TITUS
Corpus of Khotanese Saka Texts
Part No. 32
Previous part

Text: 31 
Paragraph: 1r 
Line: 1     būra krrä ṣṭāre ttī 'au ṣāvą̄ nva yą̄ną ttuśāttā ṣa'mārīdą u mara vajrra-yauną nva ttuśai na ṣṭe vargaustą ṣṭe tta ttai hvą̄ñą̄ma ṣṭą sa aśte kaiṇą ganaittrai aśte vīrāṣṭi ganaittrai
Line: 2    
kālanāṣṭä ganaittrai aśte prracainą ganaittrai aśte kaiṇą ganaittrai ką̄manai samādą̄na devattą nāsāve ttakye hīye hrradaya u sārą byāvą yaną̄me kaiṇa ganaittrai aśtai vīrāṣṭä ganaittrai
Line: 3    
śrī-vajrra-sattä vīrāṣṭä ganaittrai:kālenāṣṭa ganaittrai samaṃttabhadryai rrähāśai daivatta hīye rrihāśai vaiysä paysāną̄mai pajsamevāme baiysāṃ ysyą̄ñą̄me prracaina āvairāmai vīrāṣṭa anamauryą̄ma aśtai prracenä ganaittrai kāya-vāgacetta
Line: 4    
rrihāśe saidhä sījāṣṭi pracaina ganaittrai : viña tta ganaittrai kāmīnai pīsai āśī'rī ūysdīśai u kāmyai ttatträ jsai vāthīye u kāmye yą̄nä hālai u aśtai pracainai ūysdīśai

Paragraph: 1v 
Line: 1    
u 'auskana 'auma arthä jsāvai ūysdīśākä pīsai āśī'rī kāye ṣi' ciga kṣī'ra jsa ravye pa ñūhuṃjsadä samyasa ysą̄ye labhasalāspāñä u ttattīśanä mūdä u khamasa ttattīśąnä ysāye baśrīmajsu ną̄ma ye : cu saidä gīhāka daivatta ṣai' brą̄maysattī ną̄'ma ya hīdva
Line: 2    
kṣī'ra dą̄ sīye ū rahāśe haṃdarį̄mai nätcarīmai harbiśä ṇai'hvastai u vara sedä byaudai drrāṃ cārä nāga pāla u dasā dīśāpāla vrrīśämaṃ vaṭhāye mą̄ñaṃdä kīrarą̄ padaide u haṃdrrauysya tsūma u śaṃdya vecūlyą̄ma
Line: 3    
u mahāsamą̄drra kavä mą̄ñaṃdä tsīya ttäkyāṃ būrai be'jsyau jsa haṃphve vaivā saidha-prrāptai pīse āśi'rī uysdīśe cu pīse biṃdä attaravāysa māhākāśä gą̄hya cakrra jsā u ką̄mye ttaṃtträ jsai vāthīye avattarä ttaṃtträ vāthīye : aśte
Line: 4    
pracainai uysdīśai haiysdājsyāṃ u ästamāṃjsyā yaugänāṃ śrīvajrra-sattä jsa hamaṃgä haphīśāma väkṣä'māṃ sījāṣṭyi ūdäśāyi u maṃdrrä u mą̄drra simādāna devattä ahaumaurrjä prracena tta tta khvai hāmūrakyi ṇaiyīyī vi gavīnā yą̄nä jsā tcą̄rä raudä vai nva sahä jabakä nau kūla akadättä parą̄ya vīstą̄ve myāṃ de ñīye na sūjsīye jsīna biṃdi byeda rāśi' bvaiyausta ttaradarä

Paragraph: 2r 
Line: 1    
byāvä tsīdä u madrre byāva jsāve khvai maṃdrrä byāvi jsāvai u mą̄drrai byāvi jsā khvai mą̄dra byāvi jsā u samą̄dhą̄nä devittai byāvä jsāvai simādhą̄na daivattä byāvi yiną̄me jsai jsāṃ
Line: 2    
ką̄ye-vāga-cettä hīvī sedä byehe rahāśe pīrmātta sāhyattā hīrą̄ñä pīchaṣṭū yidį tcą̄-padya kīrvą̄ sījāṣṭä byehe u satsāra jsa guśti : u avāyāṃga satva ttrvāye drra-bāḍvi kāmye yą̄na hālenā ṣṭāre vajrra-yą̄nä hāle ṣṭāre 'auskana 'aumą artha jsāvai däsau-padya 'aumä mūrakyāṃ gutterä nījsāñą̄me hīvī
Line: 3    
artha jsāve ṣai'kä yauginä cu mūrakye bīḍä pajsa-padya u samiṃ abiṣyekä. aną̄ vajrra-yānyāṃ gajsa yade u mūrakyā hīvī artha ni bvāvi u samai vai niśtä u rahāśai gūstya nasa hīvī jāpā arthū pajsamevāma na bvāve maṇḍale ttrą̄māṣṭä na 'īye ttyai 'auma jasta ba'ysa daṃda hamą̄rai khu jsīna paśai hīśanvā 'ai'jsvā bañāmai byaihai u śą'mä kāṃ byaña
Line: 4    
pīttä u virä 'au na ra guscyi ni byaihe vajrra yikṣį u agų̄na ttāla krrą̄dä u vajrra śrī herūkä krraudä-rājä ysīräjä hūñä khāśī'dä ysaira jarä svī vatsa thajīdä hauda gu gūttaira jīye cu ttyā mūrakyāṃ ṣi' merāme hīya saṃñä ṣṭe ṣi' paḍauśi'kyi pīchaṣṭū simą̄dhą̄na devattä jāyą̄ma ṣṭe : u dyāma dāvīne ttaradara jsa haphīśą̄ma u harbiśāṃ sątvāṃ vīra hamaṃga

