TITUS
Mahabharata
Part No. 288
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1  {Karṇa uvāca}
Halfverse: a    
trayaḥ kileme adʰanā bʰavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī
   
trayaḥ kila_ime_adʰanā bʰavanti   dāsaḥ śiṣyaś ca_asvatantrā ca nārī / q
Halfverse: c    
dāsasya patnī tvaṃ dʰanam asya bʰadre; hīneśvarā dāsadʰanaṃ ca dāsī
   
dāsasya patnī tvaṃ dʰanam asya bʰadre   hīna_īśvarā dāsa-dʰanaṃ ca dāsī /1/ q

Verse: 2 
Halfverse: a    
praviśya naḥ paricārair bʰajasva; tat te kāryaṃ śiṣṭam āveśya veśma
   
praviśya naḥ paricārair bʰajasva   tat te kāryaṃ śiṣṭam āveśya veśma / q
Halfverse: c    
īśāḥ sma sarve tava rājaputri; bʰavanti te dʰārtarāṣṭrā na pārtʰāḥ
   
īśāḥ sma sarve tava rāja-putri   bʰavanti te dʰārtarāṣṭrā na pārtʰāḥ /2/

Verse: 3 
Halfverse: a    
anyaṃ vr̥ṇīṣva patim āśu bʰāmini; yasmād dāsyaṃ na labʰase devanena
   
anyaṃ vr̥ṇīṣva patim āśu bʰāmini   yasmād dāsyaṃ na labʰase devanena / q
Halfverse: c    
anavadyā vai patiṣu kāmavr̥ttir; nityaṃ dāsye viditaṃ vai tavāstu
   
anavadyā vai patiṣu kāma-vr̥ttir   nityaṃ dāsye viditaṃ vai tava_astu /3/ q

Verse: 4 
Halfverse: a    
parājito nakulo bʰīmaseno; yudʰiṣṭʰiraḥ sahadevo 'rjunaś ca
   
parājito nakulo bʰīma-seno   yudʰiṣṭʰiraḥ sahadevo_arjunaś ca /
Halfverse: c    
dāsī bʰūtā praviśa yājñaseni; parājitās te patayo na santi
   
dāsī bʰūtā praviśa yājñaseni   parājitās te patayo na santi /4/

Verse: 5 
Halfverse: a    
prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārtʰaḥ
   
prayojanaṃ ca_ātmani kiṃ nu manyate   parākramaṃ pauruṣaṃ ca_iha pārtʰaḥ / q
Halfverse: c    
pāñcālyasya drupadasyātmajām imāṃ; sabʰāmadʰye yo 'tidevīd glaheṣu
   
pāñcālyasya drupadasya_ātmajām imāṃ   sabʰā-madʰye yo_atidevīd glaheṣu /5/ q

Verse: 6 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tad vai śrutvā bʰīmaseno 'ty amarṣī; bʰr̥śaṃ niśaśvāsa tadārtarūpaḥ
   
tad vai śrutvā bʰīma-seno_aty amarṣī   bʰr̥śaṃ niśaśvāsa tadā_ārta-rūpaḥ /
Halfverse: c    
rājānugo dʰarmapāśānubaddʰo; dahann ivainaṃ kopavirakta dr̥ṣṭiḥ
   
rāja_anugo dʰarma-pāśa_anubaddʰo   dahann iva_enaṃ kopa-virakta dr̥ṣṭiḥ /6/ q

Verse: 7 
{Bʰīma uvāca}
Halfverse: a    
nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadʰarmaḥ praviṣṭaḥ
   
na_ahaṃ kupye sūta-putrasya rājann   eṣa satyaṃ dāsa-dʰarmaḥ praviṣṭaḥ /
Halfverse: c    
kiṃ vidviṣo vādya māṃ dʰārayeyur; nādevīs tvaṃ yady anayā narendra
   
kiṃ vidviṣo _adya māṃ dʰārayeyur   na_adevīs tvaṃ yady anayā nara_indra /7/


Verse: 8 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
rādʰeyasya vaco śrutvā   rājā duryodʰanas tadā
   
rādʰeyasya vaco śrutvā   rājā duryodʰanas tadā /
Halfverse: c    
yudʰiṣṭʰiram uvācedaṃ   tūṣṇīṃbʰūtam acetasam
   
