TITUS
Corpus of Khotanese Saka Texts
Part No. 62
Previous part

Text: 14 
Line: 1    // aurgä ī ba'ysţñā rāṃdātāṣṭä āra-verūcä āstaṃnä hamīḍä
Line: 2    
ttye vīśe'ra hīye gūtęra jsa uskhąsta rana ysą̄ya abhi'ṣeką dījsāką 1 vį̄ys ñä ysą̄ vīysña hamye tathatą̄- vrrara
Line: 3    
attūśīma ną̄mī ba'ysų̄ñä sąrau harbīśāṃ ba'ysāṃ hye aumaunä mista cu ra baudasątva būma-prrą̄ptą̄ hvāṣṭa 2
Line: 4    
arahadä ṣāvā cu ra khąṇḍaką-vaṣą̄ṇä parīda mūdä dharma-garbha hasą̄yą
Line: 5    
dharma-dhātä hīya dyaudha hajsara gūstyeṃ tathatą-prrarastą śamatha-prrara vasva 3
Line: 6    
narvakalpa hajsara brrāva sţrā bą̄dacaitta hīyę vīvā jsa naradä , sāṃbhauda-ką̄yų̄ narmauṇä ūvārä
Line: 7    
pajsa ge' vīra sąrvasątvāṃ keṇä mvi'śdī'jä bveya paśīdä ṇe'va rayseṃ
Line: 8    
khu tsīda satva avāya bveysye bāḍi tti haḍę jsa ūvą̄ra grą vą̄śī'di ba'ysau jsa vyą̄rya mara nāsīdä ysathä
Line: 9    
sąmyakä-drręṣṭä vasve gūtterä rrvī mahāsaṃma rrāṃdä hyę gţtįrä jsa narädą vrrīśmä ǵyasta aśţ' , cayaṃ rre ,
Line: 10    
ṣvīdä hūrrāka būmä dīvya ǵyaśca hūṣauñą̄ka āysdirai ką̄kä haḍiṃ valākäteśvarä baudasatvą
Line: 11    
ūvārä gaustamä-deśa ranīje jīnäve rrą̄ścä hamya āṣa' ttye gą̄sta raudä bhala-cakrravartta
Line: 12    
rāja rājęśvara rre śūkä śāhają darye jabvī ttye raudä pūrāṃ pūrāṃ śūrä darą̄ jsa
Line: 13    
harbīśāṃ rrāṃdāṃ hye vamurākä rre rāysanāṃ hvāṣṭä bīśāṃ rāṃdāṃ biṃdä maittrai hye narmauṇa ssa ysatha pīchaṣṭä
Line: 14    
ttye śakrra brrąhmau ttī nārāya mįhaiśvarä skaṃdha varūṇä nāvau rre haṣṭä baudasatva haṣṭä parvālā
Line: 15    
jīvą-sabhava rāja dīvya jaścä cu dīśą̄pāla ną̄gapāla tcauhaurä śūkhuṇa śakhīmä yakṣa dīśamūka
Line: 16    
pātca grahavadatta būjsaju sthą̄nāva cu ra jasta dīvye parvą̄lā nāva rrą̄śtä heṣṭaṃda rauja-lakṣaṇä
Line: 17    
bįśa cakrravarttä hīya rājāga sąmartha haude ranä grahtä parṇą̄yakä āhaurrja hvāṃdä ayīkṣyaude
Line: 18    
rāści raudą̄nä naumä vīśä'ra rraśä' pūrą̄ysa śrī vīśä' dharma baudasattū rre carau mauñadä
Line: 19    
strīyastrīśvāṃ jastvāṃ śakrra jasta brrūñīye jastāṃ myą̄ñä ttū mauñadä jabvīyāṃ rādau myāṃ parīvāysauda
Line: 20    
śe-tcūnä miḍāṃjä ttye vīśa' darma baudasatvāṃ rāṃdä kṣuṇi ye pūha hīṅa kamala aśi bāstį
Line: 21    
salī haudama māścä khu panä nva aysmų̄ jastuñä kṣamä rrīna āyīma vasve ciṃgvą̄ ysą̄ye ttye
Line: 22    
ysarnai rrvī gūttairä pabhä udeśä haḍi pasta haṣṭä vāṣṭä ṣacū vāṣṭä aspūra ssą pajsāsą śūra
Line: 23    
bīja hvą̄ṣṭą̄nä pūrä hvāṣṭä bįśa hamagä ṣahaunīya caistą padajūḍi pūrā bvaijsāda śūrä
Line: 24    
pūñūda ṣadu sthyę gūttarasta kamalāysa ttyāṃ hvāṣṭāṃ hye āvasta vīre biśa bāḍä naṣā'ṃdä yāṃ thye-śī
Line: 25    
bīśāṃ bvejsā byą̄dä , bvą̄me jsa ysā u bvemi jsa hţṣą̄ ysājsa hvārä hvą̄ñä vīcakṣa edrrāṃ jsa śūrä
Line: 26    
bāḍäñvą̄ phara-dyi hų̄dahų̄nä pūñūṃdä sera hvūṃ-śī haḍāṃ krraḍīñä śę , ną̄ma-tsvä śūra tsāṣṭä verśą̄ṃdä
Line: 27    
haiga kama-śī bīśāṃ bvejsā hvą̄ṣṭä nva parau tsvāṃda tta haḍi ṣacū vāṣṭä jasta kṣīramauñadū
Line: 28    
ṣacū kathä carau mą̄ñädä vasve ssa vahä ysīrä ā khu ranīja ttrekha tcaṣva śęrkä ttu mauñadä
Line: 29    
brrūñä ṣi' kṣīrä rāṃda jsa hatsa pārahā mįsta kūśala vaską pūñāṃ ttye darye jabvī janavi
Line: 30    
k.sasa vara īdä katha kṣairähaṣṭą̄ ysą̄re ttye darye jabvī janavāṃ bāḍvą̄na īda edrrāṃ
Line: 31    
jsa kūśala-vīrā ṣada śūra bumaya haurä biṃdä darą̄jsa khu māje ysarne bāḍi vīrä
Line: 32    
bīje ṣi' vañä ṣacū gūmättīrä ṣṭe śairka-ysara garbha bįysa baudasatva ṣkāṃje bīhī
Line: 33    
burä dą̄ṣka duṣi'ṣkāṃdä da śerkä dą̄ṣkara jsa ṣkaudä dą̄ṣkare jsa vadedä pharākau ṣada ysą̄vä
Line: 34    
aysmya thyą̄ dyāṃdu biysāṃ hya dyą̄ma brrūnä jai vą̄rä bhaśje āyą̄ysa naṣāṃ'dä kīḍiśą̄'
Line: 35    
bīya karma ttāṃ baiśa ttyāṃ haḍāṃ hada vyi jaḍi abą̄stä tta tta khu śala
Line: 36    
khu vara byą̄śde sahecä

Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.