TITUS
Mahabharata
Part No. 287
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1  {Draupady uvāca}
Halfverse: a    
purastāt karaṇīyaṃ me   na kr̥taṃ kāryam uttaram
   
purastāt karaṇīyaṃ me   na kr̥taṃ kāryam uttaram /
Halfverse: c    
vihvalāsmi kr̥tānena   karṣatā balinā balāt
   
vihvalā_asmi kr̥tā_anena   karṣatā balinā balāt /1/

Verse: 2 
Halfverse: a    
abʰivādaṃ karomy eṣāṃ   gurūṇāṃ kurusaṃsadi
   
abʰivādaṃ karomy eṣāṃ   gurūṇāṃ kuru-saṃsadi /
Halfverse: c    
na me syād aparādʰo 'yaṃ   yad idaṃ na kr̥taṃ mayā
   
na me syād aparādʰo_ayaṃ   yad idaṃ na kr̥taṃ mayā /2/

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tena ca samuddʰūtā   duḥkʰena ca tapasvinī
   
tena ca samuddʰūtā   duḥkʰena ca tapasvinī /
Halfverse: c    
patitā vilalāpedaṃ   sabʰāyām atatʰocitā
   
patitā vilalāpa_idaṃ   sabʰāyām atatʰā_ucitā /3/

Verse: 4 
{Draupady uvāca}
Halfverse: a    
svayaṃvare yāsmi nr̥pair   dr̥ṣṭā raṅge samāgataiḥ
   
svayaṃ-vare _asmi nr̥pair   dr̥ṣṭā raṅge samāgataiḥ /
Halfverse: c    
na dr̥ṣṭapūrvā cānyatra   sāham adya sabʰāṃ gatā
   
na dr̥ṣṭa-pūrvā ca_anyatra   _aham adya sabʰāṃ gatā /4/

Verse: 5 
Halfverse: a    
yāṃ na vāyur na cādityo   dr̥ṣṭavantau purā gr̥he
   
yāṃ na vāyur na ca_ādityo   dr̥ṣṭavantau purā gr̥he /
Halfverse: c    
sāham adya sabʰāmadʰye   dr̥śyāmi kurusaṃsadi
   
_aham adya sabʰā-madʰye   dr̥śyāmi kuru-saṃsadi /5/ ՙ

Verse: 6 
Halfverse: a    
yāṃ na mr̥ṣyanti vātena   spr̥śyamānāṃ purā gr̥he
   
yāṃ na mr̥ṣyanti vātena   spr̥śyamānāṃ purā gr̥he /
Halfverse: c    
spr̥śyamānāṃ sahante 'dya   pāṇḍavās tāṃ durātmanā
   
spr̥śyamānāṃ sahante_adya   pāṇḍavās tāṃ durātmanā /6/

Verse: 7 
Halfverse: a    
mr̥ṣyante kuravaś ceme   manye kālasya paryayam
   
mr̥ṣyante kuravaś ca_ime   manye kālasya paryayam /
Halfverse: c    
snuṣāṃ duhitaraṃ caiva   kliśyamānām anarhatīm
   
snuṣāṃ duhitaraṃ ca_eva   kliśyamānām anarhatīm /7/

Verse: 8 
Halfverse: a    
kiṃ tv ataḥ kr̥paṇaṃ bʰūyo   yad ahaṃ strī satī śubʰā
   
kiṃ tv ataḥ kr̥paṇaṃ bʰūyo   yad ahaṃ strī satī śubʰā /
Halfverse: c    
sabʰāmadʰyaṃ vigāhe 'dya   kva nu dʰarmo mahīkṣitām
   
sabʰā-madʰyaṃ vigāhe_adya   kva nu dʰarmo mahī-kṣitām /8/

Verse: 9 
Halfverse: a    
dʰarmyāḥ striyaḥ sabʰāṃ pūrvaṃ   na nayantīti naḥ śrutam
   
dʰarmyāḥ striyaḥ sabʰāṃ pūrvaṃ   na nayanti_iti naḥ śrutam /
Halfverse: c    
sa naṣṭaḥ kauraveyeṣu   pūrvo dʰarmaḥ sanātanaḥ
   
sa naṣṭaḥ kauraveyeṣu   pūrvo dʰarmaḥ sanātanaḥ /9/

Verse: 10 
Halfverse: a    
katʰaṃ hi bʰāryā pāṇḍūnāṃ   pārṣatasya svasā satī
   
katʰaṃ hi bʰāryā pāṇḍūnāṃ   pārṣatasya svasā satī /
Halfverse: c    
vāsudevasya ca sakʰī   pārtʰivānāṃ sabʰām iyām
   