yudʰiṣṭʰiram uvāca_idaṃ   tūṣṇīṃ-bʰūtam acetasam /8/

Verse: 9 
Halfverse: a    
bʰīmārjunau yamau caiva   stʰitau te nr̥paśāsane
   
bʰīma_arjunau yamau caiva   stʰitau te nr̥pa-śāsane /
Halfverse: c    
praśnaṃ prabrūhi kr̥ṣṇāṃ tvam   ajitāṃ yadi manyase
   
praśnaṃ prabrūhi kr̥ṣṇāṃ tvam   ajitāṃ yadi manyase /9/

Verse: 10 
Halfverse: a    
evam uktvā sa kaunteyam   apohya vasanaṃ svakam
   
evam uktvā sa kaunteyam   apohya vasanaṃ svakam /
Halfverse: c    
smayann ivaikṣat pāñcālīm   aiśvaryamadamohitaḥ
   
smayann iva_aikṣat pāñcālīm   aiśvarya-mada-mohitaḥ /10/

Verse: 11 
Halfverse: a    
kadalī daṇḍasadr̥śaṃ   sarvalakṣaṇapūjitam
   
kadalī daṇḍa-sadr̥śaṃ   sarva-lakṣaṇa-pūjitam /
Halfverse: c    
gajahastapratīkāśaṃ   vajrapratima gauravam
   
gaja-hasta-pratīkāśaṃ   vajra-pratima gauravam /11/

Verse: 12 
Halfverse: a    
abʰyutsmayitvā rādʰeyaṃ   bʰīmam ādʰarṣayann iva
   
abʰyutsmayitvā rādʰeyaṃ   bʰīmam ādʰarṣayann iva /
Halfverse: c    
draupadyāḥ prekṣamāṇāyāḥ   savyam ūrum adarśayat
   
draupadyāḥ prekṣamāṇāyāḥ   savyam ūrum adarśayat /12/

Verse: 13 
Halfverse: a    
vr̥kodaras tad ālokya   netre utpʰālya lohite
   
vr̥kodaras tad ālokya   netre\ utpʰālya lohite / ՙ
Halfverse: c    
provāca rājamadʰye taṃ   sabʰāṃ viśrāvayann iva
   
provāca rāja-madʰye taṃ   sabʰāṃ viśrāvayann iva /13/

Verse: 14 
Halfverse: a    
pitr̥bʰiḥ saha sālokyaṃ    sma gaccʰed vr̥kodaraḥ
   
pitr̥bʰiḥ saha sālokyaṃ    sma gaccʰed vr̥kodaraḥ /
Halfverse: c    
yady etam ūruṃ gadayā   na bʰindyāṃ te mahāhave
   
yady etam ūruṃ gadayā   na bʰindyāṃ te mahā-have /14/

Verse: 15 
Halfverse: a    
kruddʰasya tasya srotobʰyaḥ   sarvebʰyaḥ pāvakārciṣaḥ
   
kruddʰasya tasya srotobʰyaḥ   sarvebʰyaḥ pāvaka_arciṣaḥ /
Halfverse: c    
vr̥kṣasyeva viniśceruḥ   koṭarebʰyaḥ pradahyataḥ
   
vr̥kṣasya_iva viniśceruḥ   koṭarebʰyaḥ pradahyataḥ /15/


Verse: 16 
{Vidura uvāca}
Halfverse: a    
paraṃ bʰayaṃ paśyata bʰīmasenād; budʰyadʰvaṃ rājño varuṇasyeva pāśāt
   
paraṃ bʰayaṃ paśyata bʰīma-senād   budʰyadʰvaṃ rājño varuṇasya_iva pāśāt / q
Halfverse: c    
daiverito nūnam ayaṃ purastāt; paro 'nayo bʰarateṣūdapādi
   
daiva_īrito nūnam ayaṃ purastāt   paro_anayo bʰarateṣu_udapādi /16/

Verse: 17 
Halfverse: a    
ati dyūtaṃ kr̥tam idaṃ dʰārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadʰvaṃ sabʰāyām
   
ati dyūtaṃ kr̥tam idaṃ dʰārtarāṣṭrā   ye_asyāṃ striyaṃ vivadadʰvaṃ sabʰāyām / q
Halfverse: c    
yogakṣemo dr̥śyate vo mahābʰayaḥ; pāpān mantrān kuravo mantrayanti
   
yoga-kṣemo dr̥śyate vo mahā-bʰayaḥ   pāpān mantrān kuravo mantrayanti /17/ q

Verse: 18 
Halfverse: a    
imaṃ dʰarmaṃ kuravo jānatāśu; durdr̥ṣṭe 'smin pariṣat saṃpraduṣyet
   
