TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 9
Paragraph: 3
{=
ŚBM
14.5.3} {=
ŚBK
16.4.3}
Verse: MK1
Sentence: a
द्वे वाव ब्र॒ह्मणो रूपे:
द्वे
वाव
ब्र॒ह्मणस्
रूपे
Sentence: b
मूर्तं॒ चैवा॒मूर्तं च,
मूर्त॒म्
च
एव
अ॒मूर्तम्
च
Sentence: c
म॒र्त्यं चामृ॒तं च,
म॒र्त्यम्
च
अमृ॒तम्
च
Sentence: d
स्थितं॒ च य॒च्च,
स्थित॒म्
च
य॒त्
च
Sentence: e
स॒च्च त्यं॒ च.
स॒त्
च
त्य॒म्
च
Verse: MK2
Sentence: a
त॒देत॒न्मूर्तं य॒दन्य॒द्वायो॒श्चान्त॒रिक्षाच्चैतन्म॒र्त्यम्,
त॒द्
एत॒न्
मूर्त॒म्
य॒द्
अन्य॒द्
वायो॒स्
च
अन्त॒रिक्षाद्
च
एत॒द्
म॒र्त्यम्
Sentence: b
एत॒त्स्थित॒म्,
एत॒द्
स्थित॒म्
Sentence: c
एतत्स॒त्.
एत॒द्
स॒त्
Verse: M3/K2
Sentence: a
त॒स्यैत॒स्य मूर्त॒स्यैत॒स्य म॒र्त्यस्यैत॒स्य स्थित॒स्यैत॒स्य सत॒ एष र॒सो य॒ एष त॒पति;
त॒स्य
एत॒स्य
मूर्त॒स्य
एत॒स्य
म॒र्त्यस्य
एत॒स्य
स्थित॒स्य
एत॒स्य
सत॒स्
एष
र॒सस्
य॒स्
एष
त॒पति
Sentence: b
सतो॒ ह्येष र॒सः.
सत॒स्
हि
एष
र॒सस्
Verse: M4/K3
Sentence: a
अथा॒मूर्तं वायु॒श्चान्त॒रिक्षश्चैत॒दमृ॒तम्,
अ॒थ
अ॒मूर्तम्
वायु॒स्
च
अन्त॒रिक्षस्
च
एत॒द्
अमृ॒तम्
Sentence: b
एतद्य॒द्,
एत॒द्
य॒त्
Sentence: c
एतत्त्य॒म्.
एत॒द्
त्य॒म्
Verse: M5/K3
Sentence: a
त॒स्यैतस्या॒मूर्तस्य,
त॒स्य
एत॒स्य
अ॒मूर्तस्य
Sentence: b
त॒स्यामृ॒तस्यैत॒स्य यत,
त॒स्य
अमृ॒तस्य
एत॒स्य
यत॒स्
Sentence: c
एत॒स्य त्य॒स्यैष र॒सो य॒ एष॒ एत॒स्मिन्म॒ण्डले पु॒रुषस्;
एत॒स्य
त्य॒स्य
एष
र॒सस्
य॒स्
एष॒स्
एत॒स्मिन्
म॒ण्डले
पु॒रुषस्
Sentence: d
त्य॒स्य॒ ह्येष र॒स.
त्य॒स्य
हि
एष
र॒सस्
Sentence: e
इ॒त्यधिदेवत॒म्.
इ॒ति
अधिदेवत॒म्
Verse: M6/K4
Sentence: a
अ॒थाध्यात्म॒म्.
अ॒थ
अध्यात्म॒म्
Sentence: b
इद॒मेव॒ मूर्तं य॒दन्य॒त्प्राणा॒च्च य॒श्चाय॒मन्त॒रात्म॒न्नाकाश:
इद॒म्
एव
मूर्त॒म्
य॒द्
अन्य॒द्
प्राणा॒द्
च
य॒स्
च
अय॒म्
अन्त॒र्
आत्म॒न्
आकाश॒स्
Sentence: c
एतन्म॒र्त्यम्,
एत॒द्
म॒र्त्यम्
Sentence: d
एत॒त्स्थित॒म्,
एत॒द्
स्थित॒म्
Sentence: e
एतत्स॒त्.
