TITUS
Corpus of Khotanese Saka Texts
Part No. 30
Previous part

Text: 29 
Line: 1r    sadhahaṃ drrabaḍa namasū ba'ysa mahāsamvadrrana dījsāka ahari-na cu bvare hamauda
Line: 2r    
harbaśu parṣa' jsa hatsa paramārtha namasū ahamye aje naṣau'da drrabāḍū
Line: 3r    
be'ysūña pade darmadhātta śau-raysa hamaga ga' bīsagīja uvāra cu beśa
Line: 4r    
a-yauysa naṣau'da rana-tvīpa māda śare jsa pūṇya-kṣettr vaska ,,, pīrmattama
Line: 5r    
tta draya rana ttruāyāka satvā beśa ttera jsa namasū aysa devedrraśurasīha
Line: 6r    
ṣada jsa brrīya utvaḍa namasū tva vahaiysā nīrātma tcana thyau byehīda rana
Line: 7r    
avārautta nervāṇa-gūste ttaradara nyāska-masūña ysama(śa)de hettana hattsa cu maña
Line: 8r    
skadāau āttma ttyāna haraṣḍa ma āauṣka cu ne byahe skadvā āttma ne
Line: 9r    
drāva-masa darma ṣā' vasva bvāma raṣṭa ṣā' gūstyai ysathā jega hana avījsyadai
Line: 10r    
satva beśa vīra ttāḍā śuma vara ttu dīśa' tcaimausta' hvāeṇḍa rūdā ṣai
Line: 11r    
bāśa daitta ṣṭa hanāsa prrahūjanau cu mañāre āttama darma vara
Line: 12r    
hajū bvāmaya satva narāmā narvāṇa gūstya sattsārvā jsīrja
Line: 13r    
hanāsa sūha sūrai āttama nattye ttyā jsa hanaśa ttsīda pajsa ge satva pacaḍana
Line: 14r    
cu 'au hīra ttatva kaida jaḍīnai hūnana bītcapha ysyāra ysīrāre
Line: 15r    
mīrāre ysatha nāsāra vacettra skadvā ja sūha na byaide na sūrāttā
Line: 16r    
agapī buāśa kṣaṇa kṣaṇa hamaica nāsta anacī rāśą beda usta
Line: 17r    
jīya tcabrrīśta peṣkatta hvā hvā beśa uysānā ṣā' vana byaide
Line: 18r    
skadā naṣata prrara tta prracā jsa hamya padeda aśucāgyā habaḍa ba'sta
Line: 19r    
padā masta āchā vaska dukhīna (na)haje śūma khva ja vyehāra vaska
Line: 20r    
tcahaura tta prracā tcana padeda cakala gaysa kīḍā u 'auysama
Line: 21r    
vyehāra ttī byehī nauma tta ttyā prracā jsa vyehāra vīnau
Line: 22r    
ttyā pātca ne byade khva prracā hvā hva vīśtada vyāhāra ttī rūye
Line: 23r    
nauma ttaradara prracyā pātca mahābhavyau jsa padeda
Line: 24r    
utca dai śadā bāva vejñāna ṣai jsā ttīma guśta spava āsta hūña kaga cha ttyau jsa ra pūīsta ttaradara
Line: 25r    
byehī nauma khu ja padā grrainai pīḍa āttama satva pūdagala
Line: 26r    
jīva mañāma satva pa'jsa ttuśai āstīnai yadrra mahābhuvyau jsa hamye
Line: 27r    
cu nauya varanyau ysautta āhūsā ganā ṣa utca cvai gvaśte hvaḍū khaṣṭa
Line: 28r    
u grrāttā ṣai' jsā dai va'jāma hamarau aga āśvāsa prraśvāsa
Line: 29r    
cu jsā vara āstai styūde ṣa' śade hīvī bhāga tcamañūā haysgvā 'ai'ha vara
Line: 30r    
āśa' bvauña vaijñāna ṣa' ra jsā kṣema cu ttu jve yadrra cu yadrraḍä
Line: 31r    
mvīrau khauysda hvaijīnau yadrrā gīhana hvai ja harṣḍa tcabrrīśta
Line: 32r    
yadraḍa hva hva aga khu aysmva harṣḍa uysanā tcabrrīsīda tcahaura
Line: 33r    
pātca kūśa' ca vara ttanā baiḍa tta prracā spāśa narīkṣa ca mene vara dahū
Line: 34r    
strīya utca ya dai bainema prracā bāśa ne ne byade āttama satva
Line: 35r    
khu ttauraña hamadā strīya pīrūna ha(ma)gyā śuau'sta
Line: 36r    
gūna cha sakṣā dyāena vara jaḍā aysmva khauysda ttu mañada harbaśa rūva tvīra pīrūna hamaga
Line: 37r    
ttaśā drravyasta na 'īda cāya-narmyana hamaga udvīya tcarā pajsama
Line: 38r    
yada āska kheṇḍa ttuśā kṣajīda marīce na haḍa vara byehīde
Line: 39r    
utca tcahau-padya jsīrja hanāsa tcana ma ñūāṣṭa satva sa khva pere
Line: 40r    
bīra ñāṣṭa uysānā hīvī drau:na ttu māñada harbaśa satva aysmvīnai drrauna
Line: 41r    
tta nvāre sattsai(ra) drrāmā byaire dūkhīnai badan-śela cu ttyai kṣamī narīda
Line: 42r    
sattsārva bīrai jsa vāṣṭa ttyāe hīvī aysmva sa vasūjāña anada tcarai
Line: 43r    
śaira asada harba(śa) kara bhuāja ttū aysmva śau tta khu paste śāstāra baiysa mahā
Line: 44r    
mahāloyā ṣa kāma-dāttu u rūpa-dā ārūpya nairvaṇa kathe tteña ttaradara
Line: 45r    
hvā baiśä aysmya jai hajsara ttāha khu aysmva āyauṣṭa kūra satva
Line: 46r    
āyau(ṣṭa) hvañare khu aysmva raysda vasūśta
Line: 47r    
satva hūvasva bvāña khu aysmva panama kūśala śera vīvā nāste hvīña jastuña
Line: 48r    
uvāra narvartta ttye vasū paname akūśala catta dedrrā vivā nāsta avāyvā
Line: 49r    
pītta ṣa' drrena byehe dūkha staura naraukṣa cu ttu aysmva pātca ttuśāttā
Line: 50r    
lakṣaṇa bvatte khu byehe śau-mase dharma ṣa' sa ttatva gūstya ba'ysūśta na cu ttye hāysa
Line: 51r    
na ṣai kāmye naysda cu aysmva vasūja raṣṭa ttye gustyā ba'ysūśta ttye na ṣā' ba'ysūśta pātca
Line: 52r    
hadarya hauḍa hame khu satvā hauḍa hamya ya baiśa satva ba'ysa hamīra ba'ysa sa pade uysdīśe
Line: 53r    
narāmā hvāñū gūstye kau cu ttya pade yanī ttya gūstye dre-vadya haiysa satsāra cu pajsa
Line: 54r    
skadha arahada hakṣa tcahaure prracyāai jsa kharga-veṣāṇa pārāmyau kṣyau jsā ba'ysa prrahūja ṣa'
Line: 55r    
skadhā basta būysvāma skadhā gūstya cva abyehāṣṭa jsa daitta pīrmattama bvama ṣa'ka satsārū
Line: 56r    
mahāsamūdrra ttreṣṇīja utca vara pajyau jsa kauma-gūṇyau āvartta 'īse ttsīda kaumījai
Line: 57r    
khuī vara baysga maraṇa nāma ra pharāka
Line: 58r    
tcahau-padya jsīrrjau maista gara ṣṭāra pa'jsa jyau jsa rakṣaysā hīya rāde drraya vara mvañīda maista parva śa śe pharą beśa asada vīrā
Line: 59r    
'auśa' jaḍī ną̄mana paḍauysa baśa-hvāṣṭa maiśta rre bīhī bvare nūṣṭuāra ttāra tta khu ṣīya ṣamāra jsāve
Line: 60r    
maithyatva daśyā ttye kamala maista pva'stū tvare maysārkyai tecema'ña baista sakāye-draiṣṭa jsa śu'sta
Line: 61r    
tturai jsā dasau pātca daśyā jsa beśdā beśa ttremvaśta' phara satva dhāttu śe' sera gavyā ttsīda
Line: 62r    
jsahārīna raga-sthāna kṣasa parvāra pacaḍna ṣṭa varāśā'ra pharāka ttrakṣa dūkha dīragā:ra haṣṭai
Line: 63r    
ra bāysve dasta akṣaṇyau haṣṭyau śu'sta ucheda-śāśva pātca na mara baśa jsāve yaula
Line: 64r    
śakṣa ttaira prrahauna jsīrrjau jsa āysar ū baiśa pharīnye parvāra maista besta ysere harbaśa ttrāemąnya
