TITUS
Corpus of Khotanese Saka Texts
Part No. 29
Previous part

Text: 28 
Line: 224    jsa nairvattīda bāya ācausta tcūrama yava padaśta aharīne kīḍaiśa' sūdarjaye būma
Line: 225    
pūrrda duṣai' cu pūrrdai kīḍeśa' baiśa kṣema būma abvaimvakha nāma vara pichaṣṭu baiśa ba'ysa
Line: 226    
duragama haudama būña ttye jsa himai satsāra hāysa acala ṣā haṣṭama būña vara dharma-kāya
Line: 227    
akhauṣṭa anābaugai ttaña beḍa haṣṭamya būma hamaye vasva nairvattīda bāya
Line: 228    
tcana ttalaka harruñe maista ranīnai vaiysa bā'yausta ttye baida naitta pha ttāna beḍa tta baida
Line: 229    
dasta nvaśtāre ba'ysaśtai avaiṣī nāste pajsa ge' satva ttu bāḍa hatsa-āspava haimāre
Line: 230    
raśma-nairhārna ttī pharai kūla satva parrīje sādhama būma ṣai' naume vara sījāma
Line: 231    
maista cu būrai ba'ysāna rahāsa harbaiśu buttai paysaida cu dasama ṣai' dharma-mega dāvaja
Line: 232    
pyara vasva vara byaha sarva-jñāne ba'ysūñä dasau pa'ña urmaysdai bāya vamāna
Line: 233    
nai hva hva sa śo bvāña ttaradara ba'ysā draya sūbāvu ttu padī śau dharma-kāya
Line: 234    
hauvai jsa ttyā pa vasve sābaugī ba'ysa sābaugakāyūna pharāka narāmīda nairmya ba'ysa
Line: 235    
cada sābaugī ba'ysa baiśvā drau-mvajsvā bāya dada ysārai kūla tta pātca bā'yau
Line: 236    
jsa nairmya ba'ysa mva'śvai anūlame kaiṇa baiśa lavadāva dyāre cai ṣai kvāysna
Line: 237    
ysaiya cu vāṣṭa ba'ysūśta butte cu vāṣṭa māra tcabe'je haṣkīma śāśa' yāva
Line: 238    
cai parainairvye daittai baiśa nairmāṇya ba'ysa tta pyūṣṭä paraiśudhaña kṣettra varai ṣa hama
Line: 239    
dyāma ba'ysä tta ayauṣṭaña kṣettra vara ba'ysa dyāma patca ṣai' kṣettra vasve āyauṣṭa
Line: 240    
ṣai' khu bvāña khu vara dyāma ba'ysa uysdīśa ttu artha hvīdai ttā paraiśudhaña
Line: 241    
kṣetträ ṣai' bvāña ṣai' cu vasve aysmva prrara kūṣṭa ysauttai kāma sañe vara ba'ysa
Line: 242    
āstai akhauṣṭa ṣai aysmva tcu ne ra vasūśta kāmyau jsa ñūṣṭai bastä āyauṣṭa kṣettra ṣai'
Line: 243    
bvāña prrarasta āstā ba'ysa ba'ysa ttī khu vajaiṣḍe dasau dīśai' sāmvaha pana
Line: 244    
ttu artha vaiña ṇvāya mvaśja' anūlame kaiṇa hvīdai tta baiśa ba'ysa sa śau ba'ysa
Line: 245    
hamaga harbaiśa prrara baiśa dharmakāya svabhāva agunai lakṣaṇa ttyānä dharma-kāya
Line: 246    
payseda harbaiśā ba'ysā śau hamye kṣaṇa ttī ttaiña be'ḍa ba'ysa baiśa sāmvaha
Line: 247    
detta sūttra cadra prraye vara ṣai ba'ysaña rahāsa vāla-māttra śe drau nauhya
Line: 248    
