TITUS
Corpus of Khotanese Saka Texts
Part No. 31
Previous part

Text: 30 
Line: 852    saddhaṃ namasīmä biśä hālā śirye sarvąñä hālaiyāṣṭa tta tta muhu jsa pyūṣṭä śe stye gyastą̄nä
Line: 853    
gyastä b'ysä baudhi bahyä āsta vye baudhi-mąṇḍä caittyä vīra miśte bisaṃgīje gi' jsa haṃtsa dvāse
Line: 854    
paṃjsāśau ṣamanyau tta khu āśi'rī śāriputräna u āśi'rī maudgalyāyąnäna āśi'rī ānaṃdäna
Line: 855    
ttyą̄nä paḍauysyau mistyau mahāṣāvyau u tta vātcä mistä baudhisatvīnai bisaṃgna
Line: 856    
haṃtsa tta khu vajrradhvajäna baudhisatväna mistä ba'ysuña-vūysaina u vajrragarbhäna baudhisatväna
Line: 857    
u vajrrapą̄ṇäna baudhisatväna mittraina baudhisatvä mistä ba'ysūñavūysaina
Line: 858    
ttyaunä paḍauysyau harbiśau bhadrrakalpyo baudhisatvyau mistyau ba'ysų̄ñvūysyau jsa ttī vara
Line: 859    
ttiña parṣa'ña vajrrapą̄ṇä baudhisatvyau mistä ba'ysūñavūysai śau sve cīvarä prahauṣṭe hvaraṃdai
Line: 860    
ysą̄ṇţ śaṃdya pārautte kuṣṭa gyastä ba'ysä āste hāṣṭä aṃjalakä dasta biysīye
Line: 861    
u gyastą̄nä gyastä ba'ysä tta tta hve si miḍą̄na gyasta ba'ysa thu tta tta tsūai khu ra pīrūya
Line: 862    
gyasta ba'ysa tsuāṃdä u rraṣṭä hvą̄ñākī āṣa'ṇa-vajsamī u biśä ra kleśī'nā są̄ni
Line: 863    
tvīṣa yūḍai u samana sarvadharmvā biysāṃdī u rraṣṭa sarvadharmā vyachyai si uysdīśa
Line: 864    
vaña gyasta ba'ysa tvā sumukha ną̄ma dārąñä dāyya byāṃja cu biśą̄nä
Line: 865    
satvą̄nä vaska śira śą̄ma ką̄mye ttye dāye byāṃji jsa biśą̄nä sarvasatvą̄nä
Line: 866    
uysnaurą̄ṇä rruṃdā yuḍa hime u āysdarrjaṃ hime u ką̄'ma harbiśau pyaḍaṃgāryau
Line: 867    
są̄nyau tta khu gyastyau nāyau yakṣyau rakṣaysyau gaṃddharvyau aysuryau suvarṇapakṣa-rāyau
Line: 868    
kinaryau maistyau śaysdyau buvyau kuṃbhaḍyau hvaṃḍyau ahvaṃḍyau cu ttyau buri pvą̄'ṇä
Line: 869    
himāve au vihīlā 'au uśä' vihīlīde vatūṃ vaska asidä ceṃdīde
Line: 870    
au asidä parākrramīde au praharąṇäna au be'na o ce'yyau jsa o hvīḍi
Line: 871    
o khīṣṭe au viysąmna hvīḍina khīṣṭana o tsvaṃdä jsānä o śą̄naṃdä śą̄na
Line: 872    
o ą̄ṇaṃdä o husaṃdai o brrātä māstä au byaṃdä khvī biśä vīra
Line: 873    
trāyāka himi ttyą̄nu uysnaurą̄ṇu udiśāyä mīḍą̄ni śā mārīñi hīñi hatcañākä
Line: 874    
gyasta ba'ysa tta drrą̄ma nijsaḍna mą̄ñaṃda maṃdrra pata hvą̄ña tta khu aysä gyasta
Line: 875    
ba'ysä haṃ vīra kā'kūṃ haṃ vīra vaṭhāyai haṃ vīra āysdarai tta tta biśą̄nä sarva-satvą̄nä
Line: 876    
hāvä kiḍna u hye kiṇa u sūhä kiṇa gyastä ba'ysä ājīṣţ'mä tta khu
Line: 877    
ttyą̄nä baudhisatvāṃ yą̄nyą̄nä bisīvrrāṣā u bisīvrrāṣaiñą̄nä ra cu ṣṭą̄na mara ttye
Line: 878    