Line: 65r    
nūaiya brrīyā nāma rakṣaysa kamalī 'au sarūpa ārūpya ttrūṣṇai tvī ttara jsā hvāle gva' tca'mañī
Line: 66r    
jsīrjai tcahaure cu hāra sūha saitta dūkhaja 'auśa' agapī ṣa' sūrai anecvā ṣkājvā āttma
Line: 67r    
akṣārmauña apakṣrāttai dasta hvāle dvī hīsa dūṣa'rśīlī ttya jsa pātca na gavuā jsāve prrahaunai
Line: 68r    
u āysarūna yauga maithuna hatsa pharīnya parvāra pātca besta ysara nūaiya dedrama ysūrrīnai rakṣaysa
Line: 69r    
ttya kamala ṣā' cu aysmva vīra 'auysa tharga satva vīra ttaira jsā tce'ma'ña bvāña āttama tturä
Line: 70r    
tcanai vāṣṭa nairaumīde ysīra salāva na'ysvārai tturna hamrraṣṭa khu jai daija āca nairāme dasta ttī jsā ura
Line: 71r    
āyserū prrahāna beśa āgai tta dasau maista dvī byūra parvāra ttye basta ysāra hadara 'īda habajsya myenya
Line: 72r    
beśa kāma rre st(r)eha tta ṣṭāve ttye nūaiya gīha brābe kauma śa mvaña brrāttī ttāre hūsada dva
Line: 73r    
khu śe' vāṣṭā beysaida ttye jsa hattsa vaṣṭīda khu ttī deda bīyseda ttya nūaiya gīha pātca ttai baiśa
Line: 74r    
gīhā tsīda habajsya drayau vīra skadīña vyahera ṣṭuka ba'-vāeḍa rakṣa'ysa drraya jeḍī naumana
Line: 75r    
paḍauysa rāga tveṣa hvālai dva jeḍī ṣe' cu śuma śara dī(ra) kīra abvāṣṭa tta śara vīvā 'auśa' hana satva
Line: 76r    
jaḍīnai baiśa ājeveṣa' be-vāḍa hana ca rrudā ttāra na butte śara asada harbeśa jsīda jaḍīnai
Line: 77r    
rakṣaysa ttrāma sa khu hvā ayula u ja dīśa jsa hadara satva sūśca jsa hīvī dasta
Line: 78r    
padaśa'ja (a)rahada pātca ysūrīnai rakṣaysa pātca hīña sattā(ña) padaśja' baudhacetta āsta dharma hadarya
Line: 79r    
ttu padī pātca avāyvāṣṭa padā-rāysa nervaṇa byana geña harbaśā jega pūña ṣā' brīye
Line: 80r    
hīvī kīra ysūrya jaḍa brīya kīḍeśa' cu ra ba hau dīḍāe hvāna ttyā māva byadī bvāña harbeśa
Line: 81r    
asade bāva byadīna kāme ysyāra kāmyau jsa kīdaiśa' hemāre kīḍaiśau' jsa ka(rma) vącaittra karmyau
Line: 82r    
jsa gavuā ysatha vairśa' u abyadī dva-padya sabāra vaska pārīphū bāja bvāña vara
Line: 83r    
hajsamāre pacaḍaną cu ttye kṣamī narīde sattsāru mahāsamvadrrana ttakye abyadī hamānā
Line: 84r    
ṣa'va haḍā bāvañe vīra haura ttsāttāña yanāka parāhna (va)ra jastvā ysatha hajvattā jeda
Line: 85r    
jaḍī bāvaña jsa ysathā jega bīśuña drreṣṭa vacettrre ttuśai parekalpe abutta kūra jsā aysmva
Line: 86r    
saña sattsāra ttadī artha 3 cu ma ttye sattsāra vaska ttīma hetta kāma ṣṭāve ttu māñada
Line: 87r    
narvāṇa vaska narvakalpa bvāma rraṣṭa ttuśāttā ttathatta aśa'ña narvakalpa neṣphana prrara
Line: 88r    
hamye artha-bāvana ṣā' dharma-dhātta vīra heysde nervakalpanai daina padajsyara kāme kūre vasūśta
Line: 89r    
bvāma ttrāma sa khu ysīra ysāya jsa pūḍa āyauṣṭa bājaña utca samāhya ttsāṣṭa vīśtīda
Line: 90r    
paramāṇava pavajaye daitta vara hīya tcara drraiṣṭīyau kīḍaiśa' pātca ṣa' aysmva āphīḍa
Line: 91r    
hvīde khvī ysahīda kāme kūre naṣarrīma bvāma hvīda khu ja utca mahāsamvadra padamyau
Line: 92r    
jsa paṣṭīda khvī pada vaṣṭīda samvadrra ne ne khuāysda na ja mvīra ttu māñada aysmya
Line: 93r    
pātca kaumīje paṣṭīda khvī vejñāna kāyau kṣyau vaṣayīnai pada prracaina khvai ysahīda kāme
Line: 94r    
kūre haberve ālaya-vajñāna kāyyau hattsa narvakal(p)a jñāna vasvaśta khu ja cāya-narmya
Line: 95r    
katha cā'yaḍa hvaṇḍa stura umadā dyārau tsūka ttu māñada sattsāra bvāña kāmīje
Line: 96r    
cāye jsa pātca satsāra narmye bvāña pajsa ge' śu'na tcahaura ṣā' kūra kāma ge'ste hūsade
Line: 97r    
khu hūña detta ttāja āau ttrāme vāma mya ttāja hīsa caṣṭa bīyseda ma hūna jsa
Line: 98r    
vāṣṭa tta(ña) beḍa spaśa narīkṣe cu mana ṣā u drrūja ṣā' sa kāme jsa varaṣṭa na ja hakṣa na ja
Line: 99r    
drrūja uca khuysmvale ṣīka rai pharāka gūttarū haṣṭā ysārai hamadā pīrma dūkha
Line: 100r    
beśa bāḍa vacaittra prrīya haudā ysere gūttara hvą hvą pātca pha dūkha ttraikṣa naraukṣa' kṣū ttarana
Line: 101r    
āsva ttsīda haṣṭa jsāna raga-sthāna kṣasa parvāra pacaḍana cu ra jsā na sāḍa narīya dūkhyau jsa
Line: 102r    
gvaṣka nai ñape pūñau byauda jastuñe ysatha cu hamadā buje ysū ṣa bya(ha) ttaña beḍa spāśe
Line: 103r    
narīkṣe cu mana ṣā hakṣa u drrūja ṣa sa kāme jsa varaṣṭa nai ja hakṣą na ja drrūja
Line: 104r    
uca khuysmvala ṣīka tta hvañada sphālya ṣṭāre ne ja rena nai arana samva
Line: 105r    
kūra syāma jsīrja ttu māñada harbeśau ṣkāeje (ne ja) hakṣa ne ja drūja ttuśe dravyasta ne
Line: 106r    
'īda nairātma ṣṭara abāva ṣa' sa jaḍa aysmva śuka hūsade sañau bītcapha
Line: 107r    
bīśu hāra ttatva saida khu āskā rrai utca māva ma satva 'ausa pye būra
Line: 108r    
jsāna jaḍī ttyā jsa mu-ysatha vacaittra bāva hagaṣṭa dī(ra) na śera ne yanīda arā 'īśe
Line: 109r    
dūkhvāṣṭa ttada hvaḍvā ṣṭāna śara dīra padā bvāre mara jsāna jāme käṇa baiśuña
Line: 110r    
vyala vīttarka akṣaṇyau phīśe ysatha behī bvara dūṣka tvare khu ya rraṣṭa-drraiṣṭī ysaiye ṣṭa
Line: 111r    
draya rana hamāra khu jsā ttī ysaye usparra 'eddra jsa añaṣṭa vaysaba ṣāmaña byahe
Line: 112r    
dūṣkarā dūṣkara ṣe' bīhī būra dūṣka bvaña tta khu yuḍai āvama ba'ysa kāṇaka prraṇa
Line: 113r    
utca khavā hagrīha kamala khu pūṇausta pāḍaka vāsta padamyau jsa vīysa bīraca
Line: 114r    
khu ttī thaje natcaṣṭa ssa sala parsaca beḍa khu ttyā hagūjsa hamava drraya
Line: 115r    
hīra śuje vīra ttu māñada hvī ysatha bvā(ra) beha bure dūṣkara pātca khu ttu byehī
Line: 116r    
ysatha ne habauśta khvai ya parsaña satsārna utvīya śtaka narvaña 'ausa yaña pvaña sājāña
Line: 117r    
raṣṭa vara rejsā haharka tcara caidāña bāvaña 'auṣka dāna dūkha harbaśa
Line: 118r    
jāre cu vare āsā yade disa-vadye dharma-carye jsa paname mettrai ba'ysa paḍāyse
Line: 119r    
sadvā parśta cāṣṭa tyā kṣama hamāve pareśudhvā kṣettrā 'ausa hīye
Line: 120r    
hauva prrabāvna kṣama byehīda ysatha ṣa ma ya dūṣarśīla hara maraṇa-kāla
