TITUS
Mahabharata
Part No. 288
Chapter: 63
Adhyāya
63
Verse: 1
{Karṇa
uvāca}
Halfverse: a
trayaḥ
kileme
adʰanā
bʰavanti
;
dāsaḥ
śiṣyaś
cāsvatantrā
ca
nārī
trayaḥ
kila
_ime
_adʰanā
bʰavanti
dāsaḥ
śiṣyaś
ca
_asvatantrā
ca
nārī
/
q
Halfverse: c
dāsasya
patnī
tvaṃ
dʰanam
asya
bʰadre
;
hīneśvarā
dāsadʰanaṃ
ca
dāsī
dāsasya
patnī
tvaṃ
dʰanam
asya
bʰadre
hīna
_īśvarā
dāsa-dʰanaṃ
ca
dāsī
/1/
q
Verse: 2
Halfverse: a
praviśya
sā
naḥ
paricārair
bʰajasva
;
tat
te
kāryaṃ
śiṣṭam
āveśya
veśma
praviśya
sā
naḥ
paricārair
bʰajasva
tat
te
kāryaṃ
śiṣṭam
āveśya
veśma
/
q
Halfverse: c
īśāḥ
sma
sarve
tava
rājaputri
;
bʰavanti
te
dʰārtarāṣṭrā
na
pārtʰāḥ
īśāḥ
sma
sarve
tava
rāja-putri
bʰavanti
te
dʰārtarāṣṭrā
na
pārtʰāḥ
/2/
Verse: 3
Halfverse: a
anyaṃ
vr̥ṇīṣva
patim
āśu
bʰāmini
;
yasmād
dāsyaṃ
na
labʰase
devanena
anyaṃ
vr̥ṇīṣva
patim
āśu
bʰāmini
yasmād
dāsyaṃ
na
labʰase
devanena
/
q
Halfverse: c
anavadyā
vai
patiṣu
kāmavr̥ttir
;
nityaṃ
dāsye
viditaṃ
vai
tavāstu
anavadyā
vai
patiṣu
kāma-vr̥ttir
nityaṃ
dāsye
viditaṃ
vai
tava
_astu
/3/
q
Verse: 4
Halfverse: a
parājito
nakulo
bʰīmaseno
;
yudʰiṣṭʰiraḥ
sahadevo
'rjunaś
ca
parājito
nakulo
bʰīma-seno
yudʰiṣṭʰiraḥ
sahadevo
_arjunaś
ca
/
Halfverse: c
dāsī
bʰūtā
praviśa
yājñaseni
;
parājitās
te
patayo
na
santi
dāsī
bʰūtā
praviśa
yājñaseni
parājitās
te
patayo
na
santi
/4/
Verse: 5
Halfverse: a
prayojanaṃ
cātmani
kiṃ
nu
manyate
;
parākramaṃ
pauruṣaṃ
ceha
pārtʰaḥ
prayojanaṃ
ca
_ātmani
kiṃ
nu
manyate
parākramaṃ
pauruṣaṃ
ca
_iha
pārtʰaḥ
/
q
Halfverse: c
pāñcālyasya
drupadasyātmajām
imāṃ
;
sabʰāmadʰye
yo
'tidevīd
glaheṣu
pāñcālyasya
drupadasya
_ātmajām
imāṃ
sabʰā-madʰye
yo
_atidevīd
glaheṣu
/5/
q
Verse: 6
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tad
vai
śrutvā
bʰīmaseno
'ty
amarṣī
;
bʰr̥śaṃ
niśaśvāsa
tadārtarūpaḥ
tad
vai
śrutvā
bʰīma-seno
_aty
amarṣī
bʰr̥śaṃ
niśaśvāsa
tadā
_ārta-rūpaḥ
/
Halfverse: c
rājānugo
dʰarmapāśānubaddʰo
;
dahann
ivainaṃ
kopavirakta
dr̥ṣṭiḥ
rāja
_anugo
dʰarma-pāśa
_anubaddʰo
dahann
iva
_enaṃ
kopa-virakta
dr̥ṣṭiḥ
/6/
q
Verse: 7
{Bʰīma
uvāca}
Halfverse: a
nāhaṃ
kupye
sūtaputrasya
rājann