sumukhyi vīra haspisca yanāre khuṃ āysdarrja yuḍa hime u ką̄'ma harbiśau
Line: 879    
kalahāryau jau-lāstanyau piṣkicyau vaṃją̄mayyau āchyau akāla-maraṇyau ra ttī
Line: 880    
ttiña beḍa khu gyastä ba'ysä vajrrapą̄ṇä baudhisatvä mistä ba'ysūñavuysaina tvą̄
Line: 881    
ājīṣā'mata busta himye ttye tta tta hve śirä śirä vajrrapą̄ṇä pātcä haḍi śirä thu
Line: 882    
vajrrapą̄ṇa cu ṣṭą̄na thu biśą̄nä sarvasatvą̄nä hāvä kiḍna gyastä ba'ysä ājīṣä' ttye
Line: 883    
hirä kiḍna thu vajrrapą̄ṇä pū' śirä kicautī aysmya yąnä hvą̄ñţme aysa tvā sumakha
Line: 884    
ną̄ma dāyya byāṃja dārañāṃ pacaḍä u ną̄ma tad yathā vajrradadi uku
Line: 885    
muku ukumapiṇi baddhani bala camara bāhuli bāhuli na hu hu hu
Line: 886    
li vartaya svāhā gyastä ba'ysä tteri mą̄ñaṃdä aviṣijya tti dārañīnā maṃdrrāṃ
Line: 887    
pata cu vaña gyastä ba'ysäna hvata tti pātcä ba'ysä hvą̄ñi u gyastä ba'ysä
Line: 888    
ā tta dārañīnā maṃdrra pata hvą̄ñä tad yathā vajrri va vajrre vajrradhari vajrravatti
Line: 889    
vajrradadi vajrra vajrre vajrredhare paridhiri bhiri bhiri mure care huhuri bhaga bhiri bhi
Line: 890    
siririśi cucurä u uci bhiri viri cale curi muri care maṃḍa nimaṃḍani sarva-pāpa-vināśarthāya
Line: 891    
sarva-rauga-praśamani akāla-mr̥tyū-prattiṣedhane yāvaṭ dusvaptaprrataṣedhani
Line: 892    
svāhā tti dārąñä harbiśą̄nu asidą̄nu jinācęñä harbiśānu
Line: 893    
āchą̄nä neṣe'māciñä akāla-marṇą̄nä uysdyāṃcįñä u asedye hunä uysdvyāṃciñä
Line: 894    
tad yathā maṃḍani gagaraṇi muḍhane saṃpramuḍhani nāśani saṃpranāśani sarvavyādhi-prraśamani yāvat dus-vapta-kāla-mr̥tyū-prrataṣedhani
Line: 895    
tad yathā nāśani nāśani
Line: 896    
baddhani baddhani bhidani chaidani care mire sare hane vare vāre bare bare
Line: 897    
bhidi niribhidi bhir bhiri rūṣpare śaraṇe vara varūṇe vara kāraṃḍaye brrahma-cārṇe
Line: 898    
idrravati dhidhirāyaṇi namau makhiśvara layani riṣebhājane
Line: 899    
pajahene kālavādini bhūtavādani satyakathe saumavate sauma prabhe svāhā
Line: 900    
ṣi' bu'ysye jsīñi hālai hime tad yathā hara hara haraṇīye svāhā ttū buri
Line: 901    
hve gyastä ba'ysä tad yathā gaḍita paḍita ayena ayająmbhane bakakardane
Line: 902    
atraḍhahani mārgābhirauhaṇe hūsavate hūsavate phusavate pusavati hili
Line: 903    
heli yathā vajrri yathāgni yathā paraṃca yathā bhayaṃ yathā paraṃca yathā
Line: 904    
vajrraṃ yathā hr̥dayąṃ ṣā' ṣā' vajrrapą̄ṇa sumakha ną̄ma dārąñä maṃdrrą̄nä pata
Line: 905    
cu paḍāṃjsyau avamāyyau gyastyau ba'ysyau jsa hvata biśą̄nu sarvasatvānu mu'śdi pracaina aysī
Line: 906    
vaña pātca' hvāñīmä khu ra tvā dārñä paḍāṃjsya gyasta ba'ysa āṣa'ṇa-vajsama vyacha
