña hīna u rakṣaysa
Line: 177    
prratta maharrvā āstana vīśu'na na satva akāla-mara vaska baidāṣṭa
Line: 178    
vaunīha na byehīda namau bhagavatte aparmattāya-gīñą̄na-sūvanaiśtattejau-rājāya
Line: 179    
ttathāgattāya rhette samya sabhaudāya ttadīthā 'auma sarva-saskārä
Line: 180    
pariśūdha dharmatte gagane samaunagatte sūbhāva śaude mahānīya
Line: 181    
parävare svāhā kau ṣa' hamāve aparamattāya-sūtrra pīrī khu ṣa' jsīna paśe
Line: 182    
maränakālī nauvaränau nayūtta jasta beysa pīchaṣṭa dyauma nījsāñāre
Line: 183    
ysārai jsā jasta beysa dastana beysajāre ttaña būdhha-kṣaitrrā ṣṭānai
Line: 184    
aḍāña baudha-kṣaitrrāṣṭą bāyīda na tye vīrä aṣadī āśa' nauhye tcerā
Line: 185    
ñāma daitte namą̄ bhagavatte aparmättāya-gīñą̄na-sūvanaiśtattejau-rājāya
Line: 186    
ttathāgattāya rhette samye sabhaudāya ttadīthā 'auma saräva-saskāra
Line: 187    
paräśudha dharmatte gagane samūnagatte sūbhāva śaude mahānīya
Line: 188    
paravare svahā ṣa' hamāve ttu aparmattāya sūtrra pīrī tye tcahaurä
Line: 189    
haṣṭā ysārä skadhā beysau baiśa pīḍa pachīysde namą̄ bhagavatte
Line: 190    
aparämattāya-gīñą̄na-sūvanaiśtattejā-rājāya ttathāgattāya
Line: 191    
rahette samye sabhaudāya ttadīthā 'auma sarva-saskārä paraśūdha dharmatte gagane
Line: 192    
samaunagatte sūbhāva śaude mahānīya parävare svahā : ṣa hamāve
Line: 193    
ttu apararmattāya-sūtrra pīrī khu ṣa' jsīna paśe svahāva lą̄vadeva
Line: 194    
arämyą̄ya jasta beysa būdha-kṣaitta ysatha nāste namau bhagavatte aparmattāya-gīñą̄na-suvanaiśtattejau-rājāya
Line: 195    
ttathāgattāya rahette samye
Line: 196    
sabhaudāya ttadīthā 'auma saräva-saskārä paräśūdha dharmatte gagane
Line: 197    
samūnagatte sūbhāva śaude mahānīya parävarä svahā kāṃña dīśaña 'auna
Line: 198    
ttu aparamattāya-sūtrra pīrīde pīḍe ṣā' śadā u daśa' caitye māñada hami
Line: 199    
'aurgavīya tta khu ṣa' mūrau davau āstana trreśu'ñāṃ gvaña hīsīye tta pātca
Line: 200    
harbaśa ñāpadai avīrmāttama beysą̄na beysūśta bvāre namau bhagavatte aparmattāya-gīñą̄na-sūvanaiśtattejā-rājāya
Line: 201    
ttathāgattāya rehette samye
Line: 202    
sabhaudāya ttadhīthā 'auma saräva-saskārä paraśudha dharmatte gagane samaunagatte
Line: 203    
sūbhāva śaude mahānīya paravare svahā kāṃ ṣa' hamāve ca ttu
Line: 204    
aparmattāya-sūtrra parī pīḍe ṣa' na pātca pye tsāṣṭa ttaina ysathana byehe namau bhagavatte
Line: 205    
aparmattāya-gīñą̄na-sūvanaiśtattejau-rājāya ttathāgattāya
Line: 206    
rhette samye sabhaudāya ttadīthā 'auma saräva-saskārä paräśūdha
Line: 207    
dharmatte gagane samaunagatte sūbāva śaude mahānīya paravare
Line: 208    
svahā kāṃ ṣa' hamāve tye sūtrra dalaka mise haura hūrī tye tcauhaura haṣṭā
Line: 209    
ysārä skadhā beysā baiśa pīḍä pachīśte nama bhagavette aparämattāya-gīñą̄na-sūvanaiśtattejau-rājāya
Line: 210    
ttathāgattāya rehette
Line: 211    
samye sabhaudāya ttadīthā 'aumä saräva-saskārä paräśūdha dharmatte
Line: 212    
gagane samānagatte sūbhāva śaude mahānīya parävara svāhā kau ṣa' hamāve