Line: 121r    
pūsta avāya ṇa'ste gaṇḍa ṣe' ttī parya mvaḍa jastva tsve
Line: 122r    
śakrra jasta kāka jyava jsīna vara jastvā ttī pyūṣṭā ba'ysana ṣe' varī jastvā ā sūpratteṣṭātta jastana
Line: 123r    
pūre jsīna ba śtaka pātca ttye hauda(me) ysyāme 'auśa' pyuṣṭa ne ne tsve ttyā avāya
Line: 124r    
padā bausta pharāka hadara jasta ba'stāda pade avāya mesta hava cu pyūṣṭuā cu
Line: 125r    
bure hvaṇ(ḍ)vā sūha cakrravarttauña bure śka cu bura jsā jastaña sūha dra-haṣkala vīra
Line: 126r    
pacaḍna parīyastāna śerā tcahaurrvā phārrvā byauda prrattīka-budhā pātca
Line: 127r    
baudhasatvana uvāra phara samāhānau kṣātta dāraña rre dhāraña rradha vamvaha pārāme
Line: 128r    
dasau bāma daśvā vaśahvā rrāśa' dasau pa'ña darrau tcahaura āveṇya haṣṭuāsa dharma ṣa' bure
Line: 129r    
śarā pacaḍna dasa-vadye dharma-carya jsa kiṇa śāstara ba'ysa phare bāḍa
Line: 130r    
jīya patsya kaga hūña āstai thīya dāvā jsa pajsa yuḍe jīvīje pīhye jsa ba'ysa
Line: 131r    
gīrya ttu hastama jsa āsā yada pajsa beḍai harbaśa ba'ysa cu pyūṣṭāda ne
Line: 132r    
haḍe paremārtha ttatve rraṣṭa saskrre na pyūṣṭa padaja tta ṣṣai mara avarya tsīda ttrāma khu
Line: 133r    
ja hvaṇ(ḍ)ye bida habaḍa habu ysūna khu ttye āla(va)na 'īda samī ttada naṣau'me vīna ttu māñada
Line: 134r    
lavye pyūṣḍe pārāhva yade carya batsāga byaha dūkhyau jsa satsāra patca bīḍa sa khu hve
Line: 135r    
habu be'tta harbeśa ācha jīya ttrāmau nairāttama-hvanaina jāre beśa karma ysatha ṣkājīnai
Line: 136r    
saskrre paremārtha hakṣa nījsvāñe venīyā vaska ṣā' saña tta khuai hve āauvama
Line: 137r    
ba'ysa sa khu daśta cā'yara beṣṭa haga'ja bāva vecettra cakala gaysa gītsarū gūla
Line: 138r    
narmada cā'yau beśa aśya hastya gūha rahya tcara-ysanya hīna samartha haudyā jsa ranyā
Line: 139r    
kūṣḍa baśuña pājeña ka tva kāma jaḍa satva abusta ṣa' cāya-narmye
Line: 140r    
bīśa hīñā āstana cu dettā hīrai ttatve setta cu vara bvāmaya hve battai sa cā'ye jsa ṣṭāra hīña āstana pacaḍna
Line: 141r    
neśta mara ttatva hera cāyau jsa haḍa ṣṭāre tcemañā jsīrja hanāsana samva nama-māttra
Line: 142r    
beśa tta tta saitta ttatva ṣṭāra khu va hame ñānartha ttī buttai se cā'yuau dasta tta tta vyachada
Line: 143r    
harbaśa dharma ttaśā nerā(tta)ma abava tta tta lavya savrra hakṣa kīra vīvā hetta varāśa're
Line: 144r    
dave ysyāra hāmā(ra) gavuā ysatha paremārthyai hamīra baśūnauña gūnai niśta
Line: 145r    
hamāma jaga hārāna ne bada ne ja gūstya attāhīre hvāñame jsa ttāhīre
Line: 146r    
artha harrūña tta khu hajū bvāmaya hve cā'yyau jsa narmya detta jaḍa prrahūjana harbaśa
Line: 147r    
satva abyada prrajñā-cakṣa-samattatha (na) narade varaṣṭa nūhvarāre dharma vīra ārya bvāmaya
Line: 148r    
haj(v)a tta savrra harbaśa dharma attāherā deda vajsāre kūre kāme jsa vadeda cu savrra
Line: 149r    
hakṣa beraṣṭa ñūysjā keṇa satvā vaska khu vajsyāre ttatva artha avārātta nervaṇa
Line: 150r    
gūstya sa khu pūra nījsvāña śa' hagūṣṭa jsa hvaṇḍā vaska ā khu artha spaśa
Line: 151r    
carauna ttāra va pājaña ṣīya haguṣṭā va pūra neśta nai ja tcarā arthū bāauga tta tta
Line: 152r    
savra hakṣa nījsvāñe parmatha ttatve artha vañā va hvañū ttāṣṭa parmatha hastama
Line: 153r    
dāttu cu hva mvaś(d)ai' jsa ba'ysa pyara śādhava rruda abyada pvīrya ttāṣṭa śā-nāha aysmva āna
Line: 154r    
nīttārtha ttatva artha tcane thyau ba'ysūśta byaide ttai pasta śāstāra pyara ayse hvañā
Line: 155r    
cu käṇa aysa dūṣkara kīra drai asakhyeya yuḍema urmaysda sayue kāla
Line: 156r    
ṣa'vājsva ttāḍa jīya beśa hera rūpaṇa dyāre satva ja jsa kīra yanīda baudasatva
Line: 157r    
khu byehe pātca brrūñave bā'ya vasva hajūttevīja uvāra dāvīnai carau
Line: 158r    
pasūje jaḍīña adhekyara dāvīja rrūdā 'īda harbaśā dharma ttī prrarasta śunya tta
Line: 159r    
hvaña ne tcaraṇa ttāra ṣṭuka pade dai tta rraṣṭa butte rrūde jsa daiva payseda ba'ysaña
Line: 160r    
padā raṣṭa kūra-vadāya hanaṣṭa raṣṭāñai padāya vīśtīda khu hamaya pada nai bvāve
Line: 161r    
hanāsā ttattī khu rāśe' pade jsā(va) cu haṣṭa dharma vara haspāsāña hamrraṣṭa baudhasatva baivāña
Line: 162r    
'auṣka hadarya pūśāña pātca pārāme mva'śja' jsa kṣa pīrmattama brrahma-vyehāra sagrahāvāsa tcahaura
Line: 163r    
kṣa abhejñā vemākṣa drraya mvaśja' jsai harbaśa satva mahāyena vīra vīśtāña patsāña jīvye
Line: 164r    
ṣṣai ne baudha-cetta paśāña saṃña jsa bāvāña pacaḍana baśa baudha-pakṣya dharma sakacāya ādara
Line: 165r    
verśa'na mahāyāna u śāśa' kāña ṣe' haḍe ba'ysūña pade abyehāme jsa cerāña aśta neśta
Line: 166r    
tcavyā pūḍa a(tta)tva ttī hame raṣṭa vajrra-pade ṣa uvāra hadrraga harbeśa ttyā jsa maṇḍe hvai'de raṣṭa sarvadharmāna
Line: 167r    
svabāva ttuśāttā ṣe' vajrra-paha tcañe drreṣṭa kūra vecettre agūnai ttye jsa uskātta beśa kūre
Line: 168r    
kāme saña aṇau'sa na re parśta ṣe' ttī harbaśā tsvamā vaṣṭa dharma-dhātta ttye rajsana gūhamagauña
Line: 169r    
ne'hvaitta beśa ttathattīnai ṣe' vajrra-pada nairātmau ne'hvaitta butte rāga-pade rajsa brrīvīnai
Line: 170r    
ttāsai jeda prrattīttya-samvatpāda ṣe' jsā nūhvarāma dharma vīra ysamaśadya jsā akaṣṭa
Line: 171r    
asakhe'sta sa khu ja veysa sattsera jsīḍa uysnaura jaḍ(ī)nai hūna jsa bītcapha cu hāra
Line: 172r    
ttatva keda ṣa' kūra aysmya saña ttyā jsa hatcañīda beśa drraṣṭīye vāysana
Line: 173r    
kīdeśa' byehīda bvāma maista aśa' māñada akhāṣṭa 3 beśa dharma ttuśāe abāva
Line: 174r    
seda ā ne ja haḍe 'īda samva khu hva hūsadai hvūaiña hāra daitta vecettra 4 ttamera māñada
Line: 175r    
mīrīcye cā'ye-narmyana hamaga rrū prraśvena pakyarma āsta nūva pacaḍana
Line: 176r    
5 ā khu bahya-chayā uca ṣkaujai āyāre khu byave bītcapha aysmva na jaḍā beśu
Line: 177r    
attatva sada 6 satsera jaḍīna satva uysānā mañāre dharma ttye kūra syāme käṇa gesāra
Line: 178r    