;
eṣa
satyaṃ
dāsadʰarmaḥ
praviṣṭaḥ
na
_ahaṃ
kupye
sūta-putrasya
rājann
eṣa
satyaṃ
dāsa-dʰarmaḥ
praviṣṭaḥ
/
Halfverse: c
kiṃ
vidviṣo
vādya
māṃ
dʰārayeyur
;
nādevīs
tvaṃ
yady
anayā
narendra
kiṃ
vidviṣo
vā
_adya
māṃ
dʰārayeyur
na
_adevīs
tvaṃ
yady
anayā
nara
_indra
/7/
Verse: 8
{Vaiśaṃpāyana
uvāca}
Halfverse: a
rādʰeyasya
vaco
śrutvā
rājā
duryodʰanas
tadā
rādʰeyasya
vaco
śrutvā
rājā
duryodʰanas
tadā
/
Halfverse: c
yudʰiṣṭʰiram
uvācedaṃ
tūṣṇīṃbʰūtam
acetasam
yudʰiṣṭʰiram
uvāca
_idaṃ
tūṣṇīṃ-bʰūtam
acetasam
/8/
Verse: 9
Halfverse: a
bʰīmārjunau
yamau
caiva
stʰitau
te
nr̥paśāsane
bʰīma
_arjunau
yamau
caiva
stʰitau
te
nr̥pa-śāsane
/
Halfverse: c
praśnaṃ
prabrūhi
kr̥ṣṇāṃ
tvam
ajitāṃ
yadi
manyase
praśnaṃ
prabrūhi
kr̥ṣṇāṃ
tvam
ajitāṃ
yadi
manyase
/9/
Verse: 10
Halfverse: a
evam
uktvā
sa
kaunteyam
apohya
vasanaṃ
svakam
evam
uktvā
sa
kaunteyam
apohya
vasanaṃ
svakam
/
Halfverse: c
smayann
ivaikṣat
pāñcālīm
aiśvaryamadamohitaḥ
smayann
iva
_aikṣat
pāñcālīm
aiśvarya-mada-mohitaḥ
/10/
Verse: 11
Halfverse: a
kadalī
daṇḍasadr̥śaṃ
sarvalakṣaṇapūjitam
kadalī
daṇḍa-sadr̥śaṃ
sarva-lakṣaṇa-pūjitam
/
Halfverse: c
gajahastapratīkāśaṃ
vajrapratima
gauravam
gaja-hasta-pratīkāśaṃ
vajra-pratima
gauravam
/11/
Verse: 12
Halfverse: a
abʰyutsmayitvā
rādʰeyaṃ
bʰīmam
ādʰarṣayann
iva
abʰyutsmayitvā
rādʰeyaṃ
bʰīmam
ādʰarṣayann
iva
/
Halfverse: c
draupadyāḥ
prekṣamāṇāyāḥ
savyam
ūrum
adarśayat
draupadyāḥ
prekṣamāṇāyāḥ
savyam
ūrum
adarśayat
/12/
Verse: 13
Halfverse: a
vr̥kodaras
tad
ālokya
netre
utpʰālya
lohite
vr̥kodaras
tad
ālokya
netre\
utpʰālya
lohite
/
ՙ
Halfverse: c
provāca
rājamadʰye
taṃ
sabʰāṃ
viśrāvayann
iva
provāca
rāja-madʰye
taṃ
sabʰāṃ
viśrāvayann
iva
/13/
Verse: 14
Halfverse: a
pitr̥bʰiḥ
saha
sālokyaṃ
mā
sma
gaccʰed
vr̥kodaraḥ
pitr̥bʰiḥ
saha
sālokyaṃ
mā
sma
gaccʰed
vr̥kodaraḥ
/
Halfverse: c
yady
etam
ūruṃ
gadayā
na
bʰindyāṃ
te
mahāhave
yady
etam
ūruṃ
gadayā
na
bʰindyāṃ
te
mahā-have
/14/
Verse: 15
Halfverse: a
kruddʰasya
tasya
srotobʰyaḥ
sarvebʰyaḥ
pāvakārciṣaḥ
kruddʰasya
tasya
srotobʰyaḥ
sarvebʰyaḥ
pāvaka
_arciṣaḥ
/
Halfverse: c
vr̥kṣasyeva
viniśceruḥ
