TITUS
Mahabharata
Part No. 287
Chapter: 62
Adhyāya
62
Verse: 1
{Draupady
uvāca}
Halfverse: a
purastāt
karaṇīyaṃ
me
na
kr̥taṃ
kāryam
uttaram
purastāt
karaṇīyaṃ
me
na
kr̥taṃ
kāryam
uttaram
/
Halfverse: c
vihvalāsmi
kr̥tānena
karṣatā
balinā
balāt
vihvalā
_asmi
kr̥tā
_anena
karṣatā
balinā
balāt
/1/
Verse: 2
Halfverse: a
abʰivādaṃ
karomy
eṣāṃ
gurūṇāṃ
kurusaṃsadi
abʰivādaṃ
karomy
eṣāṃ
gurūṇāṃ
kuru-saṃsadi
/
Halfverse: c
na
me
syād
aparādʰo
'yaṃ
yad
idaṃ
na
kr̥taṃ
mayā
na
me
syād
aparādʰo
_ayaṃ
yad
idaṃ
na
kr̥taṃ
mayā
/2/
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sā
tena
ca
samuddʰūtā
duḥkʰena
ca
tapasvinī
sā
tena
ca
samuddʰūtā
duḥkʰena
ca
tapasvinī
/
Halfverse: c
patitā
vilalāpedaṃ
sabʰāyām
atatʰocitā
patitā
vilalāpa
_idaṃ
sabʰāyām
atatʰā
_ucitā
/3/
Verse: 4
{Draupady
uvāca}
Halfverse: a
svayaṃvare
yāsmi
nr̥pair
dr̥ṣṭā
raṅge
samāgataiḥ
svayaṃ-vare
yā
_asmi
nr̥pair
dr̥ṣṭā
raṅge
samāgataiḥ
/
Halfverse: c
na
dr̥ṣṭapūrvā
cānyatra
sāham
adya
sabʰāṃ
gatā
na
dr̥ṣṭa-pūrvā
ca
_anyatra
sā
_aham
adya
sabʰāṃ
gatā
/4/
Verse: 5
Halfverse: a
yāṃ
na
vāyur
na
cādityo
dr̥ṣṭavantau
purā
gr̥he
yāṃ
na
vāyur
na
ca
_ādityo
dr̥ṣṭavantau
purā
gr̥he
/
Halfverse: c
sāham
adya
sabʰāmadʰye
dr̥śyāmi
kurusaṃsadi
sā
_aham
adya
sabʰā-madʰye
dr̥śyāmi
kuru-saṃsadi
/5/
ՙ
Verse: 6
Halfverse: a
yāṃ
na
mr̥ṣyanti
vātena
spr̥śyamānāṃ
purā
gr̥he
yāṃ
na
mr̥ṣyanti
vātena
spr̥śyamānāṃ
purā
gr̥he
/
Halfverse: c
spr̥śyamānāṃ
sahante
'dya
pāṇḍavās
tāṃ
durātmanā
spr̥śyamānāṃ
sahante
_adya
pāṇḍavās
tāṃ
durātmanā
/6/
Verse: 7
Halfverse: a
mr̥ṣyante
kuravaś
ceme
manye
kālasya
paryayam
mr̥ṣyante
kuravaś
ca
_ime
manye
kālasya
paryayam
/
Halfverse: c
snuṣāṃ
duhitaraṃ
caiva
kliśyamānām
anarhatīm
snuṣāṃ
duhitaraṃ
ca
_eva
kliśyamānām
anarhatīm
/7/
Verse: 8
Halfverse: a
kiṃ
tv
ataḥ
kr̥paṇaṃ
bʰūyo
yad
ahaṃ
strī
satī
śubʰā
kiṃ
tv
ataḥ
kr̥paṇaṃ
bʰūyo
yad
ahaṃ
strī
satī
śubʰā
/
Halfverse: c
sabʰāmadʰyaṃ
vigāhe
'dya
kva
nu
dʰarmo
mahīkṣitām
sabʰā-madʰyaṃ
vigāhe
_adya
kva
nu
dʰarmo
mahī-kṣitām
/8/
Verse: 9