vāsudevasya ca sakʰī   pārtʰivānāṃ sabʰām iyām /10/

Verse: 11 
Halfverse: a    
tām imāṃ dʰarmarājasya   bʰāryāṃ sadr̥śavarṇajām
   
tām imāṃ dʰarma-rājasya   bʰāryāṃ sadr̥śa-varṇajām /
Halfverse: c    
brūta dāsīm adāsīṃ    tat kariṣyāmi kauravāḥ
   
brūta dāsīm adāsīṃ    tat kariṣyāmi kauravāḥ /11/

Verse: 12 
Halfverse: a    
ayaṃ hi māṃ dr̥ḍʰaṃ kṣudraḥ   kauravāṇāṃ yaśoharaḥ
   
ayaṃ hi māṃ dr̥ḍʰaṃ kṣudraḥ   kauravāṇāṃ yaśo-haraḥ /
Halfverse: c    
kliśnāti nāhaṃ tat soḍʰuṃ   ciraṃ śakṣyāmi kauravāḥ
   
kliśnāti na_ahaṃ tat soḍʰuṃ   ciraṃ śakṣyāmi kauravāḥ /12/

Verse: 13 
Halfverse: a    
jitāṃ vāpy ajitāṃ vāpi   manyadʰvaṃ yatʰā nr̥pāḥ
   
jitāṃ _apy ajitāṃ _api   manyadʰvaṃ yatʰā nr̥pāḥ /
Halfverse: c    
tatʰā pratyuktam iccʰāmi   tat kariṣyāmi kauravāḥ
   
tatʰā pratyuktam iccʰāmi   tat kariṣyāmi kauravāḥ /13/

Verse: 14 
{Bʰīṣma uvāca}
Halfverse: a    
uktavān asmi kalyāṇi   dʰarmasya tu parāṃ gatim
   
uktavān asmi kalyāṇi   dʰarmasya tu parāṃ gatim /
Halfverse: c    
loke na śakyate gantum   api viprair mahātmabʰiḥ
   
loke na śakyate gantum   api viprair mahātmabʰiḥ /14/

Verse: 15 
Halfverse: a    
balavāns tu yatʰā dʰarmaṃ   loke paśyati pūruṣaḥ
   
balavāns tu yatʰā dʰarmaṃ   loke paśyati pūruṣaḥ /
Halfverse: c    
sa dʰarmo dʰarmavelāyāṃ   bʰavaty abʰihitaḥ paraiḥ
   
sa dʰarmo dʰarma-velāyāṃ   bʰavaty abʰihitaḥ paraiḥ /15/

Verse: 16 
Halfverse: a    
na vivektuṃ ca te praśnam   etaṃ śaknomi niścayāt
   
na vivektuṃ ca te praśnam   etaṃ śaknomi niścayāt /
Halfverse: c    
sūkṣmatvād gahanatvāc ca   kāryasyāsya ca gauravāt
   
sūkṣmatvād gahanatvāc ca   kāryasya_asya ca gauravāt /16/

Verse: 17 
Halfverse: a    
nūnam antaḥ kulasyāsya   bʰavitā nacirād iva
   
nūnam antaḥ kulasya_asya   bʰavitā nacirād iva /
Halfverse: c    
tatʰā hi kuravaḥ sarve   lobʰamohaparāyaṇāḥ
   
tatʰā hi kuravaḥ sarve   lobʰa-moha-parāyaṇāḥ /17/

Verse: 18 
Halfverse: a    
kuleṣu jātāḥ kalyāṇi   vyasanābʰyāhatā bʰr̥śam
   
kuleṣu jātāḥ kalyāṇi   vyasana_abʰyāhatā bʰr̥śam /
Halfverse: c    
dʰarmyān mārgān na cyavante   yatʰā nas tvaṃ vadʰūḥ stʰitā
   
dʰarmyān mārgān na cyavante   yatʰā nas tvaṃ vadʰūḥ stʰitā /18/

Verse: 19 
Halfverse: a    
upapannaṃ ca pāñcāli   tavedaṃ vr̥ttam īdr̥śam
   
upapannaṃ ca pāñcāli   tava_idaṃ vr̥ttam īdr̥śam /
Halfverse: c    
yat kr̥ccʰram api saṃprāptā   dʰarmam evānvavekṣase
   
yat kr̥ccʰram api saṃprāptā   dʰarmam eva_anvavekṣase /19/

Verse: 20 
Halfverse: a    
ete droṇādayaś caiva   vr̥ddʰā dʰarmavido janāḥ
   
ete droṇa_ādayaś ca_eva   vr̥ddʰā dʰarmavido janāḥ /
Halfverse: c    
śūnyaiḥ śarīrais tiṣṭʰanti   gatāsava ivānatāḥ
   