koṭarebʰyaḥ
pradahyataḥ
vr̥kṣasya
_iva
viniśceruḥ
koṭarebʰyaḥ
pradahyataḥ
/15/
Verse: 16
{Vidura
uvāca}
Halfverse: a
paraṃ
bʰayaṃ
paśyata
bʰīmasenād
;
budʰyadʰvaṃ
rājño
varuṇasyeva
pāśāt
paraṃ
bʰayaṃ
paśyata
bʰīma-senād
budʰyadʰvaṃ
rājño
varuṇasya
_iva
pāśāt
/
q
Halfverse: c
daiverito
nūnam
ayaṃ
purastāt
;
paro
'nayo
bʰarateṣūdapādi
daiva
_īrito
nūnam
ayaṃ
purastāt
paro
_anayo
bʰarateṣu
_udapādi
/16/
Verse: 17
Halfverse: a
ati
dyūtaṃ
kr̥tam
idaṃ
dʰārtarāṣṭrā
;
ye
'syāṃ
striyaṃ
vivadadʰvaṃ
sabʰāyām
ati
dyūtaṃ
kr̥tam
idaṃ
dʰārtarāṣṭrā
ye
_asyāṃ
striyaṃ
vivadadʰvaṃ
sabʰāyām
/
q
Halfverse: c
yogakṣemo
dr̥śyate
vo
mahābʰayaḥ
;
pāpān
mantrān
kuravo
mantrayanti
yoga-kṣemo
dr̥śyate
vo
mahā-bʰayaḥ
pāpān
mantrān
kuravo
mantrayanti
/17/
q
Verse: 18
Halfverse: a
imaṃ
dʰarmaṃ
kuravo
jānatāśu
;
durdr̥ṣṭe
'smin
pariṣat
saṃpraduṣyet
imaṃ
dʰarmaṃ
kuravo
jānata
_āśu
durdr̥ṣṭe
_asmin
pariṣat
saṃpraduṣyet
/
Halfverse: c
imāṃ
cet
pūrvaṃ
kitavo
'glahīṣyad
;
īśo
'bʰaviṣyad
aparājitātmā
imāṃ
cet
pūrvaṃ
kitavo
_aglahīṣyad
īśo
_abʰaviṣyad
aparājita
_ātmā
/18/
Verse: 19
Halfverse: a
svapne
yatʰaitad
dʰi
dʰanaṃ
jitaṃ
syāt
;
tad
evaṃ
manye
yasya
dīvyaty
anīśaḥ
svapne
yatʰā
_etadd^hi
dʰanaṃ
jitaṃ
syāt
tad
evaṃ
manye
yasya
dīvyaty
anīśaḥ
/
q
Halfverse: c
gāndʰāri
putrasya
vaco
niśamya
;
dʰarmād
asmāt
kuravo
māpayāta
gāndʰāri
putrasya
vaco
niśamya
dʰarmād
asmāt
kuravo
mā
_apayāta
/19/
Verse: 20
{Duryodʰana
uvāca}
Halfverse: a
bʰīmasya
vākye
tadvad
evārjunasya
;
stʰito
'haṃ
vai
yamayoś
caivam
eva
bʰīmasya
vākye
tadvad
eva
_arjunasya
stʰito
_ahaṃ
vai
yamayoś
ca
_evam
eva
/
q
Halfverse: c
yudʰiṣṭʰiraṃ
cet
pravadanty
anīśam
;
atʰo
dāsyān
mokṣyase
yājñaseni
yudʰiṣṭʰiraṃ
cet
pravadanty
anīśam
atʰo
dāsyān
mokṣyase
yājñaseni
/20/
Verse: 21
{Arjuna
uvāca}
Halfverse: a
īśo
rājā
pūrvam
āsīd
glahe
;
naḥ
kuntīputro
dʰarmarājo
mahātmā
īśo
rājā
pūrvam
āsīd
glahe
naḥ
kuntī-putro
dʰarma-rājo
mahātmā
/
Halfverse: c
īśas
tv
ayaṃ
kasya
parājitātmā
;
taj
jānīdʰvaṃ
kuravaḥ
sarva
eva
īśas
tv
ayaṃ
kasya
parājita
_ātmā
tat
jānīdʰvaṃ
kuravaḥ
sarva\
eva
/21/
Verse: 22