gavuā 'auṣka ,, prracyau jsa panava dharma prracyau jsa vātca na byaura cu prracā raṣṭa paysada
Line: 179r    
ttye āttama-saña pahaiṣṭa ttena cu kara āttama nai byaide sa kūre saña jsa saitta cu
Line: 180r    
va hīvyāṣṭa mañare ttuśai āstīna yadrra jaḍī haṣkada tta ṣkaujai nai ja jaḍī byedī
Line: 181r    
na ṣkaja ttu najsaḍa jseṇa va dharma beśa tvāsa peṣkala kāña crrāma tvyā (ṣkau)jā āttama harṣṭāya
Line: 182r    
ttatva naśta ṣkauje nāsāra uysnaura hīvyāṣṭau beda jaḍīna khuai jaḍī jīyā
Line: 183r    
vasūśta hīvyauṣṭau harbeśa gūśta ttrama beśa ṣkauja paysada khu ja cā'ya-narmya
Line: 184r    
datta hvana māñada mīrece ttama prrabebai chāya nai ja vare āttama ne satva jīva pūṣa paudgala
Line: 185r    
neśta khu ṣa' cāya-narmya daitta ṣa' sa madrrāna prrabeva ttrāma vejñāna prrabevna
Line: 186r    
dyāre beśa ṣkauja vecettre samva khu hūsadai hūña hara daitta vacattra nai ja hāḍa ttatva 'īda
Line: 187r    
hūsadai hāḍe ne butte 5 ttrāma hūsīda jaḍīna cvā hārvā aysmva basta cu kara hārṣṭāya
Line: 188r    
ne 'īda jaḍīna khu je strīya aysaga ṣā' hūña detta pūrū ysā sīravā varāśe'
Line: 189r    
maista bīyseda pūra tta ne daitta ttrāma tte harbeśa ṣkāje seda ā ne ja haḍe 'īda nara(tta)mā
Line: 190r    
ttuśe abāve byave rauḍaina hamagye śa' ja hadara strīya cvā pūra na ra hama
Line: 191r    
kāla dahva savāsa yade pūra ysīda brrī u ysūṣka ṣai pūra hīya ttraṣṇa sarbadana
Line: 192r    
ā nahāṣṭa ā ravye ñūhūjsada ñūna ā dīśyā vīdīśyā āna nai byaida tsūma
Line: 193r    
hīscā ttya pūttra ttreṣṇā hūgūna sa kūra kāma saña cu mañāre aysmya satva hūsace strīya
Line: 194r    
cu dyā pūra ysā kūrai saña cu ra ue'ṣa bītcaphā aysmva śū brra mañe pūra haunvīna kāme
Line: 195r    
kūre hūsadā aysmva brrā añadrramā haudvyau naiśta cu hūñā cu ra jsa ue'ṣa betcapha aysmva
Line: 196r    
śūma ,, sa khu rai mīrīce jaḍa utca saitta ne butte ttrama tte sañe jsa saida ysamaśadā harbaśa draya
Line: 197r    
kau cu tva kṣejī utca sa hīya kṣeje saña ttrāma tte veṣayvā 'ausa sa hīvya sañe jsa sada tamera
Line: 198r    
māñatva dyāña netcarīmā vaṣaya cu kāśa' ttye ttamere sada jaḍīna bāvnai ja hāḍe ne
Line: 199r    
byaure ttu māñada draṣṭa vecettre hadara satva kūre vecettra natcana pha ttemere vaṣayīnā seda
Line: 200r    
ne 'īda ālabana kūra netcarīmā khu jaḍa keda vāysanyau rāstai cetta ālabana āyīda
Line: 201r    
pana cvā hadarīmā seda āyattana vara ja ne byauda paḍājsa karma-vepāka
Line: 202r    
daitta vara prrabebai netcarīmā dedrāña āyattana samva khu je chāya hadarīmāne
Line: 203r    
prracaina naitcarīmā seda jaḍīna ālayna aysmva beśa paṣṭīda khu khvī samvadra vāysanyā
Line: 204r    
hattana ysāva tta khu ne prracvāau jsa hamya kūṇ(ḍ)ya ājsyau jsa pabasta nāsākū aysmva pāja sakṣye
Line: 205r    
u gūnā kheṇḍa na'ysvāre tcemaṃ paḍauysna anāsta gajsyau basta vāysanyā hajsa gūna hadana
Line: 206r    
daitta netcana khu tterthyā dya 'īśye ttu ālaba u ttīma vejāñāka pa uī' cu kiṇa drriṣṭīyā
Line: 207r    
ysaiye satsārū paṣṭe dūkha hāra cā'yā māñada baśa hūna gadharva-nagara uce pūra rrūḍai
Line: 208r    
chaya sa hīvya kāma dyāña cu bāḍī aysmva byūtte ysamaśadai kāma daitta
Line: 209r    
byehā sīrūṣṭana būāma hadarye būma u baudha-būma pārahā byuttye ṣṭana hame khu cadāvaña-mvara
Line: 210r    
satvārtha beśa 'īda crrāma prrabebai uce ttrada ṣṭā būmvā byehe rrāśa' bvāma
Line: 211r    
u abyejña ttaradara aysmvīnai abaṣāka u ba'ysa ttāha ttuśā bvāma raṣṭa varaṣḍa
Line: 212r    
ka nehva(tta) carā u sāmāhā māyaupamä śuragama hadara jsa na na beśa lava-dāvuā daitta ne haḍa pachaysdā
Line: 213r    
ne jsāve bīśuñā rūvyā dette anābāgna ttrāye satva 90 beśa satva asatva datte satva mvaśje'
Line: 214r    
u pe ṣkājā aṣkājuai beśa satva kiṇa ṣkājā daittai pajsa hāra cu sa hvañāre drravyanai ja hāḍe abyauda nervāṇa
Line: 215r    
pūdgala āśu' paḍaujsī hera usta pātca hadāre pajsa hāra cu hvava ne hāḍe 'īda
Line: 216r    
padīmāka ātma vejsyāka paysānāka tsūka rajsāna satva hīvyauṣṭā mañāre pajena skadhā vīra
Line: 217r    
vedana syāma ṣkauje vejñāna āttama satva ttena ttyā syāma kūra cva satva saña prravartte kāma ,,, diśa'
Line: 218r    
hārṣṭai neśta vara havyāṣṭā jaḍana ne skadhvā āttama satva jīva pauṣai pūdgala byaide khu ja cāye-nairmya
Line: 219r    
daive tta tta skadha dyāñau satva beśa satva asatva ṣṭāre jaḍa tta hvāñīda sa 'īda khu ṣṭā harbeśa
Line: 220r    
dyāre khu ne 'īda sa khu pūrra dette uca vare ja hāgvāna ne ttrada ttu māñada jaḍ(ī)na satva rrūva deda
Line: 221r    
cu va ne 'īda paḍajsyīñū ṣā' hanāsa cu vara daha dettā sttrīya jaḍe satva ne bvāre ttū hīvyauṣṭā
Line: 222r    
beśna paśāña na ra ba'ysanīda jaḍīna bītcaphā cva tta tta saitta mamāne jīvye satva mare mīḍe ahūlaña
Line: 223r    
hīśta vara pātca ysyāma saña jīva pauṣa pūdgala keda uysānā mañare satva tvāñāre drraṣṭa
Line: 224r    
vecettre ne bvāre ttatve raṣṭa hīstya ka ra jīvye naiśta nai ja ysaiya ne mīḍe na ṣṭa ā ne ja
Line: 225r    
jsāve ṣṭa burai kāme kūre ttā burai ja ttu ne payseda āvaśa' ṣā' karä ne mīḍe ne ja paṣṭā ne ja
Line: 226r    
haśta 3 drraya ysamaśadā ṣṭāna sa jaḍī śe' śuka ysatha 'ausa yanāre ṣa' sa jaḍa
Line: 227r    
aysmva śuka 4 ṣā' āttama gvāna ne byede sama āttama-saña uysnaura ttāra satva saña ṣṭai ja va hārṣṭai
Line: 228r    
neśta prracyā jsa saitta deda p(r)acyā jsa vātca ne dedä ja vye ttatva dyāka vena prracai baiśa bvara
Line: 229r    
daira ttena cu jastana vemāna uryana bahya vacettra avadeda vekalpana dyāre paḍājsī vīvā käṇa
Line: 230r    
dara ttena cu jastāna vamāna uryana bahya vecettra avadeda vaikalpana dyāre paḍājsī vīvā
Line: 231r    
käṇa cu ra narya prraharaṇa cakrra ttreśule kāḍare hūśta narīyā tcana dūkhātta sama kūra kāme
Line: 232r    
kiṇa prrīya karmyau ñāya pasve da vajsyāre utca ma cvai kṣāra padeda sa hīya saña tta śau ja hera
Line: 233r    