imaṃ dʰarmaṃ kuravo jānata_āśu   durdr̥ṣṭe_asmin pariṣat saṃpraduṣyet /
Halfverse: c    
imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bʰaviṣyad aparājitātmā
   
imāṃ cet pūrvaṃ kitavo_aglahīṣyad   īśo_abʰaviṣyad aparājita_ātmā /18/

Verse: 19 
Halfverse: a    
svapne yatʰaitad dʰi dʰanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ
   
svapne yatʰā_etadd^hi dʰanaṃ jitaṃ syāt   tad evaṃ manye yasya dīvyaty anīśaḥ / q
Halfverse: c    
gāndʰāri putrasya vaco niśamya; dʰarmād asmāt kuravo māpayāta
   
gāndʰāri putrasya vaco niśamya   dʰarmād asmāt kuravo _apayāta /19/

Verse: 20 
{Duryodʰana uvāca}
Halfverse: a    
bʰīmasya vākye tadvad evārjunasya; stʰito 'haṃ vai yamayoś caivam eva
   
bʰīmasya vākye tadvad eva_arjunasya   stʰito_ahaṃ vai yamayoś ca_evam eva / q
Halfverse: c    
yudʰiṣṭʰiraṃ cet pravadanty anīśam; atʰo dāsyān mokṣyase yājñaseni
   
yudʰiṣṭʰiraṃ cet pravadanty anīśam   atʰo dāsyān mokṣyase yājñaseni /20/

Verse: 21 
{Arjuna uvāca}
Halfverse: a    
īśo rājā pūrvam āsīd glahe; naḥ kuntīputro dʰarmarājo mahātmā
   
īśo rājā pūrvam āsīd glahe   naḥ kuntī-putro dʰarma-rājo mahātmā /
Halfverse: c    
īśas tv ayaṃ kasya parājitātmā; taj jānīdʰvaṃ kuravaḥ sarva eva
   
īśas tv ayaṃ kasya parājita_ātmā   tat jānīdʰvaṃ kuravaḥ sarva\ eva /21/

Verse: 22 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato rājño dʰr̥tarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre
   
tato rājño dʰr̥tarāṣṭrasya gehe   gomāyur uccair vyāharad agni-hotre / q
Halfverse: c    
taṃ rāsabʰāḥ pratyabʰāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ
   
taṃ rāsabʰāḥ pratyabʰāṣanta rājan   samantataḥ pakṣiṇaś caiva raudrāḥ /22/

Verse: 23 
Halfverse: a    
taṃ ca śabdaṃ viduras tattvavedī; śuśrāva gʰoraṃ subalātmajā ca
   
taṃ ca śabdaṃ viduras tattva-vedī   śuśrāva gʰoraṃ subala_ātmajā ca /
Halfverse: c    
bʰīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ
   
bʰīṣma-droṇau gautamaś ca_api vidvān   svasti svasti_ity api ca_eva_āhur uccaiḥ /23/

Verse: 24 
Halfverse: a    
tato gāndʰārī viduraś caiva vidvāṃs; tam utpātaṃ gʰoram ālakṣya rājñe
   
tato gāndʰārī viduraś caiva vidvāṃs   tam utpātaṃ gʰoram ālakṣya rājñe / q
Halfverse: c    
nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babʰāṣe
   
nivedayām āsatur ārtavat tadā   tato rājā vākyam idaṃ babʰāṣe /24/ q

Verse: 25 
Halfverse: a    
hato 'si duryodʰana mandabuddʰe; yas tvaṃ sabʰāyāṃ kurupuṃgavānām
   
hato_asi duryodʰana manda-buddʰe   yas tvaṃ sabʰāyāṃ kuru-puṃgavānām /
Halfverse: c    
striyaṃ samābʰāṣasi durvinīta; viśeṣato draupadīṃ dʰarmapatnīm
   
striyaṃ samābʰāṣasi durvinīta   viśeṣato draupadīṃ dʰarma-patnīm /25/

Verse: 26 
Halfverse: a    
evam uktvā dʰr̥tarāṣṭro manīṣī; hitānveṣī bāndʰavānām apāyāt
   
evam uktvā dʰr̥ta-rāṣṭro manīṣī   hita_anveṣī bāndʰavānām apāyāt /
Halfverse: c    
kr̥ṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimr̥śyaitat prajñayā tattvabuddʰiḥ
   
kr̥ṣṇāṃ pāñcālīm abravīt sāntva-pūrvaṃ   vimr̥śya_etat prajñayā tattva-buddʰiḥ /26/ q