Halfverse: a
dʰarmyāḥ
striyaḥ
sabʰāṃ
pūrvaṃ
na
nayantīti
naḥ
śrutam
dʰarmyāḥ
striyaḥ
sabʰāṃ
pūrvaṃ
na
nayanti
_iti
naḥ
śrutam
/
Halfverse: c
sa
naṣṭaḥ
kauraveyeṣu
pūrvo
dʰarmaḥ
sanātanaḥ
sa
naṣṭaḥ
kauraveyeṣu
pūrvo
dʰarmaḥ
sanātanaḥ
/9/
Verse: 10
Halfverse: a
katʰaṃ
hi
bʰāryā
pāṇḍūnāṃ
pārṣatasya
svasā
satī
katʰaṃ
hi
bʰāryā
pāṇḍūnāṃ
pārṣatasya
svasā
satī
/
Halfverse: c
vāsudevasya
ca
sakʰī
pārtʰivānāṃ
sabʰām
iyām
vāsudevasya
ca
sakʰī
pārtʰivānāṃ
sabʰām
iyām
/10/
Verse: 11
Halfverse: a
tām
imāṃ
dʰarmarājasya
bʰāryāṃ
sadr̥śavarṇajām
tām
imāṃ
dʰarma-rājasya
bʰāryāṃ
sadr̥śa-varṇajām
/
Halfverse: c
brūta
dāsīm
adāsīṃ
vā
tat
kariṣyāmi
kauravāḥ
brūta
dāsīm
adāsīṃ
vā
tat
kariṣyāmi
kauravāḥ
/11/
Verse: 12
Halfverse: a
ayaṃ
hi
māṃ
dr̥ḍʰaṃ
kṣudraḥ
kauravāṇāṃ
yaśoharaḥ
ayaṃ
hi
māṃ
dr̥ḍʰaṃ
kṣudraḥ
kauravāṇāṃ
yaśo-haraḥ
/
Halfverse: c
kliśnāti
nāhaṃ
tat
soḍʰuṃ
ciraṃ
śakṣyāmi
kauravāḥ
kliśnāti
na
_ahaṃ
tat
soḍʰuṃ
ciraṃ
śakṣyāmi
kauravāḥ
/12/
Verse: 13
Halfverse: a
jitāṃ
vāpy
ajitāṃ
vāpi
manyadʰvaṃ
vā
yatʰā
nr̥pāḥ
jitāṃ
vā
_apy
ajitāṃ
vā
_api
manyadʰvaṃ
vā
yatʰā
nr̥pāḥ
/
Halfverse: c
tatʰā
pratyuktam
iccʰāmi
tat
kariṣyāmi
kauravāḥ
tatʰā
pratyuktam
iccʰāmi
tat
kariṣyāmi
kauravāḥ
/13/
Verse: 14
{Bʰīṣma
uvāca}
Halfverse: a
uktavān
asmi
kalyāṇi
dʰarmasya
tu
parāṃ
gatim
uktavān
asmi
kalyāṇi
dʰarmasya
tu
parāṃ
gatim
/
Halfverse: c
loke
na
śakyate
gantum
api
viprair
mahātmabʰiḥ
loke
na
śakyate
gantum
api
viprair
mahātmabʰiḥ
/14/
Verse: 15
Halfverse: a
balavāns
tu
yatʰā
dʰarmaṃ
loke
paśyati
pūruṣaḥ
balavāns
tu
yatʰā
dʰarmaṃ
loke
paśyati
pūruṣaḥ
/
Halfverse: c
sa
dʰarmo
dʰarmavelāyāṃ
bʰavaty
abʰihitaḥ
paraiḥ
sa
dʰarmo
dʰarma-velāyāṃ
bʰavaty
abʰihitaḥ
paraiḥ
/15/
Verse: 16
Halfverse: a
na
vivektuṃ
ca
te
praśnam
etaṃ
śaknomi
niścayāt
na
vivektuṃ
ca
te
praśnam
etaṃ
śaknomi
niścayāt
/
Halfverse: c
sūkṣmatvād
gahanatvāc
ca
kāryasyāsya
ca
gauravāt
sūkṣmatvād
gahanatvāc
ca
kāryasya
_asya
ca
gauravāt
/16/
Verse: 17
Halfverse: a
nūnam
antaḥ
kulasyāsya
bʰavitā
nacirād
iva
nūnam
antaḥ
kulasya