Line: 907    
sarvadharma hvāṃdä īde u khvī baṣṭyāṃda īde u khvī hīṭhi prattiña vara vistāṃdä īde
Line: 908    
ttī ttya bāḍä śākyamţnä gyastą̄nä gyastä ba'ysä urñi jsa haṃdarna ttina mahāpuruṣa-lakṣaṇä
Line: 909    
hudahţnä gţnaina vasve pattavaṃci bā'yä paśāve ṣā' biśe ysamaśaṃdai
Line: 910    
vīra harbiśvā buddha-kṣętruā bā'yą̄nä hīvya harrų̄ñą̄ma cira himya ttyau bā'yyau jsa
Line: 911    
harbiśye ysamaśaṃdai biśvā buddha-kṣętruā gyasta ba'ysa hajavīṣya himya ttina ayeṣṭhāṃna
Line: 912    
ttī hīvī hīvī buddha-kṣęträna vāṣṭa pastāta tti gyasta ba'ysa ttira ku mara ttiña sahelova-deta
Line: 913    
āta vara kuṣṭa śākyamţnä gyastä ba'ysä āsta vye mistye ūvārye parṣi' jsa haṃtsa
Line: 914    
cu ą̄na tvā sumukha dārąñä hve vara āta himya tti gyasta ba'ysa ttye śākyamţnä gyastä
Line: 915    
ba'ysä sādhukārä hauḍāṃdä ttai hvāṃdä si sādhu sādhu śirä śirä hai śākyamą̄na gyasta ba'ysa cu
Line: 916    
thu harbiśą̄nä sarvasatvą̄nä hāvä pracaina tvā sumakha ną̄ma dāya byāṃja dārąñä hīvya
Line: 917    
maṃdrrą̄nä pata satvą̄nä āysda yaną̄ma rrūṃde yanāka saṃduṣṭī yanāka byātarji
Line: 918    
yanāka cu thu vaña hvai vaña rami herä hauḍāṃdä si hvą̄ñą̄mä hamīḍa harbiśä gyastä ba'ysa
Line: 919    
u ttye ra sumakhi dārañi ayiṣṭhą̄nä vīra sādhukārä haurą̄mä tta ttai ayiṣṭhą̄nä haurą̄mä
Line: 920    
cu ha'cä 'īyä bisīvrrāṣai o bisīvrrāṣaiña tvā sumukha dārąñä dāyya
Line: 921    
byāṃja ttye dārañi hīvya pata drraiśä dijsāte o ysaina panamāte vāśī'yuṃ ttye
Line: 922    
haṃgaśa bistä bu'jse hāva ką̄'ña cvī himāre cu ttye dārañi hīvya pata drraiśä dijsāte o
Line: 923    
ysaina panamāte vāśi'yuṃ ką̄ma tti bistä hāva bu'jse tta khu ṣe' harbiśau ba'ysyau
Line: 924    
ayaiṣṭhye himi u harbiśyau ba'ysyau āysdaḍä u harbiśī avāyä bāyāka asida
Line: 925    
hira dīra karma kiḍiyą̄na āvarṇa baśde' pahaiysāre u jāre bu'ysa jsīnī heme
Line: 926    
dārburu ju 3 bu'jsājserä hime 4 varāśpī' hirä pharä himi tsā 5 pa'jsä himi 6 ttīśau'dä
Line: 927    
haṃ vīra drrų̄ṇai virśau'dä himi 9 u harbiśą̄nä gyastāṃ ba'ysą̄nä brrī hime manāve 10
Line: 928    
u harbiśyau gyastyau dīvyau āysdaḍä hime 11 śirą̄nä kį̄rą̄nä yinākä hime u śire hālai
Line: 929    
haspisaṃdai 2 satvą̄nä rruṃde yanākä hime 3 saṃduṣṭī yanāka 4 byātarji
Line: 930    
hime śiryau lakṣaṇyau jsa haṃphve hime ṣahauñi jsa haṃphve hime manātä u thyau ra
Line: 931    
pīrmāttama hastama ba'ysą̄na ba'ysuśti butte 1 tti tti vajrrapą̄ṇa rraṣṭä hvą̄ñāka āṣa'ṇa-vajsama
Line: 932    
vyachata sarvadharmāṃ gyastą̄nä ba'ysą̄nä rahāsą̄nä byehą̄nai hime u dārñāṃ
Line: 933    