daidai ra pharai ba'ysa ttai pyaṣṭa khu jai gaga grruīcyau sye baiśa budha-kṣettrau hatsa ṣai' manai
Line: 249    
ttī artha kha bvāña kha baijsyāda śe dra nauhya hvīdai ttā samāhā khu vaiṣṭa akhauṣṭa
Line: 250    
drau nauhna khu bījsyādä : daṃdä śe drau nauha thāña ttye samāhā ba'ysa khu jai gaga
Line: 251    
grruīcyau sya baiśa budha-kṣettryau hattsa dharma-kāya prrarai jsa baiśa aguna lakṣanūai
Line: 252    
ya tta tta dharma-dhatta aṇastya ba'ysyau jsa habaḍa baiśa drau masāja naiśta
Line: 253    
ṣai' thā kūṣṭa jasta ba'ysa nai ā'ra vasva dāvīnai tcena tcana daitta harbaiśa ba'ysa
Line: 254    
baiśa baudha-kṣettryau hattsa samāhā hauva jsa byode raidha-pahālye maista anūvyajane
Line: 255    
lakṣaṇa bāya ba'ysūña bvāma maista baiśa samāhā ṣṭāna 'au pyūṣṭä
Line: 256    
utca kanä ttara nai naiṣai'me vījaya-śākhī daśta ttye baida āchai na'sta ṣai' ttī sve baida
Line: 257    
usthīye habaḍa arvyau jsa barä tcāṣṭa tsīnū bīḍa tvā arrva nai ja haḍa
Line: 258    
khaṣṭe nai ja āchai jasta vīnau krre paralaka tsve tta tta ṣai' baudhasatva cu sa
Line: 259    
salāvyau ba'ysūśta kūśe' khvai samāhāña haharka nai ttye ba'ysūśta hāysa ṣa' cu anābauga
Line: 260    
carye jsa haspisva yadai nai kaitta ttye samāhā kīḍa rraṣṭa ba'ysūśtī naysdaka
Line: 261    
būāña khu ra pastā sarvaña sūttra majuśu paravartta vīra ttathāgatta
Line: 262    
jñāna samvadrä sūttra vīra u hasta gachai : cu baiśa hira ahamya bvāde ttyā
Line: 263    
hajvattā kīḍai maista samāhā beḍa akhauṣṭa tte ba'ysa na bvāña ttu bāḍa
Line: 264    
ttī vajrra-maṇḍala sūttra maista ba'ysaña rahāsa vara tta hva brrīyā ysūra
Line: 265    
jaḍī baiśa ba'ysūśta bvāña u karmāvaraṇa vīśudha sūttra vīra vara tta tta
Line: 266    
hva ysarä jaḍī brrīyā byanai ba'ysa bīsaga byana cuḍai ṣṭāna
Line: 267    
sama ṣai' athā śuje jsa ṣai' cu ṣa' rahāsa hvāña mvaśja jsa pātca
Line: 268    
hāva kaiṇa satva va hvadai ttā ba'ysūśta prrara jsa drāma sa khu vīna pyaurā
Line: 269    
āśa' haḍai hīsīda hāṣṭa byava ā vatve pyaure tta tta jaḍa brrīyā
Line: 270    
ysūra kīḍaiśa' āśa' vatva baiśa dharma abyehāme jsa hadana yāva
Line: 271    
natcana dra-bāḍū vara nai byarai ttu naijsaḍa harbaiśa dharma abyahāme
Line: 272    
jsa ttuśā kūṣṭa naiśta kṣaṇa masa dharma ṣai' jsa ba'ysūśta ṣṭa sa byana
Line: 273    
ttā vaiña hvīde baysūñavuysā maista kūṣṭa bţrai vaña
Line: 274    
himāve nai ṣa' baudhasatva hvañai ysvarai saña brrīyā saña jaḍī saña
Line: 275    
caittye hāmāva ttye ṣa' kīrīnai byanau : nai ṣai' baudhasatva hvañai cu ttye