Line: 213    
ttu aparämattāya-sūtrra pīrī ttye pajsa anattanarye kīrä
Line: 214    
vasasīda namā bhagavatte aparmattāya-sūtrra sūvanaiśtattejau-rājāya
Line: 215    
ttathāgattāya ttadītha 'auma saräva-saskārä paräśūdha dharmatte gagane
Line: 216    
samą̄nagatte sūbhāva śaude mahānīya parävare svahā kāṃ ṣa' himāve
Line: 217    
ttye aparämattāya-sūtrra pīrī ttye khvai ṣai sūmīrä garä mase beśde' beśte'
Line: 218    
'īde gakhye baiśai vasasīda : namą̄ bhagavatte aparmättāya-gīñą̄na-sūvanaiśtattejau-rājāya
Line: 219    
ttathāgattāya rahette samye sabhaudāya ttadīthā
Line: 220    
'auma sarva-saskāra paraśūdha dharmatte gagane samaunagatte sūbhāva śaude
Line: 221    
mahānīya parävare svahā
Line: 222    
saddhama namau ratna-ttrīyāya ayse ra pīḍe hūyī ṣau kīma tcūna
Line: 223    
tta ṣṭā ttā pūña kūśala-mūla pajsa gi satvau habrrīhū aysi' ra pīḍiṃ hūyi ttūtevä kīma tcūnä
Line: 224    
saddhaṃ namau daśa-daśaunāṃ teṣadą̄nāṃ bą̄dą̄nā
Line: 225    
tta ṣṭāṃ ttā pūña kūśale-mūla pajsa ge satvau jsa habrrīhū aysai ra pīḍai hūyī ttūttevä kīma tcūnä
Line: 226    
saddhaṃ tta tta mahu jsa pyūṣṭa śīña ba'ḍa gyasta ba'ysa śarāvasta āsta vye jiya
Line: 227    
rraispurä bāśa' anātapiḍhī hārū sarkhyerma dvāśau pajsāśau mahāṣāvyau jsa pharākyāṃ
Line: 228    
baudhasatva jsa ma'stā ba'ysuñavuysyāṃ jsa hatca ttaña ba'ḍa gyasta ba'ysa
Line: 229    
ārāchana ṣṭāṃ ttā hūñāṃ rhabīśāṃ harbīśāṃ tcūrrvā
Line: 230    
hāle daśvā dīśvā' 'aunadvā sūmą̄ha jastą̄na jastą̄ be'ysa
Line: 231    
āspāva nāsāṃ se tta khu sarbadye dīśa' hālaina
Line: 231a    
arattvā parya tvā paraśādvā ba
Line: 232    
abīrada lą̄vadeva namą̄ akṣą̄ba jasta be'ysa : ravye pa
Line: 233    
dīśa' jsa namą̄ rahnaketta jasta be'ysa ñūhūjsadye dyīśa'
Line: 234    
hāle namą̄ aramyāya jasta be'ysa hą̄da raichāṃ
Line: 235    
hāle namą̄ daudavesvera jasta be'ysa usakyą̄ṣṭa
Line: 236    
dīśa' jsa namą̄ badaśarī jasta be'ysa
Line: 237    
nāṣṭa dīśa' jsa namą̄ āra verą̄ca jasta be'ysa
Line: 238    
ra mara myą̄ña svahe lą̄vadeva rahnavyūha-maṇḍale vauña
Line: 239    
rahana-rāja ranīnai vaiysa baida ą̄nadai
Line: 240    
baista ysārī baudasatvā jsa pejsa namą̄ daśabale
Line: 241    
cakrravatta ttrraikṣada śākyamą̄na śāstāra jasta be'ysa
Line: 242    
āspāva nāsā harabaiśa ttrraikṣada bau'dasatva arahada
Line: 243    
ṣāvā pyattīka-sabauda saida vaidyādarä raṣa'ya
Line: 244    
pajāba yattrra nva drraya rana be'ysāṃ śaha satva
Line: 245    
tta khu be'sta ysāra baudasatvāṃ rāṃda 'īde tta
Line: 246    
tta khu āryā majaśūrī baudasatta āryą̄lą̄kye deśvara
Line: 247    
baudasattva namą̄ āryā kṣadagarba baudasatva
Line: 248    
namą̄ āryā-samadrra-badrra baudsatva namą̄ ārya-kāśagarba
Line: 249    
baudasattva namą̄ āryā-vajarapauña baudasatva
Line: 250    
namą̄ āryā-baiṣajarāya baudasatva baista
Line: 251    
ysą̄ra baudasatva narą̄da harabaiśa ttā sa ysāra sa
Line: 252    
byūra jūna pākāṃ paśaunakyāṃ ą̄rga śaraṇā
Line: 253    
