TITUS
Corpus of Khotanese Saka Texts
Part No. 61
Text: 13
Line: 1
ttu
Line: 2
haḍai
ve
narāmāña
ha
Line: 3
ū
cīka
gūlai
vą
vā
dūṃ
saṃgalakā
parau
pastāṃda
sa
kūṣṭa
būrai
vā
parau
na
hīsīye
Line: 4
kṣīrāṣṭa
na
tsva
hama
pahī
ttā
saṃgalakā
gą̄śta
jsaiṇa
vīra
haṣḍa
yų̄ḍai
u
Line: 5
hervī
vą
vā
parau
na
ā
sa
khvaṃ
tcerai
cū
jsā
ṣacū
tcairthūśī
ṣṭe
ṣą'
jsāṃ
tta
tti
hve
sä
mą̄ñau
vā
hervī
Line: 6
tvī
kąṇä
parau
na
ā
sa
khve
tcerai
aśtų̄
āṃ
ya
cū
āṃ
hāysa
na
tsai
īṇāvąña
kṣīra
Line: 7
ra
jsāṃ
maṃ
hera
śte
ū
ttūṅa-śīyā
āstaṃ
jsā
ma
pharāka
haḍa
ṣṭāre
khvā
āṃ
va
pvesīda
Line: 8
sa
aśtū
ā
yaṃdą
ca
ā
hāysa
na
tsūva
hervī
vai
ą̄na
khvai
sa
ca
ttū
vą
hā
hūña
Line: 9
ką̄mīnai
jsāṃ
auvā
bāja
vī
thasai
thįnä-śī
hīsīye
ṣi'
jsāṃ
āṃ
vā
ścāna
saṃ
bāvana
bīḍa
he'rvī
Line: 10
vą̄
āṃ
hvąṇḍe
hakhīśa'
na
bīysaṃjāre
ttaka
vā
pā
satta
rrvī
parau
nva
tsvāṃda
khvāṃ
haṃbusaṃ
ṣṭāve
khvā
vā
parau
hīśta
sattä
Line: 11
ttą̄
tcerai
ī
hīye
śaṃde
bidä
śäna
avāyse
ā
ttä
na
mīrā
,
majarūṣa
gauśta
ttā
pā
jsaiṇa
Line: 11a
khu
āṃ
rrvī
vī
bīsa
tta
āra
īda
hamadā
vai
āṃhā
kveśa
hvąṇḍi
darvāre
ñaśā
,,
āṃ
vā
bīsāṃ
kveśa'
hīrvī
hvąṇḍa
na
paśīda
Line: 12
vī
aurrāsa
haṣḍa
yūḍādū
khvā
masa
dūkha
ṣṭāve
-
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.