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
rājño
dʰr̥tarāṣṭrasya
gehe
;
gomāyur
uccair
vyāharad
agnihotre
tato
rājño
dʰr̥tarāṣṭrasya
gehe
gomāyur
uccair
vyāharad
agni-hotre
/
q
Halfverse: c
taṃ
rāsabʰāḥ
pratyabʰāṣanta
rājan
;
samantataḥ
pakṣiṇaś
caiva
raudrāḥ
taṃ
rāsabʰāḥ
pratyabʰāṣanta
rājan
samantataḥ
pakṣiṇaś
caiva
raudrāḥ
/22/
Verse: 23
Halfverse: a
taṃ
ca
śabdaṃ
viduras
tattvavedī
;
śuśrāva
gʰoraṃ
subalātmajā
ca
taṃ
ca
śabdaṃ
viduras
tattva-vedī
śuśrāva
gʰoraṃ
subala
_ātmajā
ca
/
Halfverse: c
bʰīṣmadroṇau
gautamaś
cāpi
vidvān
;
svasti
svastīty
api
caivāhur
uccaiḥ
bʰīṣma-droṇau
gautamaś
ca
_api
vidvān
svasti
svasti
_ity
api
ca
_eva
_āhur
uccaiḥ
/23/
Verse: 24
Halfverse: a
tato
gāndʰārī
viduraś
caiva
vidvāṃs
;
tam
utpātaṃ
gʰoram
ālakṣya
rājñe
tato
gāndʰārī
viduraś
caiva
vidvāṃs
tam
utpātaṃ
gʰoram
ālakṣya
rājñe
/
q
Halfverse: c
nivedayām
āsatur
ārtavat
tadā
;
tato
rājā
vākyam
idaṃ
babʰāṣe
nivedayām
āsatur
ārtavat
tadā
tato
rājā
vākyam
idaṃ
babʰāṣe
/24/
q
Verse: 25
Halfverse: a
hato
'si
duryodʰana
mandabuddʰe
;
yas
tvaṃ
sabʰāyāṃ
kurupuṃgavānām
hato
_asi
duryodʰana
manda-buddʰe
yas
tvaṃ
sabʰāyāṃ
kuru-puṃgavānām
/
Halfverse: c
striyaṃ
samābʰāṣasi
durvinīta
;
viśeṣato
draupadīṃ
dʰarmapatnīm
striyaṃ
samābʰāṣasi
durvinīta
viśeṣato
draupadīṃ
dʰarma-patnīm
/25/
Verse: 26
Halfverse: a
evam
uktvā
dʰr̥tarāṣṭro
manīṣī
;
hitānveṣī
bāndʰavānām
apāyāt
evam
uktvā
dʰr̥ta-rāṣṭro
manīṣī
hita
_anveṣī
bāndʰavānām
apāyāt
/
Halfverse: c
kr̥ṣṇāṃ
pāñcālīm
abravīt
sāntvapūrvaṃ
;
vimr̥śyaitat
prajñayā
tattvabuddʰiḥ
kr̥ṣṇāṃ
pāñcālīm
abravīt
sāntva-pūrvaṃ
vimr̥śya
_etat
prajñayā
tattva-buddʰiḥ
/26/
q
Verse: 27
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
varaṃ
vr̥ṇīṣva
pāñcāli
matto
yad
abʰikāṅkṣasi
varaṃ
vr̥ṇīṣva
pāñcāli
mattas
yad
abʰikāṅkṣasi
/
Halfverse: c
vadʰūnāṃ
hi
viśiṣṭā
me
tvaṃ
dʰarmaparamā
satī
vadʰūnāṃ
hi
viśiṣṭā
me
tvaṃ
dʰarma-paramā
satī
/27/
Verse: 28
{Draupady
uvāca}
Halfverse: a
dadāsi
ced
varaṃ
mahyaṃ
vr̥ṇomi
bʰaratarṣabʰa
dadāsi
ced
varaṃ
mahyaṃ
vr̥ṇomi
bʰarata-r̥ṣabʰa
/
Halfverse: c
sarvadʰarmānugaḥ
śrīmān
adāso
'stu
yudʰiṣṭʰiraḥ