hvaṇḍa naśta cu hāra yuḍa 'īda padeda pharai vara prracā tsīda ttena padīmāka abyauda khu je hūña
Line: 234r    
daitta uysnāra ttu daima tta aḍara nai ja vara ṣā' aśta naśta na ṣūra sāmva kūra syāma jsīrja
Line: 235r    
paysānāka mare vya uysānā kara ne paysāñū kāḍara hīya dāra ne pa'sta 'īda hauvai naiśta
Line: 236r    
ttane cu kūlapa ṣā' na ja paysānāka na āttama neṣā'mārai kīḍeśua' hatsa khu ttāḍā neṣā'meñe hūśta
Line: 237r    
tsvaka guāna ne bīde ttane cu va prracai naiśta khu pāśe'ra ṣṭānye chaya ttaña gatta ṣṭāna aḍauña ṣe' aysmva
Line: 238r    
hīya chaya cu ā harrūña rrū naiśta vare drravyana hāra hūna dyāma jsa hamaga khu aysmva daitta
Line: 239r    
abāva nairāmā ṣe ttī vamaśta khu pāśa'ra bunai na aśta ne tte chāyā bīde nai ja
Line: 240r    
jsāva mamvaka na vara hadara hiśta paba haḍa gvāna ne harṣḍa ttane cu vejñāna vepāna ttu ma vejñāña ttaragye
Line: 241r    
veṣayīñe maśta samvadrra khu būre ne sarbe masta urmaysdā bvāmavīja dūrā pa(ba)sta va behī bastau tta khvī samvadrra
Line: 242r    
ṣṭā būrai ja kalpa na ṇa'śta ṇa'śta ttā bura atta ne byaidai ttena cu vejñānī ttīma vejñānī prracai bīḍa haga'tte
Line: 243r    
veṣayvā pātca ṣa' mava ttye pūra anāsta satsāra hva ṇa'styauña ttadī ttada cu bāḍī kāme jāde vara
Line: 244r    
ṣṭana ttuśai byauda aprraṣṭe nervāṇa hvīde sama khu āvaśa' vasve hīvīna prrara jsa 'auṣka pyauryā jsa āphāḍa saitta
Line: 245r    
ttu māña(da) aysmva pātca beśa bāḍa vasve arīma kāmyau jsa āphāḍa saitta va(ṣa)ya āvīda abvātta
Line: 246r    
vasveya āya vīra satvana āvīda tcīre ttu māñada aysmva pātca vaṣaye āvada abvatta hadana
Line: 247r    
tte natcana ṣā' aysmva gvāna ne bīda ne 'e'drvā vaṣayā vīra ttuśai āvaśa' hamaga kīḍeśa' beśa ttuśā
Line: 248r    
abyauda ttuśai kara gūnai neśta agūnai 'ausa ne yada bvema jsa āysda yanīra jsa kīḍeśa'na
Line: 249r    
hīstya ne bīda ttrāma ba'ysūśte padaja paṣṭāma hīstye naiśta khu na byehe aysmva prrara (nai) nairāmā
Line: 250r    
ṣā' ttī vamaśta aysāye mera nai 'īda pūra tvara tvīrā pūra ṣā' aysmva hīya chāya cu
Line: 251r    
ā harrūñā neśta vara drravyana hāra cā'ya-nermyena hamaga rrū āsta nūva hāra sama
Line: 252r    
nāma-māttrā ṣṭāre paṣṭāma hīstya neśta ttuśā drravyasta ne 'īda ttrāma khu je prrīya pharāka utca
Line: 253r    
dai kṣāra vījsyāre ysū kṣūśta hadara bīysma hadarai ttuśe vajsyāre ne ja vara kṣārrū dai ne ysū
Line: 254r    
kṣuśta ne bīysma aysmyaja vīvā käṇa tturye da karma vīpākana ttrāma beśa dharma abāva ttāhārai
Line: 255r    
śāmasā neśta beśa cetta-māttrā ṣṭāra hūna nermyena hamaga āttama hīvyārai
Line: 256r    
khu strīya pūra daitta hūña aysaga ā ā ttarrā rrai āska gāma kṣejīda marīcye
Line: 257r    
ttu māñada jaḍīna satva avaysāde hāra basta biśu hāra ttatva seda sama khu hūsadai hūna hāmāma jega
Line: 258r    
hārā sama kūra syāme käṇa vene kūra syāme dharma hama hārṣṭāya ne 'īda crrāma hūsadai
Line: 259r    
satva hūña hāra datta vecettra ttrāma tta ue'ṣa jaḍīna ttatva ja hāḍa ne 'īda khu je ttamera daitta
Line: 260r    
cu kāśa' ā tta(rrai) rrai ū ṣā' utca ttrāma hāra vīra abāva basta jaḍa prrahajena satva ṣkauja tte harbaśa
Line: 261r    
ttrame khu ja cā'ya-nermye (daitta khu ja cā'ya-nermye) naiśta paramārtha ttatve ttrāma khu ja āśa stārā dyāra ṣīva brrūñāra
Line: 262r    
hamrraṣ(ṭ)a urmaysda sarbe khu byūśta beśa narābāsa hamāre ttu māñada 'ai'drre bvāña
Line: 263r    
tcamañā āstanai anaice paname bvāma raṣṭa nai na ja āyāra hūgvāna crrāma hve cu
Line: 264r    
tcemeñe kāśe bīśuña bāva vījaiṣḍe ne ja ttā hare ttatva 'īda dyāre haḍe kāśe prracaina ttu
Line: 265r    
māñada rūva vecettra baśūña sedä jaḍāna vīna aysmva gvāna ne byaure sa aysmva kūra hanāsa cerā
Line: 266r    
māñada uysnaura cerau prracaina vījsyāre ttu māñada aysmva gīhna vaṣayāna dyāma dyāña
Line: 267r    
khu je cā'ya-narmya dyāre bīśuña thāna vyehāra nai ja tta hara bāvna 'īda dyāre haḍe
Line: 268r    
cāyā prracaina ttu māñada bājana-laka natcarīme ṣkauja vecettre nai ja byaure sada jaḍāna
Line: 269r    
parekalpa cā'ya ṣanau sa khu prraha gīsai ną̄hya ba burai ja āsta khu pītta tta tta
Line: 270r    
ttaradara ba daista aneṣṭava mvaśta' bure pītta khu je rai khuysmvalā uca bāva-paṣkauva asāra tta
Line: 271r    
tta varāśā'ma dyāña sūha dūkhu tta upekṣa sa khu hūsada uysnaura hūna daitta khu bīyseda
Line: 272r    
nai ja na vare bāva na dravya sama byāva hame ttu bāḍa ttrāma māñada tte ṣkauje cu
Line: 273r    
mara ye haittara bāḍa sama byāva yuḍa hamāre nai ja na ttī vara hāra bīde ttrāma māñada
Line: 274r    
khu byava käḍe rraysga drrāve parśta tta tta ttai haysdājsve ṣkauje pañe kṣaṇa ṣṭāna bajeda ttrama māñada khu pyaure
Line: 275r    
bāra berāre ttu bāḍa ttīmañā prracai daysde hārveda prraure prrabāvana tta tta tte ustamājsye ṣkauje ce
Line: 276r    
ṣā' vīpākaja brrūātta beśūña ttīmaña daysde ṣai na 'auṣkaujsye pātca ttu māñada ṣkauje pūjsvāña nau padya khu
Line: 277r    
ma nūjsūṣṭe ttī vasve byehe rāśa' ṣkauje ce ṣā' baudhasatva sattsera gvāna ne jīye parārthā
Line: 278r    
kīrā keṇa asakhesta anūhvarrda jse vas(v)a khu veysa khā'je sūrai a-uysānā harbeśa satva nairāttama dharma
Line: 279r    
pacaḍna ṣkauje jsā ttuśe abāve samna vare aysmva jsīrja cu āttamā aysmva satva ttyā artha ttadī śā cu aysmva
Line: 280r    
vasūja raṣṭa tcahau pacaḍa saña vasūśta cu maña skadhvā āttama panemārai dreṣṭa vecettre drreṣṭīyuau
Line: 281r    
kīḍaśyau' karma pabañīda ga cu ysatha nairāttama āttama paysada drraṣṭīye tte ne hamāre ne ne karma kīḍeśa'
Line: 282r    
pātca ne skadha naiśta pūdgala āttama maittrai ttī bāvana kauma khu vāma mvade ttau karūṇa upākṣa
Line: 283r    
khu va dya bvaña khu cā'yara daśta gūmā cā'yau jsa nermye daitta ā hajū bvāmaya hve uce pūra āyañe
Line: 284r    
tcara marīceñe syāma uca ārva prrāhauna mvaḍai hayarāma pātca pajyau jsa kāma-gūṇya byauda phāra