Line: 276    
ṣe' ba'ysa saña dāva saña bīsaga saña ba'ysūśtai byanī maista nai
Line: 277    
ṣai' baudhasatva hvañai : ja ṣai' baudhasatva cu ysūrai hīvī paiṣkala
Line: 278    
ttu nairvāṇḍa paiṣkala daitta vasūśtī kīrīnai byana ja ṣai' baudhasatva
Line: 279    
cu jaḍī paiṣkala ttu nairvaṇa paṣkala ttu nairvāṇa paṣkala daitta vasūśtai kīrīnai
Line: 280    
byanä ja ṣai' baudhasatva cu brrīyā paiṣkala ttu nairvaṇa paiṣkala
Line: 281    
daitta vasūśtai kīrīnai byanä ja ṣai' baudhasatva cu vainai
Line: 282    
ttu avainai daitta vasūśta kīrīnai byanä na hajvattā byeha ṣai' baista
Line: 283    
kau ja ṣa' baudhasatva cai ba'ysa yāva bīsaga hamagtte prrarai jsa daitta
Line: 284    
ñavuna ṣai' baudhasatva ja ṣai' baudhasatva cu baiśa hāra ttuśā pāysauda
Line: 285    
ahimya aja naṣau'da ñavyana ṣai' baudhasatva hajvattai ja ṣai'
Line: 286    
baudhasatva cu kṣamīde parśa' ysūṣka dra-baḍū harbaiśa ba'ysa jastuñau pajsamyau
Line: 287    
uera ttye samāhāña akhauṣṭa avārautta aysmva śtāka ttye ttai pajsamaḍa
Line: 288    
haimāre dra-bāḍū harbaiśa ba'ysa ja ṣai' baudhasatva hajvatte
Line: 289    
kūśa' ca jsāna cu būrai avaiśaiṣṭa sūttra kṣamadī sīyā dīrye ttye nairvakalpa
Line: 290    
akhauṣṭa samāhā bāvāña sa vyachai aharīna vamaśta harbaiśā
Line: 291    
sūttrā artha kāma tta vu pvārye rraṣṭa ttu vasva ba'ysā byehīda bvāma
Line: 292    
maista vaina āvaraṇa haimāra āśa' māñada akhauṣṭa aysmvana parailaka
Line: 293    
ttsīda vyachada bāvaña gīhna vasva nairvaṇa parrī anamvakha nai hāra
Line: 294    
sūttra ṣṭa haṣṭa akṣara hvañāre ttya sūttra hīya nāma akṣarānä
Line: 295    
artha khu bvāña hvīdai ttā pharākyau dharma-mvakhyau jsa ttaiña svattra ba'ysūśta
Line: 296    
hvava cu ṣai' cu vara bāvana yade mva-ysītha vyachai parī āstana pana akṣarna
Line: 297    
paramārthana dharma abyada a-uysānā ttuśā naiṣai'da ṣai' vara dāśāma
Line: 298    
parī la-akṣara lakṣaṇa nūaiya ba-akṣara vīra vasve hamagte dya
Line: 299    
bvāya nai ttyau hīvyañe ba'ysa vara dharma-kāya akhauṣṭa agunai lakṣaṇa
Line: 300    
nūaiya ba-akṣara vīra vasve hamagte dyāma artha cai jaḍīna hīvya
Line: 301    
dharma vara hajvānau ttai baiśa hama : ka-akṣara vīra paysāda karma na vavā artha khu nai karma byehe nai vīvā ṣai' karmā deśana bvāña
Line: 303    
ja-akṣara nāma ṣa' artha ysyāma u ysara maraṇa baiśa ahamya ajya
Line: 304    
abyauda ṣai' vamasāma bvāña dha-akṣara vīra ṣai' artha dāraña u
Line: 305    
