TITUS
Corpus of Khotanese Saka Texts
Part No. 62
Text: 14
Line: 1
//
aurgä
ī
ba'ysţñā
rāṃdātāṣṭä
āra-verūcä
āstaṃnä
hamīḍä
Line: 2
ttye
vīśe'ra
hīye
gūtęra
jsa
uskhąsta
rana
vī
ysą̄ya
abhi'ṣeką
dījsāką
1
vį̄ys
ñä
ysą̄
vīysña
hamye
tathatą̄
-
vrrara
Line: 3
attūśīma
ną̄mī
ba'ysų̄ñä
sąrau
harbīśāṃ
ba'ysāṃ
hye
aumaunä
mista
cu
ra
baudasątva
būma-prrą̄ptą̄
hvāṣṭa
2
Line: 4
arahadä
ṣāvā
cu
ra
khąṇḍaką-vaṣą̄ṇä
cū
parīda
mūdä
dharma-garbha
hasą̄yą
Line: 5
dharma-dhātä
hīya
dyaudha
hajsara
gūstyeṃ
tathatą-prrarastą
śamatha-prrara
vasva
3
Line: 6
narvakalpa
hajsara
vī
brrāva
sţrā
bą̄dacaitta
hīyę
vīvā
jsa
naradä
,
sāṃbhauda-ką̄yų̄
narmauṇä
ūvārä
Line: 7
pajsa
ge'
vīra
sąrvasątvāṃ
keṇä
mvi'śdī'jä
bveya
paśīdä
ṇe'va
rayseṃ
Line: 8
khu
nä
tsīda
satva
avāya
bveysye
bāḍi
tti
haḍę
dā
jsa
ūvą̄ra
grą
vą̄śī'di
ba'ysau
jsa
vyą̄rya
mara
nāsīdä
ysathä
Line: 9
sąmyakä-drręṣṭä
vasve
gūtterä
rrvī
mahāsaṃma
rrāṃdä
hyę
gţtįrä
jsa
narädą
vrrīśmä
ǵyasta
aśţ'
,
cayaṃ
rre
,
Line: 10
ṣvīdä
hūrrāka
būmä
dīvya
ǵyaśca
hūṣauñą̄ka
āysdirai
ką̄kä
haḍiṃ
valākäteśvarä
baudasatvą
Line: 11
ūvārä
gaustamä-deśa
ranīje
jīnäve
vī
rrą̄ścä
hamya
āṣa'
ttye
gą̄sta
raudä
bhala-cakrravartta
Line: 12
rāja
rājęśvara
rre
śūkä
śāhają
darye
jabvī
vī
ttye
raudä
pūrāṃ
pūrāṃ
śūrä
darą̄
jsa
Line: 13
harbīśāṃ
rrāṃdāṃ
hye
vamurākä
rre
rāysanāṃ
hvāṣṭä
bīśāṃ
rāṃdāṃ
biṃdä
maittrai
hye
narmauṇa
ssa
ysatha
pīchaṣṭä
Line: 14
ttye
śakrra
brrąhmau
ttī
nārāya
mįhaiśvarä
skaṃdha
varūṇä
nāvau
rre
haṣṭä
baudasatva
haṣṭä
parvālā
Line: 15
jīvą-sabhava
rāja
dīvya
jaścä
cu
rä
dīśą̄pāla
ną̄gapāla
tcauhaurä
śūkhuṇa
śakhīmä
yakṣa
dīśamūka
Line: 16
pātca
grahavadatta
būjsaju
sthą̄nāva
cu
ra
jasta
dīvye
parvą̄lā
nāva
rrą̄śtä
heṣṭaṃda
rauja-lakṣaṇä
Line: 17
bįśa
cakrravarttä
hīya
rājāga
sąmartha
haude
rä
ranä
grahtä
parṇą̄yakä
āhaurrja
hvāṃdä
ayīkṣyaude
Line: 18
rāści
raudą̄nä
naumä
vīśä'ra
rraśä'
pūrą̄ysa