śūnyaiḥ śarīrais tiṣṭʰanti   gata_asava\ iva_ānatāḥ /20/

Verse: 21 
Halfverse: a    
yudʰiṣṭʰiras tu praśne 'smin   pramāṇam iti me matiḥ
   
yudʰiṣṭʰiras tu praśne_asmin   pramāṇam iti me matiḥ /
Halfverse: c    
ajitāṃ jitāṃ vāpi   svayaṃ vyāhartum arhati
   
ajitāṃ jitāṃ _api   svayaṃ vyāhartum arhati /21/


Verse: 22 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā tu dr̥ṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām
   
tatʰā tu dr̥ṣṭvā bahu tat tad evaṃ   rorūyamāṇāṃ kurarīm iva_ārtām /
Halfverse: c    
nocur vacaḥ sādʰv atʰa vāpy asādʰu; mahīkṣito dʰārtarāṣṭrasya bʰītāḥ
   
na_ūcur vacaḥ sādʰv atʰa _apy asādʰu   mahī-kṣito dʰārtarāṣṭrasya bʰītāḥ /22/

Verse: 23 
Halfverse: a    
dr̥ṣṭvā tu tān pārtʰiva putrapautrāṃs; tūṣṇīṃbʰūtān dʰr̥tarāṣṭrasya putraḥ
   
dr̥ṣṭvā tu tān pārtʰiva putra-pautrāṃs   tūṣṇīṃ-bʰūtān dʰr̥ta-rāṣṭrasya putraḥ /
Halfverse: c    
smayann ivedaṃ vacanaṃ babʰāṣe; pāñcālarājasya sutāṃ tadānīm
   
smayann iva_idaṃ vacanaṃ babʰāṣe   pāñcāla-rājasya sutāṃ tadānīm /23/

Verse: 24 
Halfverse: a    
tiṣṭʰatv ayaṃ praśna udārasattve; bʰīme 'rjune sahadeve tatʰaiva
   
tiṣṭʰatv ayaṃ praśna\ udāra-sattve   bʰīme_arjune sahadeve tatʰā_eva /
Halfverse: c    
patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvat prasūtam
   
patyau ca te nakule yājñaseni   vadantv ete vacanaṃ tvat prasūtam /24/

Verse: 25 
Halfverse: a    
anīśvaraṃ vibruvantv āryamadʰye; yudʰiṣṭʰiraṃ tava pāñcāli hetoḥ
   
anīśvaraṃ vibruvantv ārya-madʰye   yudʰiṣṭʰiraṃ tava pāñcāli hetoḥ /
Halfverse: c    
kurvantu sarve cānr̥taṃ dʰarmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabʰāvāt
   
kurvantu sarve ca_anr̥taṃ dʰarma-rājaṃ   pāñcāli tvaṃ mokṣyase dāsa-bʰāvāt /25/ q

Verse: 26 
Halfverse: a    
dʰarme stʰito dʰarmarājo mahātmā; svayaṃ cedaṃ katʰayatv indrakalpaḥ
   
dʰarme stʰito dʰarma-rājo mahātmā   svayaṃ ca_idaṃ katʰayatv indra-kalpaḥ /
Halfverse: c    
īśo te yady anīśo 'tʰa vaiṣa; vākyād asya kṣipram ekaṃ bʰajasva
   
īśo te yady anīśo_atʰa _eṣa   vākyād asya kṣipram ekaṃ bʰajasva /26/

Verse: 27 
Halfverse: a    
sarve hīme kauraveyāḥ sabʰāyāṃ; duḥkʰāntare vartamānās tavaiva
   
sarve hi_ime kauraveyāḥ sabʰāyāṃ   duḥkʰa_antare vartamānās tava_eva /
Halfverse: c    
na vibruvanty ārya sattvā yatʰāvat; patīṃś ca te samavekṣyālpa bʰāgyān
   
na vibruvanty ārya sattvā yatʰāvat   patīṃś ca te samavekṣya_alpa bʰāgyān /27/

Verse: 28 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ sabʰyāḥ kururājasya tatra; vākyaṃ sarve praśaśaṃsus tadoccaiḥ
   
tataḥ sabʰyāḥ kuru-rājasya tatra   vākyaṃ sarve praśaśaṃsus tadā_uccaiḥ /
Halfverse: c    
celāvedʰāṃś cāpi cakrur nadanto; hāhety āsīd api caivātra nādaḥ
   
cela_āvedʰāṃś ca_api cakrur nadanto   hā-hā_ity āsīd api ca_eva_atra nādaḥ /
Halfverse: e    
sarve cāsan pārtʰivāḥ prītimantaḥ; kuruśreṣṭʰaṃ dʰārmikaṃ pūjayantaḥ
   