एत॒द्
स॒त्
Verse: M7/K4
Sentence: a
त॒स्यैत॒स्य मूर्त॒स्य,
त॒स्य
एत॒स्य
मूर्त॒स्य
Sentence: b
एत॒स्य म॒र्त्यस्यैत॒स्य स्थित॒स्यैत॒स्य सत॒ एष र॒सो यच्च॒क्षुः;
एत॒स्य
म॒र्त्यस्य
एत॒स्य
स्थित॒स्य
एत॒स्य
सत॒स्
एष
र॒सस्
य॒द्
च॒क्षुस्
Sentence: c
सत॒ ह्येष र॒सः.
सत॒स्
हि
एष
र॒सस्
Verse: M8/K5
Sentence: a
अथा॒मूर्तं:
अ॒थ
अ॒मूर्तम्
Sentence: b
प्राण॒श्च य॒श्चाय॒मन्त॒रात्म॒न्नाकाश,
प्राण॒स्
च
य॒स्
च
अय॒म्
अन्त॒र्
आत्म॒न्
आकाश॒स्
Sentence: c
एत॒दमृ॒तम्,
एत॒द्
अमृ॒तम्
Sentence: d
एतद्य॒द्,
एत॒द्
य॒त्
Sentence: e
एतत्त्यं.
एत॒द्
त्य॒म्
Verse: M9/K5
Sentence: a
त॒स्यैतस्या॒मूर्तस्यैत॒स्यामृ॒तस्यैत॒स्य यत,
त॒स्य
एत॒स्य
अ॒मूर्तस्य
एत॒स्य
अमृ॒तस्य
एत॒स्य
यत॒स्
Sentence: b
एत॒स्य त्य॒स्यैष र॒सो॒ यो ऽयं॒ दक्षि॒णे ऽक्षन्पु॒रुषस्;
एत॒स्य
त्य॒स्य
एष
र॒सस्
य॒स्
अय॒म्
दक्षिणे
अक्ष॒न्
पु॒रुषस्
Sentence: c
त्य॒स्य॒ ह्येष र॒सः.
त्य॒स्य
हि
एष
र॒सस्
Verse: M10/K6
Sentence: a
त॒स्य हैत॒स्य पु॒रुषस्य रूपं य॒था माहारजनं वा॒सो,
त॒स्य
ह
एत॒स्य
पु॒रुषस्य
रूप॒म्
य॒था
माहारजन॒म्
वा॒सस्
Sentence: b
य॒था पाण्ड्वा॒विकं,
य॒था
पाण्ड्वा॒विकम्
Sentence: c
य॒थेन्द्रगोपो,
य॒था
इन्द्रगोप॒स्
Sentence: d
य॒थाग्न्यर्चि॒र्,
य॒था
अग्न्यर्चि॒स्
Sentence: e
य॒था पुण्ड॒रीकं,
य॒था
पुण्ड॒रीकम्
Sentence: f
य॒था सकृद्विद्युत्तँ.
य॒था
सकृद्विद्युत्त॒म्
Sentence: g
सकृद्विद्यु॒त्तेव ह वा॒ अस्य श्री॒र्भवति,
सकृद्विद्युत्ता
एव
ह
वै
अस्य
श्री॒स्
भवति
Sentence: h
य॒ एवं वे॒द.
य॒स्
एव॒म्
वे॒द
Verse: M11/K6
Sentence: a
अथा॒त आदेश:
अ॒थ
अ॒तस्
आदेश॒स्
Sentence: b
ने॒ति ने॒ति,
न
इ॒ति
न
इ॒ति
Sentence: c
न॒ ह्येत॒स्मादि॒ति ने॒त्यन्यत्प॒रमस्त्य्.
न
हि
एत॒स्माद्
इ॒ति
न
इ॒ति
अन्य॒द्
प॒रम्
अस्ति
Sentence: d
अ॒थ नामधे॒यँ सत्य॒स्य सत्यमि॒ति:
अ॒थ
नामधे॒यम्
सत्य॒स्य
सत्य॒म्
इ॒ति
Sentence: e
प्राणा वै॒ सत्यं,
प्राणा॒स्
वै
सत्य॒म्
Sentence: f
ते॒षामेष॒ सत्य॒म्.
ते॒षाम्
एष
सत्य॒म्
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.