TITUS
Corpus of Khotanese Saka Texts
Part No. 61
Previous part

Text: 13 
Line: 1    ttu
Line: 2    
haḍai ve narāmāña ha
Line: 3    
ū cīka gūlai dūṃ saṃgalakā parau pastāṃda sa kūṣṭa būrai parau na hīsīye
Line: 4    
kṣīrāṣṭa na tsva hama pahī ttā saṃgalakā gą̄śta jsaiṇa vīra haṣḍa yų̄ḍai u
Line: 5    
hervī parau na ā sa khvaṃ tcerai jsā ṣacū tcairthūśī ṣṭe ṣą' jsāṃ tta tti hve mą̄ñau hervī
Line: 6    
tvī kąṇä parau na ā sa khve tcerai aśtų̄ āṃ ya āṃ hāysa na tsai īṇāvąña kṣīra
Line: 7    
ra jsāṃ maṃ hera śte ū ttūṅa-śīyā āstaṃ jsā ma pharāka haḍa ṣṭāre khvā āṃ va pvesīda
Line: 8    
sa aśtū ā yaṃdą ca ā hāysa na tsūva hervī vai ą̄na khvai sa ca ttū hūña
Line: 9    
ką̄mīnai jsāṃ auvā bāja thasai thįnä-śī hīsīye ṣi' jsāṃ āṃ ścāna saṃ bāvana bīḍa he'rvī
Line: 10    
vą̄ āṃ hvąṇḍe hakhīśa' na bīysaṃjāre ttaka satta rrvī parau nva tsvāṃda khvāṃ haṃbusaṃ ṣṭāve khvā parau hīśta sattä
Line: 11    
ttą̄ tcerai ī hīye śaṃde bidä śäna avāyse ā ttä na mīrā , majarūṣa gauśta ttā jsaiṇa
Line: 11a    
khu āṃ rrvī bīsa tta āra īda hamadā vai āṃhā kveśa hvąṇḍi darvāre ñaśā ,, āṃ bīsāṃ kveśa' hīrvī hvąṇḍa na paśīda
Line: 12    
aurrāsa haṣḍa yūḍādū khvā masa dūkha ṣṭāve -

Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.