haṣḍa vīñatta 'īnāṃ ra ttī mara kṣīra paramaṇḍale
Line: 254    
hīye kāka nīvāysva devatta paravālā
Line: 255    
'īde tta tta khu bīsa prrūva ysīmā ttala gaṇḍye śalaba
Line: 256    
ysīnī nāṃda 'īye tta khu śakrra brrahamą̄na paḍą̄ysāña
Line: 257    
jsa tcą̄ra lą̄kapāle vrrīśama vīrrulai vīrrupākṣa
Line: 258    
dadarāja sañī pajī pajābe'ña sūmakīlaha
Line: 259    
mahāyą̄na hubāsta āstana āda vai paiṇḍūrye-rāka-dūmaketta
Line: 260    
bauda brrahaspa śa śtu śma śama nai śa
Line: 261    
ya hą̄da ysāra haṣṭase hauda paravālā ca ttu hvana
Line: 262    
kṣīra ysīnī nāṃda 'īye ra ttī hą̄vana hą̄vana
Line: 263    
jaśta 'īde tta tta khu agūśa' sthą̄ną̄va śakhīma śarīmā
Line: 264    
dīvye aśaukha cą̄mą̄ṇḍva hārrva reva daṣa' būma
Line: 265    
dīvye katha dīvye kūṣḍi dīvye rāja dīvye jaśta āsta
Line: 266    
ra ttī śa'ma būtta-rāja paḍą̄ysą̄ña jsa pūra ą̄rmaysdāna
Line: 267    
grraha nakṣatta salye bāyā devatta paravālā
Line: 268    
'īde tta tta khu ną̄vauna rāṃda 'īde nada upanada
Line: 269    
sāgara grrahadatta 'elapatta myacalena sūmapauña
Line: 270    
ttaśattara būjsyaja ṣaṇīraka ssa nau kūle
Line: 271    
hāvana hāvana pāraṣadā pāraṣadye ca ttā ną̄ma na
Line: 272    
hvava ṣṭe ra ttī ga 'auṇaḍvā devatta paravālą̄
Line: 273    
aśtada 'īye tta tta khu mahābala paravāle ca gara
Line: 274    
veysaña ysīnī pastai nāve gara kūvā khāhvā āṣaijvā
Line: 275    
ttājvā bīsā devatta paravālā aśtada 'īye
Line: 276    
harabaiśa namadrrūna parīye ahavāysye
Line: 277    
ra ttī mara kṣīra vīśū'na hīra pīla upadrrava
Line: 278    
'īde tta tta khu śva tcą̄ma śalarba harabaiśa ttā naṣau'ma
Line: 279    
tsīde āchai ma na hamāve daurabaikṣa ma na hamāve
Line: 280    
dakhą̄ttaka satva hera drrą̄mā hamāve āchanakau
Line: 281    
āchai jsa pverāṣṭa hamāve śade ma raysa
Line: 282    
sarabī satvā ma hą̄ra hadāra pīsa pyālye huṣa tsīde
Line: 283    
sadarma śāśa' dāra-vastu hamāve drraya ma rana
Line: 284    
pajsamaḍä hamāde
Line: 285    
namau daśa-daśą̄nāṃ ttaikṣadaunāṃ baudaunāṃ lą̄gyadāttą̄nāṃ samnaugattaunā
Line: 286    
ttad-yathā būje abū
Line: 287    
namą̄ dīśa-dīśą̄nāṃ ttaikṣadą̄nāṃ bą̄thą̄nāṃ bągavattą̄nāṃ lą̄kanārthą̄nāṃ samanvāgattą̄ñaṃ
Line: 288    
tad-yathā būje abūje svārtha būje sarvārtha būje sarvakarmā āvarṇa
Line: 289    
būje svaha
Line: 290    
a ma yai maukṣaidra badaṃjsä tcarmä cīvara haṣṭai bīḍa pāste hai ya
Line: 291    
ha ya ṣai śvera mīmayai
Line: 292    
a ma yai khara painä pyau khaurä samarai ttrvāyä pākai urä pauttai śve
Line: 293    
ra mīmayai ra ma yai tte pīysä tte ysai
Line: 294    
a mayai 'ejattūha' dīvatte pīysä tte pīysai u kajakä kajakai
Line: 295    
khāysa ttau jai u ttūra phalau śau ma na la pātta nai gyai kharai pūlą̄
Line: 296    
ñi gūhai bīsa neruai śvera mayai
Line: 297    
ą mayai arsalana tcą̄nai ttura būysai dasta laka dai tcajsa rūmai
Line: 298    
nera hvąstai tcajsa thīyai mą̄rda hairttai śvera mīmayai



Homage to Buddhas
CH 00268


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.