Line: 285r    
saskāye-drreṣṭa dedye phāra garbaña ysatha arahada kīḍeśya' hatsa baudhasatva byauda kṣātta ysūra jsa ja
Line: 286r    
dūrśī'laña ysana hana dyāma śāstāra harbaśa-bvāka vāysanā kīḍeśa paba mvarā pve āvaśa'
Line: 287r    
vīra bīysādye bada huña venā dai āce pasva arahada ysatha paba sahaica hai ṣve āśā' spye ttu māñada
Line: 288r    
spāśāña satva prrarastye raṣṭe vara beśa sa(tva) asatva bvāña tta tta bāvana tcera 'auvamyau
Line: 289r    
khu ttā beraṣṭe cva tta daitta harbeśa satva ttyā mva'śja' upeve khu tvā dharmaha bvāre ṣā' maittra hastama
Line: 290r    
bvauña śera kūśala vīrā satva cu asedaraṇa 'īde nerśā'ya hīyade ṣā' mvaśja' ttatva
Line: 291r    
hvāṣṭa harbeśā satva gīha śera kū(śala) raṣṭa carya u nai mañe ne va nūhvarrde ṣā' carye tta hasta bvāña śera
Line: 292r    
kūśala vīrai 'auṣka hadaryā harbeśa gītte ne haḍe varai vīvā kūśe' pīrmāttama upekṣe ṣā'ka paremārthana
Line: 293r    
satva ne byaure ne ba'ysūśta ne budha-dharma ba'ysa satvyau jsa hamaga
Line: 294r    
cu tte butte baysanāme thyau cu kṣamīde satva parrde satva-sañai haḍe pa'jsa ṣa' ja satva ne (pu)rrde 'īda hāra
Line: 295r    
ba'ysūśta tvare beśa satva sa śā (sa)tva beśa dharma sa śā dharma beśa ba'ysa sa śā ba'ysa pabe
Line: 296r    
jsa āysda yenīra cerāma śā satva asatva satva skadha nairāttama abyaudä ttrāma beśa satva
Line: 297r    
asatva cā'ya-nermyena hamaga cerau śau hauva baysa ttrāma ba'ysānä beśāna cerāmau śe puña
Line: 298v    
va ba'ysa ttrāma ba'ysāna baiśāna cairāmau śe būjse ba'ysau tta tta baiśā ba'ysā pātca crrāma śā ba'ysi
Line: 299v    
payseda ba'ysūśte tta tta baśau ba'ysa cu tta tta ba'ysūśta vamaśta ṣā' ba'ysa gūhāmaga ne 'īda khu śau dharma buttai hamaga
Line: 300v    
bvāme jsa ttuśai naiśta ttrāma hāra harbaiśa butte khu āyāñai dyāma tcīre dharma-dhāttu vyacha
Line: 301v    
hamaga sarva-dharmāna svabāva ai'ka-raysa ttsāṣṭa naṣau'da prrarasta śūnya tta ra rraṣṭa bvāmaja baysa na byaide
Line: 302v    
vene akṣara haḍe hve venīyā ttrvāstā pharāka ne haḍai śau-masā satva ttana cu beśa
Line: 303v    
dharma prrara rraṣṭa busta ahāmya jaga nai ja dravyana nairvāṇa byaide nai satva byaide cai baśa
Line: 304v    
satva hāvī svabāvna narvāña parya u gūva ṣa' hīya syāma kūra cu ā tva parī ne dedä abasta harbaśa
Line: 305v    
satva venā gūchāme gūva cu nai byehā bada gūstya ttai prare jsa harbaiśa gūva agūnye hajsare vīra nai bada
Line: 306v    
nai ja gūstya naiṣā'māre kīḍeśau' hattsa vāysanyā vasūsīda baiśna tva padya nairāttamaña vasvattā
Line: 307v    
byanā baśä paysānā(ra) khvai hame busta 'auvama jsai hvāñu ttāṣṭa hve āya ttavājsa cvai pettana
Line: 308v    
āchai pajsa ttaña baḍa haphāra hvāñe ttu grraysye grrūsīda satva tta hvāñīda
Line: 309v    
buna grraysye yakṣa graihyau baiysīttai ā bu hvāñai salāva pahaisīda satva hve daittä gūmā
Line: 310v    
paitta krra 'īda arvyau jsa gvīha rrū āsta hāṣṭā pyaucai vahaiśai' arvai ttyā arvā hauvai prrabāvna ttye ttavai paitta rāme
Line: 311v    
nai nai hvāñe haphāra ttī khvai pacha jasta cu menai vara ttaña beḍa bu yakṣa narada vāṣṭa cu käṇa satva tta
Line: 312v    
hvāda bu yakṣa grahna baiysī nai ra ye hāṣṭai bu nai grraha yakṣu
Line: 313v    
vātta-paitta āchai gīhna nairarthā pyāstai salāva ttu māñadä habaśa satva āchainā ṣṭāra graysya tcahau-padya saña jsa māsta āttama satva pūdgala vīra
Line: 314v    
nai ja byaidai āttamau satva nai pūdgala na ja jvāka ca ra kūra satva-saña gesāre sattsāra myāña mvaśja' ṣai ba'ysūña
Line: 315v    
vaja hanāsā satvā vaska nairāmā tta śūnyatta hveva ṣṭa naiśta śā-masai dharma bīśūñau dharma-mvakhvā jsa
Line: 316v    
'auvamyau sañau uysdīśe nairāmā tta harbaśa dharma tcahau-padya jsarjau vaska dāvīje arrū prrabāvna naiṣāmarai
Line: 317v    
harbaiśa sañe khu āttama-saña pahaiysde tcahau-padya parsīda vāma sattsera anūhvarrda mvañe nai na dūkha karmau
Line: 318v    
kīḍaśa' nervāṇa byehīda sūha parainairvā gūstya naiṣā'ma cu manai vara ttī ttaiña baiḍa āttama satva pūdgala byīde
Line: 319v    
cu marai satsera narada parainarvye nairvāṇa ttrāme aśta naiśta tcavyau pūḍa haimāma jagai naiśta avārautta nairvāṇa
Line: 320v    
gūstya bvāka sarvaña ba'ysa ttāhairai satva nai aśta nai ja dravyana nairvāṇa byaide sa vasva vyachīda prrara sama ttathatta
Line: 321v    
raṣṭa uvāra cu nairvāṇa dravyasta ya ba'ysa sa parṣai jsa hattsa ha ttrema nairvāṇa kīthe satsera śāranai har(ba)śa dharma-dhātta
Line: 322v    
u satva-dhātta ākāśa-dhāttu rajsāna śā najsaḍa bvāma ttī ttaiña beḍa byehīda rraṣṭa sattsā(ra) harbaiśa
Line: 323v    
daida hūña mañada adrravya a-uysānai nai ja pūe'da prraiṇaihānyā gavuā tsīda baiśa satva daida cā'ya-nairmyena
Line: 324v    
hamaga avamāva ttrāyīda satva nai ja khyainā stāma mañāre avamā tsīda baiśa satva bhā ba'ysā käṇa maista
Line: 325v    
sanā yānāre harbaiśā parśa' pajsa yuḍa yānī cu burai hāmāda harbaiśā śā hama prrara baiśa
Line: 326v    
dharma-kāya svabāva dharma-kāya paysaida harbaiśī parśa' bvāña aharīna ba'ysā dejsāma
Line: 327v    
nai baiśa khu hva hvāñāme hīya prrara bvāra prraśve jsa hamaga khu prraśva prracyā pyāye nai haḍa
Line: 328v    
varai hvāñāka pā'ha 'ai'ka-raysa harbaiśa dharma-dhāttu vīra vahaiṣṭa ttuśā kāma ṣā' attuśai ṣai' kāma
Line: 329v    
pātca aśta naiśta kāma baiśa hvāña arthana bīde apyāya śā pava pyūṣḍe harbaśu pyūṣṭa
Line: 330v    
pachīysde aharīna ba'ysā dānai nau(ha)jsa hau mvara 'īda dajsāmanai sa-dharma baiśa harbaiśā ba'ysā
Line: 331v    
vīra dharma-dhāttu nairvāṇa vaska śā hama ba'ysā baiśä kāma ttai cai kā(me) hva tsīde tta mārīña ahna
Line: 332v    
busta ca aysmva daiysdā akhāṣṭa ṣā' mārīña ahna habaiśā mārā hīna pūrāma kṣama hāmāve
Line: 333v    
harbaiśā kīḍeśā' prrara hīvī na vasva nairīkṣe baiśä ttathatta svabāvai ṣṭāre nairātma ttuśā