_asya
bʰavitā
nacirād
iva
/
Halfverse: c
tatʰā
hi
kuravaḥ
sarve
lobʰamohaparāyaṇāḥ
tatʰā
hi
kuravaḥ
sarve
lobʰa-moha-parāyaṇāḥ
/17/
Verse: 18
Halfverse: a
kuleṣu
jātāḥ
kalyāṇi
vyasanābʰyāhatā
bʰr̥śam
kuleṣu
jātāḥ
kalyāṇi
vyasana
_abʰyāhatā
bʰr̥śam
/
Halfverse: c
dʰarmyān
mārgān
na
cyavante
yatʰā
nas
tvaṃ
vadʰūḥ
stʰitā
dʰarmyān
mārgān
na
cyavante
yatʰā
nas
tvaṃ
vadʰūḥ
stʰitā
/18/
Verse: 19
Halfverse: a
upapannaṃ
ca
pāñcāli
tavedaṃ
vr̥ttam
īdr̥śam
upapannaṃ
ca
pāñcāli
tava
_idaṃ
vr̥ttam
īdr̥śam
/
Halfverse: c
yat
kr̥ccʰram
api
saṃprāptā
dʰarmam
evānvavekṣase
yat
kr̥ccʰram
api
saṃprāptā
dʰarmam
eva
_anvavekṣase
/19/
Verse: 20
Halfverse: a
ete
droṇādayaś
caiva
vr̥ddʰā
dʰarmavido
janāḥ
ete
droṇa
_ādayaś
ca
_eva
vr̥ddʰā
dʰarmavido
janāḥ
/
Halfverse: c
śūnyaiḥ
śarīrais
tiṣṭʰanti
gatāsava
ivānatāḥ
śūnyaiḥ
śarīrais
tiṣṭʰanti
gata
_asava\
iva
_ānatāḥ
/20/
Verse: 21
Halfverse: a
yudʰiṣṭʰiras
tu
praśne
'smin
pramāṇam
iti
me
matiḥ
yudʰiṣṭʰiras
tu
praśne
_asmin
pramāṇam
iti
me
matiḥ
/
Halfverse: c
ajitāṃ
vā
jitāṃ
vāpi
svayaṃ
vyāhartum
arhati
ajitāṃ
vā
jitāṃ
vā
_api
svayaṃ
vyāhartum
arhati
/21/
Verse: 22
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
tu
dr̥ṣṭvā
bahu
tat
tad
evaṃ
;
rorūyamāṇāṃ
kurarīm
ivārtām
tatʰā
tu
dr̥ṣṭvā
bahu
tat
tad
evaṃ
rorūyamāṇāṃ
kurarīm
iva
_ārtām
/
Halfverse: c
nocur
vacaḥ
sādʰv
atʰa
vāpy
asādʰu
;
mahīkṣito
dʰārtarāṣṭrasya
bʰītāḥ
na
_ūcur
vacaḥ
sādʰv
atʰa
vā
_apy
asādʰu
mahī-kṣito
dʰārtarāṣṭrasya
bʰītāḥ
/22/
Verse: 23
Halfverse: a
dr̥ṣṭvā
tu
tān
pārtʰiva
putrapautrāṃs
;
tūṣṇīṃbʰūtān
dʰr̥tarāṣṭrasya
putraḥ
dr̥ṣṭvā
tu
tān
pārtʰiva
putra-pautrāṃs
tūṣṇīṃ-bʰūtān
dʰr̥ta-rāṣṭrasya
putraḥ
/
Halfverse: c
smayann
ivedaṃ
vacanaṃ
babʰāṣe
;
pāñcālarājasya
sutāṃ
tadānīm
smayann
iva
_idaṃ
vacanaṃ
babʰāṣe
pāñcāla-rājasya
sutāṃ
tadānīm
/23/
Verse: 24
Halfverse: a
tiṣṭʰatv
ayaṃ
praśna
udārasattve
;
bʰīme
'rjune
sahadeve
tatʰaiva
tiṣṭʰatv
ayaṃ
praśna\
udāra-sattve
bʰīme
_arjune
sahadeve
tatʰā
_eva
/
Halfverse: c
patyau
ca
te
nakule
yājñaseni
;
vadantv
ete