padaja agunai ttuśai anau'sa nairvāṇa dharma haṣai' : śa-akṣara śamathai naiṣai'ma
Line: 306    
vai pa ga na dyāma ttuśā baiśa dharma naiṣai'da vara samāhā ṣṭai akhauṣṭa :
Line: 307    
kṣa-akṣara āsña naiṣau'da rraysā baiśa dharma asāra ṣṭa naiśta kṣaṇa-masai
Line: 308    
dharma ṣai' sa nairvāṇa vasve ṣa' nairvaṇa hamaga gunaḍa ttatva ya ba'ysa ṣā'vyau
Line: 309    
jsa hamīḍa ttrema parṣai' jsa hattsa kūṣṭa ysauttai kā'me baiśna saña ālabana
Line: 310    
ṣkaujai vara nai khauysāma naiśta nairvaṇa ttatve ṣa' ka badhasatvāna parāha
Line: 311    
savara ṣai' khu bvāña drabāḍuai ba'ysā raṣṭa ga parau khu vaṣṭaña
Line: 312    
hvīde ttā : cu tte saitta aysa parehe ttai na parehadā ṣṭāre ttye ṣai' durśīla
Line: 313    
dva denai advaya vasve parāhą cu ṣṭai cu śau naijsaḍa vījaiṣṭai agunā
Line: 314    
dharma harraṣṭa tta tta paḍāya kharaña ṣe' ba'ysā parau dījsāka khu āśa' mvara nai
Line: 315    
u nai uī' pachasīdī ttye ṣāmaña vasva agajsa cu nai byaha dvaryana dharma ttya aysmva
Line: 316    
pūṣa rrāśa' jsāve cy na aysma mañana dharma ba'ysūśtī naysdaka bvāña ttī vamalakīrttai
Line: 317    
uvāra ba'ysūñavuysai maista tta hvai vaña śara gara sūmīra pūṣa ttruāyu śaśvā
Line: 318    
myaña nai ārīśta gara sūmīra nai bīhīysda śaśvā ttīma apūrvai tvarai ṣa' artha
Line: 319    
uysdīśa va vaiña ttada hvīdai ttā śaśvā ṣai' kāma bvāña sūmīra gara
Line: 320    
ṣṭai akhauṣṭa dāna ṣai' kā'ma ysautta nai vara pāraga nai byau bvāeme jsa khvai tta tta
Line: 321    
spāśa nai aśta ṣai' kṣaṇa-masai dharma khu kāma rraysda ttīnī hamye kṣaṇa vaiṣṭā
Line: 322    
sa pasva dai haya ācanai pārautta hamāre ttya baida kagu namve va
Line: 323    
ṣai' sa dai hīya prrara samāhā khu vaiṣṭa akhauṣṭa sa khu vīna pyaurā āśa'
Line: 324    
pārahā rrūyada baiśa saña ālabana ṣkajai bāñada khu agna śauca vāsta
Line: 325    
khvai dāña nīśīda harbaiśī ṣai' rrīma sūśta vāsta vara harśta sūrai tta tta ttu māñadu
Line: 326    
pātca nairvakalapīnai daina āvaraṇa sūjsīda baiśa vaṣṭa baudhacaitta vasve
Line: 327    
baudhasatva tvā daitta acaidya gustya naiṣai'ma samī satsāra u ṣkaje vasva
Line: 328    
nairvaṇa vaṣṭe pātca lachava rre vaimalakīrtta ṣai' baudhasatva tta hve ttraisahasrre
Line: 329    
vīra pada bauśa 'ai'ha bīysaje tta cahaura mahāsamvadra cu ucai jsa habaḍa ṣṭāre ttai baiga baiśa ttrāyūma jsa hera bījsīdu aharīna
Line: 331    
cai ṣai' hauva ṣai' daida maista ttye baudhasatva daida uvāra ttu artha
Line: 332    
vaña ṇvāya hāvai vara ma mīsta hvīdai ttā : pada sa aysma bvāña