Paragraph: 2v 
Line: 1    
mista mūaiśdä' ūpaivāña u syadai dastä hīvī āṣṭi samaṃttabhadrrä u hagauṣṭa samaṃttabhadrra u jñą̄na u dharmadāttä : tta tta si cu harbiśā jastāṃ ba'ysa naraumauma ṣṭāve u ysyāma biśä au jñānä u dharmadhāttä
Line: 2    
haṃdryi vya 'auna nirą̄mīdä u ysyārai : drra-haṣkalyā ysima-śadya bīsā harbiśāṃ satvā hīye ką̄me kleśi' vāysina jñānä u darma-dhą̄ttä hadrryi vya 'auna vasve hamārai : u hagāḍai ttyai pracaina syaṃdai
Line: 3    
āṣṭī u haṃgauṣṭi hadrryi vya ginaittrai dījsą̄ña u hvaraṃde dąstä hīye āṣṭī u dvī hagauṣṭi kāyi-vāga-caittä hīya prrara ayekṣą̄ñä u āṣṭī vairaucä u paḍauysa haṃgauṣṭi
Line: 4    
armyāyi u śa' hagauṣṭi vajrra-sattä u dīda hagauṣṭa rahna-sabhavä u kaṇaiska amą̄gasaida u tta 'au paṃjsa jasta ba'ysi jñāna u dharmadhą̄ttä hadrryi vya 'auna naraumīdä avāyāga satta hagārīdą

Paragraph: 3r 
Line: 1    
ba'ysuśti vīra 'au pārīphīdä cu mūraka bida ṣṭe ṣi' maista mveśdä' ṣṭai u ba'ysūśtāṣṭa pade cu jsā mūrakyi ṣṭārai tti jsā drrahaṣkalya ysama-śadya bīsā satvā hīya prara ṣṭe : u nau yauñaṃ hīya
Line: 2    
pacaḍäka jsa sarbą̄ma : cu mūrakyā hīye ną̄ha ṣṭe ṣi' ysathāṃ hīvī ną̄hä ṣṭe u grathä ṣi' jsā dāvīnai ttaraṃdärä ṣṭe u śau pacaḍä jsā väjrrācārī pīse āśa'rī ṣṭai cu mūrakyāṃ
Line: 3    
hīya khuṇā ṣṭe ṣi' haṣṭusa-padya ttuśāttā ṣṭe haṣṭusa-padya jsā ttuśāttā jñānīnai tcai ṣṭe cu 'au mvaiśdä' jsa satvadhāttä ysimaśadai są̄śai cu dą̄vīnai ttaradära u vajrrācārī tti avaiṣkesta
Line: 4    
ṣṭāre mūrakyā hagārą̄me beḍa ñāña bhīse gratha ni parsāña ga'sāña khu ttī parsīye dāvīnai ttaradarä u vajrrācārī vai au byāśā'ma hamai : u samai gatcyą̄ma u parau gatciñāmä mistä

Paragraph: 3v 
Line: 1    
gatcasta samai ṣṭai paḍauśi'kyi mūrakyā hīvī guttairä tta tta nījsāṣṭa si ṣāvā prrattīka-bą̄dā arahadā bą̄dasatvāṃ pajsa-padya ganaittrai na habusanä ranīnai ganaittrai u āstīnai u vargastā bahyā hīyāṃ gīchaukāṃ jsa na habūsa tta tta cva va madrra maudrra samai
Line: 2    
naiśti u ttī jsā vajrra-yāna ṣāvā-yāna jsa prrattīka-bţdä-yaunä jsą tcau-padya paryai līkä ṣṭe dyāme jsa u caryai jsa u sījāṣṭyā jsa u samai jsa dyāmai jsa khu paryai samattabhadrrye dyāmai jsa paryai cirya praña
Line: 3    
ūpāya jsa paryai sījyāṣṭyi kāya-vāga-citta hīvī maṇḍala jsa paryai tcu mūrakyā hīvī dasau-padya guttara nījsāṣṭa ṣṭai ṣā' guttaira jsa haphīśą̄ñä
Line: 4    
cu ttathāgatta kūla ṣṭe vajrra-kūla padma-kūla karma-kūla varä ganaittrai nva nva kūlā haphīśą̄ñä ṣi' myau ṣṭe : vara ganaittrai pāttarajīvīnai ttyai hvāñauma jsa jāpani habusa niṣā'mate hagą̄rą̄ñä jabvī dvīpa rrivye pa 'iḍārai hīdva kṣīrä samattai

Paragraph: 4r 
Line: 1    
ną̄mä kṣīra ṣṭe u viriñau-pūra śau bhahye ysā u ttyai bhahyi śīña hīyāraña ssa haṣṭa pāttarajīvā naraumīdä u śākyamūna jasta ba'ysa hīvī mą̄rą̄pyärau ṣi'ka ṣṭe u
Line: 2    
ṣi' bihyą u ūdūbąra spyai u kyesara sarą̄ śākhyamūna jasta baiysa haña baiḍa hamya : u ttyai pracaini ṣi' pāttarajīvīnai ganaittrai harbīśā jastā baiysā hīye pīrmāttä
Line: 3    
ganaittrai ṣṭe u vajrra-kūlą 'īrä rahna-kūla raṃnä u padama-kūla vaiysä karma-kūla lodrrākṣā' u pajsa-padya jsāṃ rrihāśai ginaittrai ṣṭe ttyāṃ hīvī jāpā artha hvīde cuḍi ssa hva u ssa stä u ssa haṣṭä ṣa' kāya-vāga-caitta hīya prrara bvą̄ñä



Invocation of Prince Tcū-Syau
CH 00267


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.