hīvya pata cu harbiśau gyastyau ba'ysyau jsa hvata u harbiśyau ra gyastyau jsa ayęṣṭhya
Line: 934    
ttī vajrrapą̄ṇä baudhisatvä mistä ba'ysuñavţysai gyastä ba'ysä tta hve aysu trą̄mī
Line: 935    
miḍą̄na gyasta ba'ysa ttye bisīvrrą̄ṣai o bisīvrrāṣaiñä hāvä kiṃṇa dārañīnā
Line: 936    
pata hvą̄ñuṃ cu ṣi' 'īyä cu tvā sumukha ną̄ma dārąñä dāyya byāṃja jsīñi kāka vījya drręśa
Line: 937    
dijsāve au ysaina panamāte vāśī'tī ttye miḍą̄na gyasta ba'ysa aysä dārañi jsa
Line: 938    
āysdarja yanţmä harbiśyau vihīlākyau są̄nyau khvī ni vihīlye yanīdä
Line: 939    
tad yathā śikhi śikhi śikhaśe ci ci ci ci bha bha ru ru ru ru ji ji ji ji gra gra gra gra hrrī hrrī hrrī hrrī haha
Line: 940    
haha mama mama mana mana hana hana me sarva-prattyarthikānā daha daha me sarva-śatruṭ
Line: 941    
paca paca me sarvā ahitairṣina svāhā ttī ttiña haṃdrri vya gyastä ba'ysä vajrrapą̄ṇä
Line: 942    
baudhisatvä mistä ba'ysy.ñavūysai sādhukārä hauḍi ttai hve se śirä śirä thu vajrrapą̄ṇa biśä
Line: 943    
pīrmāttami sįjya dārañīnāṃ maṃdrrą̄nä uśä' harastä yaną̄mä u biśä hālātī ką̄'ma
Line: 944    
ttīyä ttiña haṃdrri vya brahmą̄nä gyastä parṣą̄'nä hvāṣṭä āysaṃna panatä ką̄mä hālai
Line: 945    
gyastä ba'ysä āste hāṣṭa ajalä dastyau jsa pvā' śaṃdā haṃbujsye u gyastą̄nä gyastä ba'ysä tta
Line: 946    
hve si aysä trą̄mī miḍą̄ne gyasta ba'ysa ttye bisīvrrāṣai o bisīvrrāṣaiñe hāvä kiṇa
Line: 947    
dārñīnā pata rakṣa kā'ma hvą̄ñţmä cu ṣi' īyä cu tvā sumukha ną̄ma dārąñä dāyya
Line: 948    
byāṃja jsīñi haurāka vījya drraiśä dijsāte o ysaina panamāte vāśī'tī tad yathā hili
Line: 949    
hili meli cili svāhā brrahmapure svāhā brrahmasvare svāhā brrahmābhe agarbhe puṣpe
Line: 950    
puṣpa-saṃstare svāhā tte tti miḍą̄na gyasta ba'ysa bisīvrrāṣai au bisīvrrāṣaiñi rakṣi
Line: 951    
kiḍna u biśä hālā ką̄'me kiṇa dārñīnā pata cu ysaina panamāte u vāśī'tī ttī
Line: 952    
śakrrä gyastą̄nu rre gyastä ba'ysä hālai aṃjalä dastyau jsa aurga yuḍe u gyastą̄nä gyastä ba'ysä
Line: 953    
tta hve se aysä ttrą̄mī miḍą̄ni gyasta ba'ysa ttye bisīvrrāṣai au bisīvrrāṣaiñä rakṣi kiṇa
Line: 954    
u biśä hālāvä yaną̄me kiṇa dārñīnā pata hvą̄ñţmä gyastä ba'ysä hauvi jsa ū gyastä ba'ysä
Line: 955    
ayeṣṭhą̄näna cu ṣa' īyä cu tvā sumukha dāyya byāṃja jsīñi kā'ka vījya drraiśä dijsāte
Line: 956    
o ṣadähīye vāśī'yī aysmyatī yanātī tad yathā vini cārṇe buddha mārtaṇḍe
Line: 957    
hanivi kha kha kha kha gorigāddhāri saramahāna vajrraṃbharuṇi jvāla-mulini vajrra
Line: 958    
keśadire śumare paramalate hana madyatāraṇi śāṃbari svāhā ttī vaiśr̥mąṇä
Line: 959    