Line: 333    
parvacha drāvai raysa tca baiśa ttrai-sahasrrai vīra pajsaśe vīra paḍājuā khvai
Line: 334    
spāśa bvaime pana harbaiśī tsūma jīya ṣe' sa aysmva hama samāhā vaiṣṭe
Line: 335    
akhauṣṭa tcahautte tcahaure mahāsamvadrra ba'ysūña bvāma bvāña tvā bvāma baiśa aharīna
Line: 336    
baudhasatva aysmya ttrāye na vara haimai drā-masa haiysga nai khauysāma
Line: 337    
bhvāna sa anābaga carya jsa ba'ysūña kṣīra cairārai vamalakīrtta
Line: 338    
hūdaha ttaiña beḍa khu śā narrautte daśau dīśau' jsa hāṣṭa baysūñavuysā
Line: 339    
ttsvāda avahā ttye baiśa hāṣṭa hadraysya āysana maista hakhīysna
Line: 340    
haṣṭā ysara bījsyāda baiśa ahārīne ṇasta ttyā āysanau vīra daśa
Line: 341    
bvāmā ttai baudhasatva na bīhīṣṭa ṣa' bīsa gvāna ṣai parṣa' khu bījsyā
Line: 342    
hvīdai tta vaimalakītta ttyai baisavrāṣā dharmadāttīja vasva cu āysana u
Line: 343    
baudhasatva baiśa dharma-kāya svabhāva bījsīda ṣai' śe drau-nauhya dra-bāḍa
Line: 344    
harbaiśa baysa baiśa badha-kṣettyau hattsa dharma-kāya prrarai ṣa' ka vaimalākīrtta
Line: 345    
ṣai' jsā hamaya ba'ysūña baista vaimvaha mvaśtai' kaiṇa satva sa uvāysai
Line: 346    
rūvna daitte ttī kṣaṇvā kalpa ttrada khu paraiṇāmvā kṣettra kṣa
Line: 347    
ma ṣṭā pyūṣṭai ṣai' artha maista ba'ysūña rahāsa hvīdai ttā kalpa sa kāme bvāñe
Line: 348    
kāma kṣaṇa ttraida kāña kṣaṇa kāma raysde hamye kṣaṇa vaiṣṭa sa
Line: 349    
u ṣadā dyāme pana paña kṣaṇa ttradhva ba'ysa baiśa budha-kṣetryau hattsa paña paramāṇa
Line: 350    
daitte ṣṭa naiśta kṣaṇa-masai dharma nai khauysauma gvāna ttī cai ttu datte
Line: 351    
kha daitta mvaśtai' kaiṇa hvāña vāṣṭa hvadai ttā dyame jsa haiṣṭa tvā rraṣṭa dyāma
Line: 352    
daitta vainau dyāme khu ra dye dajagaiva sarvaña ba'ysa khva ra vaña sthīra sūbvāva
Line: 353    
dharma-kāya ṣadai jsa ba'ysa pa uysaña ttaiña baiḍa ba'ysa baiśa sūmvaha dya
Line: 354    
khu ra pasta sarvaña sūttra prrajñā-pārāme vīra akhauysama jsa naṣa'mna ttu naijsaḍa
Line: 355    
dyama ba'ysa samahā khu vai ṣa akhauṣṭai' jsa dharma-kāya ṣṭa sa drra-bāḍu
Line: 356    
harvaiśa ba'ysa ttye samāhā ṣṭare samāhā bāva gīhva baiśa jasta ba'ysa
Line: 357    
vījaiṣḍa cuai paḍāsa paḍāysa tta ra sasta samī nairvaṇa vaṣṭa baiśa anābāgacairye
Line: 358    
jsa ba'ysūña dāśa ṣai' kīrai ba'ysūśtai hastama butte paña kṣaṇa ge'śe
Line: 359    
cakrra satva ttī khu hamya pajsa ge' cai ṣa' padaide bījāṣa prrarai kāma
Line: 360    
parya khvai ya butte hvīde ttā satva sa kāma bvāñe ttāhaira satva ne 'īda