sarva-dʰarma
_anugaḥ
śrīmān
adāso
_astu
yudʰiṣṭʰiraḥ
/28/
Verse: 29
Halfverse: a
manasvinam
ajānanto
mā
vai
brūyuḥ
kumārakāḥ
manasvinam
ajānanto
mā
vai
brūyuḥ
kumārakāḥ
/
Halfverse: c
eṣa
vai
dāsaputreti
prativindʰyaṃ
tam
āgatam
eṣa
vai
dāsa-putra
_iti
prativindʰyaṃ
tam
āgatam
/29/
Verse: 30
Halfverse: a
rājaputraḥ
purā
bʰūtvā
yatʰā
nānyaḥ
pumān
kva
cit
rāja-putraḥ
purā
bʰūtvā
yatʰā
na
_anyaḥ
pumān
kvacit
/
Halfverse: c
lālito
dāsaputratvaṃ
paśyan
naśyed
dʰi
bʰārata
lālito
dāsa-putratvaṃ
paśyan
naśyedd^hi
bʰārata
/30/
Verse: 31
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
dvitīyaṃ
te
varaṃ
bʰadre
dadāmi
varayasva
mām
dvitīyaṃ
te
varaṃ
bʰadre
dadāmi
varayasva
mām
/
Halfverse: c
mano
hi
me
vitarati
naikaṃ
tvaṃ
varam
arhasi
mano
hi
me
vitarati
na
_ekaṃ
tvaṃ
varam
arhasi
/31/
Verse: 32
{Draupady
uvāca}
Halfverse: a
saratʰau
sadʰanuṣkau
ca
bʰīmasenadʰanaṃjayau
saratʰau
sadʰanuṣkau
ca
bʰīma-sena-dʰanaṃ-jayau
/
Halfverse: c
nakulaṃ
sahadevaṃ
ca
dvitīyaṃ
varaye
vayam
nakulaṃ
saha-devaṃ
ca
dvitīyaṃ
varaye
vayam
/32/
Verse: 33
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
tr̥tīyaṃ
varayāsmatto
nāsi
dvābʰyāṃ
susat
kr̥tā
tr̥tīyaṃ
varaya
_asmatto
na
_asi
dvābʰyāṃ
susat
kr̥tā
/
Halfverse: c
tvaṃ
hi
sarvasnuṣāṇāṃ
me
śreyasī
dʰarmacāriṇī
tvaṃ
hi
sarva-snuṣāṇāṃ
me
śreyasī
dʰarma-cāriṇī
/33/
Verse: 34
{Draupady
uvāca}
Halfverse: a
lobʰo
dʰarmasya
nāśāya
bʰagavan
nāham
utsahe
lobʰo
dʰarmasya
nāśāya
bʰagavan
na
_aham
utsahe
/
Halfverse: c
anarhā
varam
ādātuṃ
tr̥tīyaṃ
rājasattama
anarhā
varam
ādātuṃ
tr̥tīyaṃ
rāja-sattama
/34/
Verse: 35
Halfverse: a
ekam
āhur
vaiśya
varaṃ
dvau
tu
kṣatrastriyā
varau
ekam
āhur
vaiśya
varaṃ
dvau
tu
kṣatra-striyā
varau
/
Halfverse: c
trayas
tu
rājño
rājendra
brāhmaṇasya
śataṃ
varāḥ
trayas
tu
rājño
rāja
_indra
brāhmaṇasya
śataṃ
varāḥ
/35/
Verse: 36
Halfverse: a
pāpīyāṃsa
ime
bʰūtvā
saṃtīrṇāḥ
patayo
mama
pāpīyāṃsa\
ime
bʰūtvā
saṃtīrṇāḥ
patayo
mama
/
Halfverse: c
vetsyanti
caiva
bʰadrāṇi
rājan
puṇyena
karmaṇā
vetsyanti
caiva
bʰadrāṇi
rājan
puṇyena
karmaṇā
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.