mistä rre ḍrttirāṣṭrrä mistä rre virūlai mistä re virūpākṣä mistä rre ką̄mä hālai gyastä
Line: 960    
ba'ysä vye hāṣṭa aṃjalä dastyau jsa pvā' śaṃdā habujsyāṃdä u gyastä ba'ysä tta hvāṃdä sa mahi ttrą̄mī
Line: 961    
miḍą̄na gyasta ba'ysa tcahaura mista rrude ttye bisīvrrāṣai o bisīvrrāṣaiñä āysdarja
Line: 962    
kiṇa biśä hālā ką̄'me kiṇa dārñīnā pava hvą̄ñīmä cu tvā sumukha ną̄ma dāya
Line: 963    
byāṃja jsīñi kā'ka vījya drraiśä dijsāte autī ṣai pustya dijsāte u vāśī'tī tad yathā
Line: 964    
supuṣpe supuṣpe dhuma-parihāre āryaprraśaste śāṃtte nirmukte maṃgalye hiraṇya-garbhe
Line: 965    
stūte stavite svāhā ttī hārva mista gyastä buvāṃ māta gyastānä gyastä ba'ysä tta tta hvā aysä
Line: 966    
pātcä ṣai miḍą̄ni gyasta ba'ysa ttye bisīvrrāṣai o bisīvrrāṣaiñä rakṣi kiṇa āysdarrji
Line: 967    
biśä hālā ką̄'me kiṇa dārñīnā pata hvą̄nţmä cu ṣi' īyä cu tvā sumukha ną̄ma
Line: 968    
dārąñä dāyya byāṃji jsīñi kā'ka vījya drraiśä dijsāte au ysaina panamāte vāśī'vī
Line: 969    
tad yathā seli sespemä seli sisseli pili mahāpippili simi lise gurūṇe
Line: 970    
gurūṇe mahāgurūṇe phu svāhā ttīyä paṃcai mistä yakṣą̄nä spāta gyastą̄nä gyastä
Line: 971    
ba'ysä tta hve si aysä trą̄mī miḍą̄na gyasta ba'ysa ttye bisīvrrāṣai o bisīvrrāṣaiñi
Line: 972    
rakṣa rakṣa yanumä āysda yani dārñiñavī vaska maṃdrra pata hvāñţmä cu ṣi' 'īyä ha'cä
Line: 973    
cu tvā sumukha ną̄ma dāyya byāṃja jsīñi kā'ka vījya biśāṃ' vīra drraiśä dijsāte o
Line: 974    
ysaina panamāte vāśī'tī tad yathā aṭe phu vaṭe phu naṭe phu kunaṭe phu manaṭe phu
Line: 975    
muṇḍa hate phu śire phu bhaṃge phu macale phu svāhā ttī vajrrapą̄ṇä mistä ba'ysţñävuysai
Line: 976    
ką̄mä hālai gyastä ba'ysä vye hāṣṭä aṃjalä dastyau jsa paṃja-maṃḍalä aurga tsve u pātcä
Line: 977    
gyastä ba'ysä tta hve si aysä ttrą̄mī miḍą̄ni gyasta ba'ysa ttye bisīvrrāṣai au bisīvrrāṣaiñä
Line: 978    
rakṣai yanţmä haṃdārai yanţmä hīvyąñe śātī yanţmä u svastakarmä be'mañe
Line: 979    
ttrāmą̄nä daṃḍyau jsai parhārä yanţmä praharąṇänai parhārä yanţmä be'tī na'jsęme sānai uysdyūmä
Line: 980    
u sīmābaṃddhanī yanţmä cu ṣi' īyä ha'cä cu tvā sumukha ną̄ma dārąñä dāyya
Line: 981    
byāṃja jsīñi kā'ka drraiśä dījsāte au ysaina panamāte vāśī'tī tad yathā vajrre vajrre
Line: 982    
hrrī vajrre hrrī vajrre visi vise visi mahāvasi phu svāhā ttī mahiśvarä gyastaṣai
Line: 983    
jastą̄nä gyastä ba'ysä tta hve si aysai ṣai gyasta ba'ysa ttye bisīvrrāṣai o bisīvrrāṣaiñä
Line: 984    
rakṣą̄me kiṇa āysdarrji u ką̄'me kiṇa dārñīnā pata hvą̄ñţmä cu ṣi' īyä
Line: 985    