sarve ca_āsan pārtʰivāḥ prītimantaḥ   kuru-śreṣṭʰaṃ dʰārmikaṃ pūjayantaḥ /28/


Verse: 29 
Halfverse: a    
yudʰiṣṭʰiraṃ ca te sarve   samudaikṣanta pārtʰivāḥ
   
yudʰiṣṭʰiraṃ ca te sarve   samudaikṣanta pārtʰivāḥ /
Halfverse: c    
kiṃ nu vakṣyati dʰarmajña   iti sācī kr̥tānanāḥ
   
kiṃ nu vakṣyati dʰarmajña iti sācī kr̥ta_ānanāḥ /29/ ՙ

Verse: 30 
Halfverse: a    
kiṃ nu vakṣyati bībʰatsur   ajito yudʰi pāṇḍavaḥ
   
kiṃ nu vakṣyati bībʰatsur   ajito yudʰi pāṇḍavaḥ /
Halfverse: c    
bʰīmaseno yamau ceti   bʰr̥śaṃ kautūhalānvitāḥ
   
bʰīma-seno yamau ca_iti   bʰr̥śaṃ kautūhala_anvitāḥ /30/

Verse: 31 
Halfverse: a    
tasminn uparate śabde   bʰīmaseno 'bravīd idam
   
tasminn uparate śabde   bʰīma-seno_abravīd idam /
Halfverse: c    
pragr̥hya vipulaṃ vr̥ttaṃ   bʰujaṃ candanarūṣitam
   
pragr̥hya vipulaṃ vr̥ttaṃ   bʰujaṃ candana-rūṣitam /31/

Verse: 32 
Halfverse: a    
yady eṣa gurur asmākaṃ   dʰarmarājo yudʰiṣṭʰiraḥ
   
yady eṣa gurur asmākaṃ   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
na prabʰuḥ syāt kulasyāsya   na vayaṃ marṣayemahi
   
na prabʰuḥ syāt kulasya_asya   na vayaṃ marṣayemahi /32/

Verse: 33 
Halfverse: a    
īśo naḥ puṇyatapasāṃ   prāṇānām api ceśvaraḥ
   
īśo naḥ puṇya-tapasāṃ   prāṇānām api ca_īśvaraḥ /
Halfverse: c    
manyate jitam ātmānaṃ   yady eṣa vijitā vayam
   
manyate jitam ātmānaṃ   yady eṣa vijitā vayam /33/

Verse: 34 
Halfverse: a    
na hi mucyeta jīvan me   padā bʰūmim upaspr̥śan
   
na hi mucyeta jīvan me   padā bʰūmim upaspr̥śan /
Halfverse: c    
martyadʰarmā parāmr̥śya   pāñcālyā mūrdʰajān imān
   
martya-dʰarmā parāmr̥śya   pāñcālyā mūrdʰajān imān /34/

Verse: 35 
Halfverse: a    
paśyadʰvam āyatau vr̥ttau   bʰujau me parigʰāv iva
   
paśyadʰvam āyatau vr̥ttau   bʰujau me parigʰāv iva /
Halfverse: c    
naitayor antaraṃ prāpya   mucyetāpi śatakratuḥ
   
na_etayor antaraṃ prāpya   mucyeta_api śata-kratuḥ /35/

Verse: 36 
Halfverse: a    
dʰarmapāśasitas tv evaṃ   nādʰigaccʰāmi saṃkaṭam
   
dʰarma-pāśa-sitas tv evaṃ   na_adʰigaccʰāmi saṃkaṭam /
Halfverse: c    
gauraveṇa niruddʰaś ca   nigrahād arjunasya ca
   
gauraveṇa niruddʰaś ca   nigrahād arjunasya ca /36/

Verse: 37 
Halfverse: a    
dʰarmarāja nisr̥ṣṭas tu   siṃhaḥ kṣudramr̥gān iva
   
dʰarma-rāja nisr̥ṣṭas tu   siṃhaḥ kṣudra-mr̥gān iva /
Halfverse: c    
dʰārtarāṣṭrān imān pāpān   niṣpiṣeyaṃ talāsibʰiḥ
   
dʰārtarāṣṭrān imān pāpān   niṣpiṣeyaṃ tala_asibʰiḥ /37/

Verse: 38 
Halfverse: a    
tam uvāca tadā bʰīṣmo   droṇo vidura eva ca
   
tam uvāca tadā bʰīṣmo   droṇo vidura\ eva ca /
Halfverse: c    
kṣamyatām evam ity evaṃ   sarvaṃ saṃbʰavati tvayi
   
kṣamyatām evam ity evaṃ   sarvaṃ saṃbʰavati tvayi /38/ (E)38



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.