vacanaṃ
tvat
prasūtam
patyau
ca
te
nakule
yājñaseni
vadantv
ete
vacanaṃ
tvat
prasūtam
/24/
Verse: 25
Halfverse: a
anīśvaraṃ
vibruvantv
āryamadʰye
;
yudʰiṣṭʰiraṃ
tava
pāñcāli
hetoḥ
anīśvaraṃ
vibruvantv
ārya-madʰye
yudʰiṣṭʰiraṃ
tava
pāñcāli
hetoḥ
/
Halfverse: c
kurvantu
sarve
cānr̥taṃ
dʰarmarājaṃ
;
pāñcāli
tvaṃ
mokṣyase
dāsabʰāvāt
kurvantu
sarve
ca
_anr̥taṃ
dʰarma-rājaṃ
pāñcāli
tvaṃ
mokṣyase
dāsa-bʰāvāt
/25/
q
Verse: 26
Halfverse: a
dʰarme
stʰito
dʰarmarājo
mahātmā
;
svayaṃ
cedaṃ
katʰayatv
indrakalpaḥ
dʰarme
stʰito
dʰarma-rājo
mahātmā
svayaṃ
ca
_idaṃ
katʰayatv
indra-kalpaḥ
/
Halfverse: c
īśo
vā
te
yady
anīśo
'tʰa
vaiṣa
;
vākyād
asya
kṣipram
ekaṃ
bʰajasva
īśo
vā
te
yady
anīśo
_atʰa
vā
_eṣa
vākyād
asya
kṣipram
ekaṃ
bʰajasva
/26/
Verse: 27
Halfverse: a
sarve
hīme
kauraveyāḥ
sabʰāyāṃ
;
duḥkʰāntare
vartamānās
tavaiva
sarve
hi
_ime
kauraveyāḥ
sabʰāyāṃ
duḥkʰa
_antare
vartamānās
tava
_eva
/
Halfverse: c
na
vibruvanty
ārya
sattvā
yatʰāvat
;
patīṃś
ca
te
samavekṣyālpa
bʰāgyān
na
vibruvanty
ārya
sattvā
yatʰāvat
patīṃś
ca
te
samavekṣya
_alpa
bʰāgyān
/27/
Verse: 28
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sabʰyāḥ
kururājasya
tatra
;
vākyaṃ
sarve
praśaśaṃsus
tadoccaiḥ
tataḥ
sabʰyāḥ
kuru-rājasya
tatra
vākyaṃ
sarve
praśaśaṃsus
tadā
_uccaiḥ
/
Halfverse: c
celāvedʰāṃś
cāpi
cakrur
nadanto
;
hāhety
āsīd
api
caivātra
nādaḥ
cela
_āvedʰāṃś
ca
_api
cakrur
nadanto
hā-hā
_ity
āsīd
api
ca
_eva
_atra
nādaḥ
/
Halfverse: e
sarve
cāsan
pārtʰivāḥ
prītimantaḥ
;
kuruśreṣṭʰaṃ
dʰārmikaṃ
pūjayantaḥ
sarve
ca
_āsan
pārtʰivāḥ
prītimantaḥ
kuru-śreṣṭʰaṃ
dʰārmikaṃ
pūjayantaḥ
/28/
Verse: 29
Halfverse: a
yudʰiṣṭʰiraṃ
ca
te
sarve
samudaikṣanta
pārtʰivāḥ
yudʰiṣṭʰiraṃ
ca
te
sarve
samudaikṣanta
pārtʰivāḥ
/
Halfverse: c
kiṃ
nu
vakṣyati
dʰarmajña
iti
sācī
kr̥tānanāḥ
kiṃ
nu
vakṣyati
dʰarmajña
iti
sācī
kr̥ta
_ānanāḥ
/29/
ՙ
Verse: 30
Halfverse: a
kiṃ
nu
vakṣyati
bībʰatsur
ajito
yudʰi
pāṇḍavaḥ
kiṃ
nu
vakṣyati
bībʰatsur
ajito
yudʰi
pāṇḍavaḥ
/
Halfverse: c
bʰīmaseno
yamau
ceti
bʰr̥śaṃ
kautūhalānvitāḥ