cu tvā sumukha ną̄ma dāya byāṃja jsīñi parvālā kāka vījya drraiśä dijsāte au ysaina
Line: 986    
panamāte vāśī'tī tad yathā hulu hulu hulu hulu lulu lulu lu lu lu sarva-bhūta-pratiṣedhanaṃ
Line: 987    
karaume svāhā ttīyä skąndhä a'ysą̄nai mistä hīnāysä ką̄mä hālai gyastä
Line: 988    
ba'ysä vye hāṣṭä aṃjalä dastyau aurga tsve u gyastä ba'ysä tta hve si aysä miḍą̄ni gyasta ba'ysa
Line: 989    
ttrą̄mī ttye biśa bisīvrrāṣai o bisīvrrāṣaiñi rakṣi kiṇa u ką̄'me kiṇa dārañīnā
Line: 990    
pata hvą̄ñţmä cu 'īyä cu tvā sumukha ną̄ma dārañä dāyya byāṃja surai ni dijsāte vāśī'tī
Line: 991    
tad yathā hili heli hilo halele lili hili hili sarvabhūtaprratiṣedhanaṃ
Line: 992    
karaumi svāhā ttī cąndrraprabhä gyastaṣai ką̄mä hālai gyastä ba'ysä vye hāṣṭa aṃjalä dastyau orga
Line: 993    
yuḍe gyastä ba'ysä tta hve si aysä ttrą̄mī miḍą̄ni gyasta ba'ysa ttye bisīvrrāṣai o bisīvrrāṣaiñä
Line: 994    
rakṣa yanţmä u āysdai yane cu tvā sumukha ną̄ma dāyya byāṃja jsīñi ką̄'ka vījya
Line: 995    
dijsāte au ysaina panamāte vāśī'tī : tad yathā abge vaṃge caṃge hini didi didi
Line: 996    
cici phu svāhā sarva-bhuta-pr̥ttaṣędhanaṃ karaume svāhā ttī āryāvilokitteśvarä baudhisatvä
Line: 997    
mistä ba'ysuñavuysai ava'ste haurākä mistä mu'śdi' gyastą̄nä gyastä ba'ysä tta hve si aysä
Line: 998    
ṣai ttrą̄mī miḍą̄ni gyasta ba'ysa ttye bisīvrrāṣṣai o bisīvrrāṣaiñä rrakṣa yanţmä āysdai
Line: 999    
yani cu tvā sumukha ną̄ma dāyya byāṃja jsīñi āysda yanāka vījya drraiśä dijsāte o
Line: 1000    
ysaina panamāte vāśī'tī tad yathā hate vihate nihate suhäte sarva-pratyarthikā
Line: 1001    
pratyāmitrā śudhe mukte vimale nirmale prabhāsvare prabhāskare phu prabhākare phu svāhā
Line: 1002    
ttī śirata mitrai baudhisatvä ba'ysuñavuysai gyastą̄nä gyastä ba'ysä tta hve si aysä trą̄mī
Line: 1003    
miḍą̄ni gyasta ba'ysä ttye bisīvrrāṣai o bisīvrrāṣaiñi āysdarrja yanţmä cu ṣi' 'īyä
Line: 1004    
cu tvā sumukha ną̄ma dāyya byāmja jsīñi kā'ka vījya drraiśä dijsāte o ysaina panamāte
Line: 1005    
vāśī' tad yathā jvale jvale mahājvale jvale jvalini mahājvalini uke muke śame
Line: 1006    
praśame mahāpr̥śame śame samādhe mahāsamādhe samāpte mahāsamāpte jvale mahājvale
Line: 1007    
jvalä bame phu svāhā ttī himavaṭ mistä yakṣą̄nä spāta ką̄ma hālai gyastä ba'ysä
Line: 1008    
vye hāṣṭä aṃjalä dastyau orga yuḍe u gyastä ba'ysä tta hve si aysä ttrą̄mī gyasta ba'ysa ttye
Line: 1009    
bisīvrrāṣai o bisīvrrāṣaiñä rakṣai yanţmä u āysdai yani u ką̄'matī yanţmä cu tvā
Line: 1010    
sumukha ną̄ma dāyya byāṃja jsīñi ką̄'ka vījya drraiśä dijsāte o ysaina panamāte vāśī'tī :
Line: 1011    