Line: 361    
satva ttatva vīra sarvalaka vīne bījsīra ttuśe ha bāḍa ttuśā ttā sa
Line: 362    
ṣai' cai bajāṣa paśve jsa pakyerma haju vara dyāma da pajsa ge' ttsva vimalakattai ṣṭā
Line: 363    
baiśa aysmva śuhye cva caitta māttra paysada pūṣa satsārna śukhavāttī brrīya ysūra
Line: 364    
jaḍī āstana kīḍaiśa' āsta rāda ttya va pyauca khu tcairai khva ye pūrrdai hvīdai ttā
Line: 365    
ṣa' sa byāvaja rraṣṭa hamagtte hīya prrara spāśāña ha bāḍa baiśa narābāsa
Line: 366    
hamāre ṣai' aysma cu jsa paḍā ṣą ṣkauja ha haṣkīma vaivaittre vaicaittre samāhā
Line: 367    
beḍa ṣai' ttī tta tta vaiṣṭa khu bājaña utca ttī mara ācha beḍa hasa pasta carāma
Line: 368    
śtāka uysdīśa vaña tva daśta saña khu ye butte hvīdai ttā samāha spāśāña
Line: 369    
sa nairvakalpa vasva akhauṣṭa ṣā' jsa ba'ysūśta ṣṭa sa vasve dāśāma parrī khu ṣṭā tvaña
Line: 370    
vyā vīra ba'ysūśta kṣamī uvāra ma na pūsa pūsa byamā sa śa'matha spāśa ahaṣṭā
Line: 371    
acaidya byāvaja pyattsa tva ma ya na mvaja gvana stai ṣṭāna na'sta palaga tsūma
Line: 372    
kīrai yana ca apvaṣṭya bāvaña gīhna hama brrāṣṭā na baiyseña usta ttī
Line: 373    
vara rraṣṭa prrattyakṣai harbaśa bvāttye anābāauga carya jsa cu tvā haspāsta yanāvai
Line: 374    
cada jsāva u byaśte' ṣai' baiśa ba'ysūṣṭa jsāve ttuśā dharma paysaida hūna māñada
Line: 375    
mīrīce kṣatta anūlamya butte ā vyachai būma paḍauysa sa khu paśai jsīna ttainī
Line: 376    
paraiśudhvā kṣattrā hīśta ā svahava ā abīra ā ttuṣvā' maittrai vīra samāhā bāvaña
Line: 377    
gīhna habera dasau bvāma ttara abyahāṣṭa jsa dharma na ba'ysaśta hastama
Line: 378    
butte cu gunai hajsara vīra basta 'īde jaḍa satva uysdīśāme baiḍa deśta
Line: 379    
saña ttya va kāma hvīdai ttā astīka-vādya satva ttyā strīya ttatve sa da brrīye
Line: 380    
jsa asva ttsīda ttuśā tta artha nai bvāra ttyā arva aśuba hvāñā gunaḍa
Line: 381    
bvāvaju pyattsa agunai ttyā va śtyāka cu baiśa hara ahamya bvādai ttaradara
Line: 382    
pāśāra aśucāgyau habaḍa bvāsta hadana prrāṇyau bā'sta ttai hauparaihaudā
Line: 383    
ysārai ṣṭakūla ṣā' mista baihī cai daidai agapa acakṣa
Line: 384    
ga pādau jsa bā'sta kha vara brrīya jsa nūhvarrvai ṣai' brrīya hīya bāva kāme
Line: 385    
jsa ṣṭa yseya khvai nai sattāña nai kai'tta ttai nairhāme nairphāme brrīyā ysaña
Line: 386    
kha jai hūña rūva vaicaittra daha



Manjuśrī-nairātmya-avatāra-sūtra
P 4099


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.