śrī
vīśä'
dharma
baudasattū
rre
carau
mauñadä
Line: 19
strīyastrīśvāṃ
jastvāṃ
śakrra
jasta
brrūñīye
jastāṃ
myą̄ñä
ttū
mauñadä
jabvīyāṃ
rādau
myāṃ
parīvāysauda
Line: 20
śe-tcūnä
miḍāṃjä
ttye
vīśa'
darma
baudasatvāṃ
rāṃdä
kṣuṇi
ye
pūha
cū
hīṅa
kamala
aśi
rä
bāstį
Line: 21
salī
haudama
māścä
khu
hā
panä
nva
aysmų̄
jastuñä
kṣamä
rrīna
āyīma
vasve
ciṃgvą̄
ysą̄ye
ttye
Line: 22
ysarnai
rrvī
gūttairä
pabhä
udeśä
haḍi
pasta
haṣṭä
vāṣṭä
ṣacū
vāṣṭä
aspūra
ssą
pajsāsą
śūra
Line: 23
bīja
hvą̄ṣṭą̄nä
pūrä
hvāṣṭä
bįśa
hamagä
ṣahaunīya
caistą
padajūḍi
pūrā
bvaijsāda
śūrä
Line: 24
pūñūda
ṣadu
sthyę
gūttarasta
kamalāysa
ttyāṃ
hvāṣṭāṃ
hye
āvasta
vīre
biśa
bāḍä
naṣā'ṃdä
yāṃ
thye-śī
Line: 25
bīśāṃ
bvejsā
byą̄dä
,
bvą̄me
jsa
ysā
u
bvemi
jsa
hţṣą̄
ysājsa
hvārä
hvą̄ñä
vīcakṣa
edrrāṃ
jsa
śūrä
Line: 26
bāḍäñvą̄
phara-dyi
hų̄dahų̄nä
pūñūṃdä
sera
hvūṃ-śī
haḍāṃ
krraḍīñä
śę
,
ną̄ma-tsvä
śūra
tsāṣṭä
verśą̄ṃdä
Line: 27
haiga
cā
kama-śī
bīśāṃ
bvejsā
hvą̄ṣṭä
nva
parau
tsvāṃda
tta
haḍi
ṣacū
vāṣṭä
jasta
kṣīramauñadū
Line: 28
ṣacū
kathä
carau
mą̄ñädä
vasve
ssa
vahä
ysīrä
ā
khu
ranīja
ttrekha
tcaṣva
śęrkä
ttu
mauñadä
Line: 29
brrūñä
ṣi'
kṣīrä
rāṃda
jsa
hatsa
pārahā
mįsta
kūśala
vaską
pūñāṃ
ttye
darye
jabvī
vī
janavi
Line: 30
k.sasa
vara
īdä
katha
kṣairähaṣṭą̄
ysą̄re
ttye
darye
jabvī
vī
janavāṃ
bāḍvą̄na
īda
edrrāṃ
Line: 31
jsa
kūśala-vīrā
ṣada
śūra
bumaya
haurä
biṃdä
darą̄jsa
khu
māje
ysarne
bāḍi
vīrä
Line: 32
bīje
ṣi'
pā
vañä
ṣacū
gūmättīrä
ṣṭe
śairka-ysara
garbha
bįysa
baudasatva
ṣkāṃje
bīhī
Line: 33
burä
dą̄ṣka
duṣi'ṣkāṃdä
da
śerkä
dą̄ṣkara
jsa
ṣkaudä
dą̄ṣkare
jsa
vadedä
pharākau
ṣada
ysą̄vä
Line: 34
aysmya
thyą̄
cū
dyāṃdu
biysāṃ
hya
dyą̄ma
brrūnä
jai
vą̄rä
bhaśje
āyą̄ysa
naṣāṃ'dä
kīḍiśą̄'
Line: 35
bīya
karma
ttāṃ
baiśa
jä
ttyāṃ
haḍāṃ
hada
vyi
jaḍi
abą̄stä
tta
tta
khu
śala
Line: 36
khu
vara
byą̄śde
sahecä
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.