tad yathā uduṃbare uduṃbarre prraduṃbare vyāvarte anaye sahedhe mahāsamādhe
Line: 1012    
samāpte mahāsamāpte nīle nīle nīlakule siddhe siddha-manaurathe aṭe vaṭe naṭe
Line: 1013    
kunaṭe samate bala kuce dāte dātte nīle nīle nīlakeśe kule mahākule nīlakāṃtte
Line: 1014    
jāgule huśe muhuśe vala ją̄gule phala kuce phala muce phu svāhā ttī sāttāgirä
Line: 1015    
mistä gyastą̄nu spāta ką̄mä hālai gyastä ba'ysä āsta hāṣṭa aṃjalä dasta biysīye u
Line: 1016    
gyastä ba'ysä pvā' śaṃdā haṃbujsye u gyastä ba'ysä tta hve si aysä ttrą̄mī gyasta ba'ysa ttye bisīvrrāṣai
Line: 1017    
o bisīvrrāṣaiñi āysdarja yanţmä u ką̄'ma cu tvā sumukha ną̄ma dāyya byāṃja
Line: 1018    
jsīñi kā'ka vījya drraiśä dijsāte o ysaina panamāte vāśī'tī tad yathā amale vimale
Line: 1019    
nirmale maṃgalye hiraṇyagarbhe sarvātha-sādhane kaści niyukte viraje kaṭe keṭu keṭu
Line: 1020    
kaṃbale brrahme brrahmapure brrahma-svare brrahmasiddhe siddha-manaurathe phu svāhā ttī vajrraśaṃkala
Line: 1021    
mista gyastä ką̄mä hālai gyastą̄nä gyastä ba'ysä vye hāṣṭä aṃjalä dastyau jsa gyastą̄nä gyastä
Line: 1022    
ba'ysa namasyā u tta hvā si miḍą̄ni gyasta ba'ysä ttrą̄mī ttye bisīvrrāṣai o bisīvrrāṣaiñä
Line: 1023    
rakṣa kiḍna u biśä hālai ttrāyą̄me kiṇa hīvyąñą̄me kiṇa u ką̄'me kiḍna dārañīną̄
Line: 1024    
pata hvą̄ñţmä cu tvā dāyya byāṃjä jsīñi kā'ki vījya dijsāte o ysaina panamāte
Line: 1025    
vāśī'tī tad yathā vajrre vajrre mahāvajrre vajrrapati buddhavajrre buddhādhiṣṭita-vajrre u buddhe
Line: 1026    
nibuddhe saṃbuddhe bahubuddhe viśiṣṭe buddhe buddhe buddhe buddhe deśaṃgą̄me-nika jaṃgame
Line: 1027    
amale tamale tile tile tilele mārge mārgātagą̄mane phu svāhā ttī vajrrasenä
Line: 1028    
baudhisatvä mistä ba'ysţñavuysai gyastą̄nä gyastä ba'ysä tta hve si aysä ttrą̄mī miḍą̄ni
Line: 1029    
gyasta ba'ysa ttye bisīvrrāṣai o bisīvrrāṣaiñä āysdarja yanţmä cu tvā sumukha ną̄ma
Line: 1030    
dāya byāṃja jsīñi kā'ka vījya drręśä dijsāte o ysaina panamāte vāśī'tī tad yathā
Line: 1031    
hihi vajrre hihi vajrre hehe vajrra yāva kiri kiri vajrra svāhā tad yathā aṃḍare
Line: 1032    
paṃḍare śvete paṃḍarvāsini kinare karāḍe keyure iha buddhe tatra buddhe bhūje bhūje
Line: 1033    
bhūje bhūjaṃga-pate bhaye bhaye bhayāgri bhayāgrapate vini vini śiri śiripati
Line: 1034    
śīmapati ādityapati teje tejapati ākārapate phu svāhā ttī vajrradūtta mista
Line: 1035    
rakṣaśa' ką̄mä hālai gyastä ba'ysä āste hāṣṭa aṃjalä dasta biysīyā u gyastä ba'ysä namasyā
Line: 1036    
u ttai hvā si aysä ttrą̄mī gyasta ba'ysa ttye bisīvrrāṣai o bisīvrrāṣaiñi jsa rakṣi
Line: 1037    