bʰīma-seno
yamau
ca
_iti
bʰr̥śaṃ
kautūhala
_anvitāḥ
/30/
Verse: 31
Halfverse: a
tasminn
uparate
śabde
bʰīmaseno
'bravīd
idam
tasminn
uparate
śabde
bʰīma-seno
_abravīd
idam
/
Halfverse: c
pragr̥hya
vipulaṃ
vr̥ttaṃ
bʰujaṃ
candanarūṣitam
pragr̥hya
vipulaṃ
vr̥ttaṃ
bʰujaṃ
candana-rūṣitam
/31/
Verse: 32
Halfverse: a
yady
eṣa
gurur
asmākaṃ
dʰarmarājo
yudʰiṣṭʰiraḥ
yady
eṣa
gurur
asmākaṃ
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
na
prabʰuḥ
syāt
kulasyāsya
na
vayaṃ
marṣayemahi
na
prabʰuḥ
syāt
kulasya
_asya
na
vayaṃ
marṣayemahi
/32/
Verse: 33
Halfverse: a
īśo
naḥ
puṇyatapasāṃ
prāṇānām
api
ceśvaraḥ
īśo
naḥ
puṇya-tapasāṃ
prāṇānām
api
ca
_īśvaraḥ
/
Halfverse: c
manyate
jitam
ātmānaṃ
yady
eṣa
vijitā
vayam
manyate
jitam
ātmānaṃ
yady
eṣa
vijitā
vayam
/33/
Verse: 34
Halfverse: a
na
hi
mucyeta
jīvan
me
padā
bʰūmim
upaspr̥śan
na
hi
mucyeta
jīvan
me
padā
bʰūmim
upaspr̥śan
/
Halfverse: c
martyadʰarmā
parāmr̥śya
pāñcālyā
mūrdʰajān
imān
martya-dʰarmā
parāmr̥śya
pāñcālyā
mūrdʰajān
imān
/34/
Verse: 35
Halfverse: a
paśyadʰvam
āyatau
vr̥ttau
bʰujau
me
parigʰāv
iva
paśyadʰvam
āyatau
vr̥ttau
bʰujau
me
parigʰāv
iva
/
Halfverse: c
naitayor
antaraṃ
prāpya
mucyetāpi
śatakratuḥ
na
_etayor
antaraṃ
prāpya
mucyeta
_api
śata-kratuḥ
/35/
Verse: 36
Halfverse: a
dʰarmapāśasitas
tv
evaṃ
nādʰigaccʰāmi
saṃkaṭam
dʰarma-pāśa-sitas
tv
evaṃ
na
_adʰigaccʰāmi
saṃkaṭam
/
Halfverse: c
gauraveṇa
niruddʰaś
ca
nigrahād
arjunasya
ca
gauraveṇa
niruddʰaś
ca
nigrahād
arjunasya
ca
/36/
Verse: 37
Halfverse: a
dʰarmarāja
nisr̥ṣṭas
tu
siṃhaḥ
kṣudramr̥gān
iva
dʰarma-rāja
nisr̥ṣṭas
tu
siṃhaḥ
kṣudra-mr̥gān
iva
/
Halfverse: c
dʰārtarāṣṭrān
imān
pāpān
niṣpiṣeyaṃ
talāsibʰiḥ
dʰārtarāṣṭrān
imān
pāpān
niṣpiṣeyaṃ
tala
_asibʰiḥ
/37/
Verse: 38
Halfverse: a
tam
uvāca
tadā
bʰīṣmo
droṇo
vidura
eva
ca
tam
uvāca
tadā
bʰīṣmo
droṇo
vidura\
eva
ca
/
Halfverse: c
kṣamyatām
evam
ity
evaṃ
sarvaṃ
saṃbʰavati
tvayi
kṣamyatām
evam
ity
evaṃ
sarvaṃ
saṃbʰavati
tvayi
/38/
(E)38
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.