Verse: 27 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
varaṃ vr̥ṇīṣva pāñcāli   matto yad abʰikāṅkṣasi
   
varaṃ vr̥ṇīṣva pāñcāli   mattas yad abʰikāṅkṣasi /
Halfverse: c    
vadʰūnāṃ hi viśiṣṭā me   tvaṃ dʰarmaparamā satī
   
vadʰūnāṃ hi viśiṣṭā me   tvaṃ dʰarma-paramā satī /27/

Verse: 28 
{Draupady uvāca}
Halfverse: a    
dadāsi ced varaṃ mahyaṃ   vr̥ṇomi bʰaratarṣabʰa
   
dadāsi ced varaṃ mahyaṃ   vr̥ṇomi bʰarata-r̥ṣabʰa /
Halfverse: c    
sarvadʰarmānugaḥ śrīmān   adāso 'stu yudʰiṣṭʰiraḥ
   
sarva-dʰarma_anugaḥ śrīmān   adāso_astu yudʰiṣṭʰiraḥ /28/

Verse: 29 
Halfverse: a    
manasvinam ajānanto    vai brūyuḥ kumārakāḥ
   
manasvinam ajānanto    vai brūyuḥ kumārakāḥ /
Halfverse: c    
eṣa vai dāsaputreti   prativindʰyaṃ tam āgatam
   
eṣa vai dāsa-putra_iti   prativindʰyaṃ tam āgatam /29/

Verse: 30 
Halfverse: a    
rājaputraḥ purā bʰūtvā   yatʰā nānyaḥ pumān kva cit
   
rāja-putraḥ purā bʰūtvā   yatʰā na_anyaḥ pumān kvacit /
Halfverse: c    
lālito dāsaputratvaṃ   paśyan naśyed dʰi bʰārata
   
lālito dāsa-putratvaṃ   paśyan naśyedd^hi bʰārata /30/

Verse: 31 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
dvitīyaṃ te varaṃ bʰadre   dadāmi varayasva mām
   
dvitīyaṃ te varaṃ bʰadre   dadāmi varayasva mām /
Halfverse: c    
mano hi me vitarati   naikaṃ tvaṃ varam arhasi
   
mano hi me vitarati   na_ekaṃ tvaṃ varam arhasi /31/

Verse: 32 
{Draupady uvāca}
Halfverse: a    
saratʰau sadʰanuṣkau ca   bʰīmasenadʰanaṃjayau
   
saratʰau sadʰanuṣkau ca   bʰīma-sena-dʰanaṃ-jayau /
Halfverse: c    
nakulaṃ sahadevaṃ ca   dvitīyaṃ varaye vayam
   
nakulaṃ saha-devaṃ ca   dvitīyaṃ varaye vayam /32/

Verse: 33 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
tr̥tīyaṃ varayāsmatto   nāsi dvābʰyāṃ susat kr̥tā
   
tr̥tīyaṃ varaya_asmatto   na_asi dvābʰyāṃ susat kr̥tā /
Halfverse: c    
tvaṃ hi sarvasnuṣāṇāṃ me   śreyasī dʰarmacāriṇī
   
tvaṃ hi sarva-snuṣāṇāṃ me   śreyasī dʰarma-cāriṇī /33/

Verse: 34 
{Draupady uvāca}
Halfverse: a    
lobʰo dʰarmasya nāśāya   bʰagavan nāham utsahe
   
lobʰo dʰarmasya nāśāya   bʰagavan na_aham utsahe /
Halfverse: c    
anarhā varam ādātuṃ   tr̥tīyaṃ rājasattama
   
anarhā varam ādātuṃ   tr̥tīyaṃ rāja-sattama /34/

Verse: 35 
Halfverse: a    
ekam āhur vaiśya varaṃ   dvau tu kṣatrastriyā varau
   
ekam āhur vaiśya varaṃ   dvau tu kṣatra-striyā varau /
Halfverse: c    
trayas tu rājño rājendra   brāhmaṇasya śataṃ varāḥ
   
trayas tu rājño rāja_indra   brāhmaṇasya śataṃ varāḥ /35/

Verse: 36 
Halfverse: a    
pāpīyāṃsa ime bʰūtvā   saṃtīrṇāḥ patayo mama
   
pāpīyāṃsa\ ime bʰūtvā   saṃtīrṇāḥ patayo mama /
Halfverse: c    
vetsyanti caiva bʰadrāṇi   rājan puṇyena karmaṇā
   
vetsyanti caiva bʰadrāṇi   rājan puṇyena karmaṇā /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.