jsę pa'jsaṃja yanţmä u ką̄'ma cu tvā sumukha ną̄ma dāyya byāṃja jsīñi kā'ka vījya drraiśä dijsāte
Line: 1038    
o ysaina panamāte vāśī'tī tad yathā kuṭe kuṭe kuṭa kuṭa kuṭani kuṭa kuṭare
Line: 1039    
svāhā nīle nīle nīle-keśe svāhā pīte pīte pīta-keśe svāhā lohite lohite
Line: 1040    
lohite-keśe svāhā avadą̄te avadą̄te avadą̄te-keśe svāhā maṃjiṣṭe maṃjiṣṭe
Line: 1041    
maṃjiṣṭe majiṣṭa-keśe svāhā cakrre cakrre cakrrā cakrre vajrra-cakrre svāhā ttī ttiña beḍa āṣa'ṇa-vajsąmä
Line: 1042    
śāyä riṣa'yä śākyamunä gyastä ba'ysä hvaradau ysarra-gūnä bāysu
Line: 1043    
haraṣṭe harbiśą̄nä ttyą̄nä baudhisatvanä u harbiśą̄nä gyastą̄nä śąkrrä brrahmą̄na lokapālą̄nä
Line: 1044    
āstaṃna sādhukārä hauḍi tta-ṃ hve si śirä śirä umi śirayyau śira śą̄myau bihīyuṃ
Line: 1045    
umi tti huhvata baudhisatva u gyasta u lokapāla hva tą̄mye dārañą̄nä hīvya pata hvāṃdä
Line: 1046    
biśą̄nä sarvasatvą̄nä haṃdera kiḍna u āysdarrji u gyastą̄nä ba'ysą̄nä ayaiṣṭą̄na
Line: 1047    
u ūhą̄näna ttī gyastą̄nä gyastä ba'ysä pātcä vajrrapą̄ṇä baudhisatvä mistä ba'ysţñavuysai
Line: 1048    
gurṣṭau ttai hve si cu ṣi' īyä ha'cä vajrrapāṇa bisīvrrāṣā o bisīvrrāṣaiñä
Line: 1049    
cu tvā sumukha dārąñä dāyya byāṃja jsīñi kā'ka vījya drraiśä dijsāte ā ysaina panamāte
Line: 1050    
vāśī'tī ṣi' harbiśau ba'ysyau ayiṣṭhye hime bidę uhą̄nä paśīṃdä u harbiśau gyastą̄nä
Line: 1051    
rruṃdyau āysdaḍä himi u harbiśau ra nātą̄na rruṃdyau harbiśau yakṣāna rruṃdyau u harbiśau
Line: 1052    
aysurą̄na rruṃdyau jsa u harbiśau svarṇapakṣa-rāyą̄nä rruṃdyau jsa u harbiśau gaddharvą̄nä
Line: 1053    
rruṃdyau jsa harbiśą̄nä kinarą̄na rruṃdyau jsa u harbiśau mistyau śaysdą̄na rruṃdyau jsa āysdaḍä
Line: 1054    
hime ttū buri hve gyastą̄nä gyastä ba'ysä sīra saṃduṣṭä himye vajrrapāṇä baudhisatvä
Line: 1055    
mistä ba'ysţñavuysai u biśä haṃdara baudhisatva u śakrrä brrahmą̄nä āstaṃna gyasta u lokapāla rakṣaysa
Line: 1056    
ṣā' ra harbiśä parṣa' haṃtsa gyastyau gaṃddharvyau hvaṃḍyau jsa u cu ra aysurą̄nä ysamaśaṃdai
Line: 1057    
gyastä ba'ysä nara hamadā hvanau ātaudāṃdä u ysuṣṭāṃdī gyastä ba'ysä haḍi ttū
Line: 1058    
hvanau samāsye sumukha ną̄ma mahāyą̄nasuträ dāyya byāṃja jsīñi ką̄'ka vījyaṭ'na uspurra
Line: 1059    
dāśyā ttū namau sumukha sūttri śāṃ khį̄ṅä hvā' : saṃgakä pasti pīḍe bu'ysye jsį̄ña
Line: 1060    
huṣą̄me udiśāyi pīla akālamaraṇai vyachą̄me parivarttą̄me vīra tsīṃde nauda sahaici
Line: 1061    
salya naumye māśti pūhye : haḍai ṣacū kīthi ą̄na sarvākāri dāśe




Vajrayāna Text
CH ii 004


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.