Line: 334v    
abāva kīḍeśa-māra pūrrda yānīda ñāysārai harbaiśa māra uchada-śāśvatta-drraṣṭa ttyā jsa tsīda
Line: 335v    
hanaśya satva cu baiśa hāra ttuśā paysadä ka ttyau jsa byanī naiśta hagavāma āgrrāha' hīsa
Line: 336v    
ṣa' ātma haya gajsa cu nai byehā skadhvā ātma ttye na hāra naiśta avacha vasve ttī parāha kṣamī ṣṭā
Line: 337v    
āpatta naiśta anāsrrava spāśāña mārga lakāttara ṣkaujyau gūvai na pachusa satvā vīra kṣamau
Line: 338v    
ttā kṣamī uvāra baiśa satva asatva dyāña pajsa mvaśja' ttyā baista ba'ysūśtai vaska akhauṣṭa vairśa'
Line: 339v    
jai thāka kṣamī ttuśai daitta aysmva ṣa' nai na stāśta satva kaiṇa baiśa samāhānā kṣātta samāpatta
Line: 340v    
cu ttyai kṣamīde pārahā aysmva bai'śa ālabana cu bura hāmāde prrara jsa ttuśā payseda
Line: 341v    
samattā lakṣaṇa baiśa śau samāvajau butte baiśā va bāvana kaśte hajūttā
Line: 342v    
bvāma maista avarrūṣka cu ttya kṣamī abustā draṣṭa jaḍī vasva prrara jsa daitta cai aysmva
Line: 343v    
kāmyau khāysde ṣa' sattsāra bada ttīma avārautta mvaña akhāṣṭa ṣa' gūsca nairvāṇa
Line: 344v    
hvīde avaysāda aysmva kūra abustā hvīde jaḍī rraṣṭa bvāme jsa paysāda naiṣa'rīma bvāma
Line: 345v    
hvīde nai ja haḍai vara ttaiña myaña vaina aysmva hada bīde cu ā marai hvāñīda śau'ña ṣā' jaḍī bvāma ṣā'
Line: 346v    
ṣai' sa śā aysmva hama vasve āvaśa'na hamaga pyauryā jsa āphaiḍa saitta āvadvyā cu vanai 'īda
Line: 347v    
ā khu śā(ma) ye hama dva padya satva saitta śe śāmai vasve arīma śe śāme avasve saitta ttu māñada aysmva prrara
Line: 348v    
baiśa bāḍa vasve arīma nāmyau jsa āphīḍa saitta vaiṣaya āvīda pharāka harbaiśā dharmā prrara
Line: 349v    
apanava anarrūjya apanava dāya kṣātta 'ai'ka-yā mārga kṣaimīya harbaiśā dharmā bātta pārahā
Line: 350v    
aysmva bvāña ttya ra jsā aysmva prrara hāmāma jega nai byaide khu aysmva ahamyai butte tta tta sarva-dharmā
Line: 351v    
hamīḍa harbaśū ahaimya butte vyachai tvā dāya kṣātta 'ai'kā-yāṃ mārga paysaida vyachai
Line: 352v    
jsā buma uvāra acala nāmana akhāṣṭa ṣṭa carye ābauga naiśta ttaiña beḍa śurī
Line: 353v    
byehe baiśa kīḍeśa' bīsa padīme na jsīda na pvai'tta prrahajainā ṣauvā khaiṇḍa buttai hīya
Line: 354v    
sa avaysāda kā'ma kūra kīḍeśa' baiśa ttuśā paysaida vekalpya kāma-māttra sattsera anūhvarada
Line: 355v    
mvañe sa khu vaysa khā'ja sūrai nairvaña naiṣā'ma nai jsatte satva paraipāka prracana mya jaha sa parajsa ve apūrvā
Line: 356v    
dūṣkare tvarai ttye ra ma 'īstya nai aśta avaivartta byeha āva nai nai pītta yānvā tvyā hanāsa baiśa je butte
Line: 357v    
tva ñāttaira yāna baitsāga stāvā vaska prracai ttaiña beḍa satva nairīkṣe pajsa ge' vīra pacaḍna āspava hadara
Line: 358v    
naiśta vana baudhasatvā gvāna ttraisahasrrai vīra uysnaura ttai harbaiśa vīja hāmāra khu jīvai vījā re śe
Line: 359v    
satva nai je yanīda karmīnai āchai gvāna baudhasatva harbaiśa jada tcahau-padya ācha dūṣa bāva
Line: 360v    
patta (śilīṣa) satvā sparśa' karmīnā kīḍaśuā' pātca drraṣṭīye kāme sañe hajūtte bvāme gīhna prraṇaihānya
Line: 361v    
mvaśte' prracana harbaiśau satvau vaska tva-padya arva padīme ttaña beḍa ācha jeda karmīnā kīḍa'śtauṣṭa
Line: 362v    
śā arva savrra nāma aśubai āstana uysdīśe gūnaḍa byāvaje raṣṭa phara satva gūchai
Line: 363v    
dūkhyā jsa paraimārtha hastama śya' nairātma śūenyatta hvāñe baiśa sarva-dharma ttuśā ttī rajsa
Line: 364v    
dhāraña ysūṣḍe baiśa budha-dharma pacaḍna samāhānyā jsa vasuja dhārañā harbaiśa deysde
Line: 365v    
adveya ba'ysā satva-dhāttu avamā ttī drrai padya nairvāṇa ttrūāye nai haḍai vara baiśa nai
Line: 366v    
buysvāre ttathāgatta-garba nai jīye tvā carya sījīda pātca baudhasatvana uvāra satva-paraipāka
Line: 367v    
prracaina nai buysvārai naivāṇa vīra ba'ysāna krrañī käṇa gūttairū gvāna nai haṣḍe ba'ysūña
Line: 368v    
gūttara ṣe' cva baudha-caitta akhvauṣṭa cu ttu daiysde akhāṣṭa baudha-caitta āysdaḍa kāṣṭa ttyā drraya
Line: 369v    
rana pacaḍna āysdaḍai kāṣṭā hāmāre hadana naitcana myaña avārautta bvāvaje deysde
Line: 370v    
baudha-caitta vīra akhāṣṭa ṣā' byanyā harbaiśa parśta ,,, pārāme kṣa u mva'sja' baiśa baudha-pakṣya dharma
Line: 371v    
daśta saña habairsta ṣṭāna pūṇya-sabāra hāmāre ,,, cva abyehāṣcyā jsa baiśa ttāhārai rraṣṭa
Line: 372v    
payseda baiśa satva asatva daitta ṣkaujai jsā aṣkaujai pātca hūna māñada mī(rī)cai ttamīra prrabaibe
Line: 373v    
chāyā ā tcīra āyeña dette jñāna-sabāra ṣā' ttī ,,, baiśa satva daitta vaijsaiṣḍe nai satva-saña
Line: 374v    
prravartte baiśa dharma daitta abāve nai āttama-saña nai draiṣṭa cvai ttai vaina hajse kīre anā rūvyā
Line: 375v    
daitta bāḍa daiśai' baiśa kara nai ā rru nai jsāve ,,, mvaśja' jsai dyāma daitte pana rru ysatha vaicaittra
Line: 376v    
ttrā māñada khu uca bahyāna āvīda chaye nai jsā ārrva tta nai kaitta byehāṣcya ṣai śā satvu pūña
Line: 377v    
hadajāña 'āauṣka satvāna naiśtī stāma naitcana hadana abyauda hārṣṭāya samva jīva 'īyādū rraṣṭa vasvava
Line: 378v    
prraraste satva payseda āttama ā ttīma na pahaiṣṭa baiśa satva buttai asatva nai vara daha ā
Line: 379v    
strrīya nai prracā dvāsa jaḍīna ,,, bvāme jsa rraṣṭa daitta avadedai drraya avāya sa hāvī
Line: 380v    
aysmva kūra satvāna cva tta avāya vainā āausa 'e'sa paysada vainai hamāme u jegye vainā paṣṭāme
Line: 381v    
hīscye bvāeme jsa padai paysaida ,, vaina hvāñāka apyāyau ṣṭa drrā-mase ṣkaujai
Line: 382v    
nai 'īda asaskrre ba'ysa bvāme jsa rraṣṭa payseda ttu najsaḍa cu padai butte satva hārīscā
Line: 383v    
nai 'īda dva paśyai ñāttarai yāna nai ttyā nairvāṇa vamaśta daśtai saña bvāma mvaśta baudha-caitta vīra
Line: 384v    
akhāṣṭa ttye ra uskaijāma naiśta bvāme jsa harbaśa daitta abrrīyā brrīyā raṣṭa sa khu pūra
Line: 385v    
āye uca ysūrra jaḍī kīḍaiśa' baiśa abāve daitta payseda nai nai va 'aivīda aysmvanai
Line: 386v    
krrīdeśyā jsa pahaiśta aysmvana kīḍeśa' paśāña pahaisāme jsa nai ysūṣṭa cu ṣā' cu bvāme jsa payseda
Line: 387v    
kīḍeśa' baiśa vāysā kīḍaiśa' baiśa vāysana styade vasū(ja) ttī bvāma rraṣṭa mvaśja' hārīstai nai
Line: 388v    
'īda ttaina hajūtte jsai śtāka hadrrīya ṣai' daśta saña sañā jsai hadrrī stāka baudha-caitta mvaśjai
Line: 389v    
jsa kīre vīnai hajūttai ja nai bīda ṣā' paysānāauma drrāma khu ye ba'ysāna baiśāna hamaga
Line: 390v    
raṣṭa payseda a-uysānā harbaiśa satva nairāttama harbaiśa dharma paramārthana ba'ysa tta
Line: 391v    
baiśa ttūśāttā nāma-masvauña prrarasta śuenyatta raṣṭa anāstana jegai naiśta nai yai dyai 'īda
Line: 392v    
nai ṣā' sa bvāme jsa paysede ,,, ṣai' ra hama bvāma pātca varai jsāna ttrāme nai bīde sa khu
Line: 393v    
dai ṣai' pasūste dā-mācai ṣā' vara sūśta ,,, varai jsāna karmau kīḍeśa' hūna māñada payseda
Line: 394v    
kāma burai hūśta nai butte abāvai brrāaitta nairūje kīḍeśa' sa ttrāmo
Line: 395v    
khu cā'yo cā'yo sa bvāma khu karma hūna māñada vaipāka varāśa' saña jaḍīna
Line: 396v    
samva khu pīrāka cu pvaitta ttye yakṣa cu tvara pīḍe ttrāma pūaida satva avāya
Line: 397v    
cu hīye sañai jsa padeda ,,, tta tta sañai-māttrai lāeka baiśa sañai-māttre ṣkauja tta rai
Line: 398v    
saña-māttrā dharma hamava haiṣṭaya na 'īda ca bāḍa ṣa' saña nairūje mahābuva
Line: 399v    
payseda naiṣa'mārai harbaiśa kīḍeśa' kaiḍyānai harbaiśa jāre ,,, vara ṣṭāna
Line: 400v    
pañe satva ttathāgatta-garbī payseda baiśa dharma-kāyna ba'ysa dasau daiśau' sāmvaha
Line: 401v    
daitta kṣaṇvā baiśa ttrvāye kalpa paña kṣaiṇa ttradva ba'ysa pañye kṣaiṇa ttradva kṣaittra
Line: 402v    
paña paraimāṇave ttrada ,,, pañai kṣaiṇai ttradva cairya pana jasta ba'ysa nūjsūṣṭa parīja
Line: 403v    
rai śā śā ba'ysä phara anābaugna satva nairvaṇa ttrāmä payseda sama khu hūsadai
Line: 404v    
baiysedä buttai dva ñāttarai yāna baitsāga stāvā kaiṇa anāstaina ahaimye ye
Line: 405v    
jaiga nai bīde hāmāma jaga hārā ṣa' paḍā sasta jaḍīna ,,, ṣau' ttī ākṣū daitte
Line: 406v    
ha bāḍa harbaiśa vīra ha bāḍä ge'śe cakrra baiśa sañe ttrailoka paraikalpa-māttrā
Line: 407v    
kīre vaijñana-māttra vaipāka baiśa nāma-māttrā dharma ,,, ttathāgatta-garbī ba'ysa
Line: 408v    
prraṇaidhāna-māttrai nairmāṇa-mātt(r)ā kīre prraśvava-māttra salāva ava(ma) anamāna-māttrā
Line: 409v    
mvaśja' parekarma-māttrā yāna ākāśa-māttrai caittanīhāra-māttrai vaittarka
Line: 410v    
vīpāka-māttrā kṣaittra hūsadai-māttrā basta baiśa brrāva-māttra gūva vyāvartta-māttra
Line: 411v    
parī pyūṣṭai rre ttu hahāsā pajsañe tvare sa khu śī vāsta burrvaitte kṣātta anūlamya
Line: 412v    
busta kṣaṣtä ysāra śāyā pātca prraihī dāvīnai tce bīnāña bunā spyau jsa haiṣṭāda
Line: 413v    
ba'ysa pajsa thīyā ttyā ysaira ṣṭāna styūda kīḍeśī'nā pvana pachāśe' dāvī
Line: 414v    
nai sattsārna gūva dūkhyā jsa ,,, bīnāña aṣkūstai ṣṭāna pā'hyāda ramanī hvara
Line: 415v    
mvara bījaṣṭāda brraiyuna baṃdanyā gūva paijsata ,,, hana dyāda kārra (pyūṣṭāda) pyāstāda
Line: 416v    
avyāya satva uspūrrai 'ai'drryā jsa hamva vekalaidrrā aga-vaihīna āchainā
Line: 417v    
anāha satva byādauda āchā gvaṣka sīravā byaudāda mesta vīra gaurava
Line: 418v    
ṣada pharai ysāre hadarai śāya vaiysaba ṣāmaña nāda dūkhā baiśa atta yuḍāda
Line: 419v    
ṣā' burai hva sūttrai artha cu ttu sājau daiysde vāśīye pīḍä parī (pī)ḍe
Line: 420v    
ttye pūña avamāva hamāre sa ba'ysa bvāre pamāka ja āya hadara
Line: 421v    
hve ttrai-sahasye harbaiśa laka haberai kāja ysīrrna renyā jsai kūṣḍa' padīme haberai
Line: 422v    
śadā āśa' jastūña pūjā-karmana spye buśaña cai burai haimāde pajsa
Line: 423v    
'īda ba'ysā baiśa sūmīrya garyā hamaga pharai dīpa-vrraikṣa padīme buśanai rruna
Line: 424v    
padajśa phara kalpa-vr̥kṣa uvāra ,,, baiśūnī arthana ttsāva jastuña vāsta prraihāna
Line: 425v    
haudyā jsa ranyā śu'sta baiśūña ālagāra mīrāhyau ranyā jāla 'aidrranīlä
Line: 426v    
kauja ysīrrna pharai kṣattra nā'yai khu pyaurai dajai pala tvarai ,,, hīsūṣka cadanīje
Line: 427v    
ysarnīja ranyā pātca berāña ba'ysā baida pharai kalpa 'īda pajsa ,,, parainervyā ba'ysā
Line: 428v    
ttī daimarāśai' sthūpa padīme haudyā jsa ranyau baiśa gaga ñāyai sye jsa hamaga
Line: 429v    
ttyā 'īda pūja pajsa śerīra sthūpā baiśa
Line: 430v    
bīnā́ña bu'nau spyau jsa pharai kalpa ṣade jsa brrīya ,, ttye tte pūña buḍara hemāre cu ṣai' cai ttū sūttra sāje deysda vāśa'ya
Line: 431v    
pīrī parī pīḍe khvai ra jsā bāvane yade ,, ṣkaujīnyā pūña kīḍeśa' dīra kaiṇḍa
Line: 432v    
na nai jyāre paramārthana karma jāre paraimārthana ba'ysa hamāre ,, devedrraśūra-sīha
Line: 433v    
cūai jsā p(ī)ḍe paraimārtha vyachīma artha byehīma bvāma ttrāma khu rai
Line: 434v    
byaude majūśyuīrī-nīrāttamavattāra-sūttra uspūra dāśe na'sta bura naude
Line: 435v    
ttu nīrāttamavattāra-sūttra-rājā rīmī thyaya-ttīka devedrraśu(ra)-sī(ha) pīḍe
Line: 436v    
ba'ysuśta udaśāya tta ṣṭa pūña parya yaśaina rradāna rrada vīśa' sabava
Line: 437v    
jsa habrrīhe ba'ysaśta brrīya tta ṣṭa pūña hedava cakrravaratta rrada vīśa'
Line: 438v    
śura jsa habrrīha jsīna hūṣa'ya tta ṣṭa pūñaiṣacu-pavā jsa habrrīhe jsīne
Line: 439v    
hūṣa'ya tta ṣṭa pūñe parye yeśauna pīsā āśe' tcaramaja prramāha maleda-prraña
Line: 440v    
jsa ga-vaśeṣa' ttā hamāva tta ṣṭā pūña mere 'ai'ysaija hamātcana
Line: 441v    
jsa habrrīhe jsīne hūṣa' ttsīya pīle vyachai tta ṣṭā pūña hīye sakhyārma bīse
Line: 442v    
paysāye brrāvara darmākara-sīha jsa habrrīhū u paysāyai hvarakye
Line: 443v    
yudrraupaḍa jsa u paysāye hvarakya ḍīnatce jsa u paysāye hvarakyai capasta
Line: 444v    
jsa habrrīha u sattīra bīsa śana jsa jsīne hūṣa ttseya
Line: 445v    
cu ttaridi(ri) hīyi ysū



Sumukha-sūtra
CH c. 001, 852-1061


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.