TITUS
Mahabharata
Part No. 289
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1  {Karṇa uvāca}
Halfverse: a    
naḥ śrutā manuṣyeṣu   striyo rūpeṇa saṃmatāḥ
   
naḥ śrutā manuṣyeṣu   striyo rūpeṇa saṃmatāḥ /
Halfverse: c    
tāsām etādr̥śaṃ karma   na kasyāṃ cana śuśrumaḥ
   
tāsām etādr̥śaṃ karma   na kasyāṃcana śuśrumaḥ /1/

Verse: 2 
Halfverse: a    
krodʰāviṣṭeṣu pārtʰeṣu   dʰārtarāṣṭreṣu cāpy ati
   
krodʰa_āviṣṭeṣu pārtʰeṣu   dʰārtarāṣṭreṣu ca_apy ati /
Halfverse: c    
draupadī pāṇḍuputrāṇāṃ   kr̥ṣṇā śāntir ihābʰavat
   
draupadī pāṇḍu-putrāṇāṃ   kr̥ṣṇā śāntir iha_abʰavat /2/

Verse: 3 
Halfverse: a    
aplave 'mbʰasi magnānām   apratiṣṭʰe nimajjatām
   
aplave_ambʰasi magnānām   apratiṣṭʰe nimajjatām /
Halfverse: c    
pāñcālī pāṇḍuputrāṇāṃ   naur eṣā pāragābʰavat
   
pāñcālī pāṇḍu-putrāṇāṃ   naur eṣā pāragā_abʰavat /3/

Verse: 4 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tad vai śrutvā bʰīmasenaḥ   kurumadʰye 'ty amarṣaṇaḥ
   
tad vai śrutvā bʰīma-senaḥ   kuru-madʰye_aty amarṣaṇaḥ /
Halfverse: c    
strī gatiḥ pāṇḍuputrāṇām   ity uvāca sudurmanāḥ
   
strī gatiḥ pāṇḍu-putrāṇām   ity uvāca sudurmanāḥ /4/

Verse: 5 
Halfverse: a    
trīṇi jyotīṃṣi puruṣa   iti vai devalo 'bravīt
   
trīṇi jyotīṃṣi puruṣa iti vai devalo_abravīt /
Halfverse: c    
apatyaṃ karma vidyā ca   yataḥ sr̥ṣṭāḥ prajās tataḥ
   
apatyaṃ karma vidyā ca   yataḥ sr̥ṣṭāḥ prajās tataḥ /5/

Verse: 6 
Halfverse: a    
amedʰye vai gataprāṇe   śūnye jñātibʰir ujjʰite
   
amedʰye vai gata-prāṇe   śūnye jñātibʰir ujjʰite /
Halfverse: c    
dehe tritayam evaitat   puruṣasyopajāyate
   
dehe tritayam eva_etat   puruṣasya_upajāyate /6/

Verse: 7 
Halfverse: a    
tan no jyotir abʰihataṃ   dārāṇām abʰimarśanāt
   
tad no jyotir abʰihataṃ   dārāṇām abʰimarśanāt /
Halfverse: c    
dʰanaṃjaya katʰaṃsvit syād   apatyam abʰimr̥ṣṭajam
   
dʰanaṃ-jaya katʰaṃsvit syād   apatyam abʰimr̥ṣṭajam /7/

Verse: 8 
{Arjuna uvāca}
Halfverse: a    
na caivoktā na cānuktā   hīnataḥ paruṣā giraḥ
   
na ca_eva_uktā na ca_anuktā   hīnataḥ paruṣā giraḥ /
Halfverse: c    
bʰāratāḥ pratijalpanti   sadā tūttama pūruṣāḥ
   
bʰāratāḥ pratijalpanti   sadā tu_uttama pūruṣāḥ /8/

Verse: 9 
Halfverse: a    
smaranti sukr̥tāny eva   na vairāṇi kr̥tāni ca
   
smaranti sukr̥tāny eva   na vairāṇi kr̥tāni ca /
Halfverse: c    
santaḥ prativijānanto   labdʰvā pratyayam ātmanaḥ
   
santaḥ prativijānanto   labdʰvā pratyayam ātmanaḥ /9/

Verse: 10 
{Bʰīma uvāca}
Halfverse: a    
ihaivaitāṃs turā sarvān   hanmi śatrūn samāgatān
   
iha_eva_etāṃs turā sarvān   hanmi śatrūn samāgatān /
Halfverse: c    
atʰa niṣkramya rājendra   samūlān kr̥ndʰi bʰārata
   
atʰa niṣkramya rāja_indra   samūlān kr̥ndʰi bʰārata /10/

Verse: 11 
Halfverse: a    
kiṃ no vivaditeneha   kiṃ naḥ kleśena bʰārata
   
kiṃ no vivaditena_iha   kiṃ naḥ kleśena bʰārata /
Halfverse: c    
adyaivaitān nihanmīha   praśādʰi vasudʰām imām
   
adya_eva_etān nihanmi_iha   praśādʰi vasudʰām imām /11/ ՙ

Verse: 12 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā bʰīmasenas tu   kaniṣṭʰair bʰrātr̥bʰir vr̥taḥ
   
ity uktvā bʰīma-senas tu   kaniṣṭʰair bʰrātr̥bʰir vr̥taḥ / ՙ
Halfverse: c    
mr̥gamadʰye yatʰā siṃho   muhuḥ parigʰam aikṣata
   
mr̥ga-madʰye yatʰā siṃho   muhuḥ parigʰam aikṣata /12/

Verse: 13 
Halfverse: a    
sāntvyamāno vījyamānaḥ   pārtʰenākliṣṭa karmaṇā
   
sāntvyamāno vījyamānaḥ   pārtʰena_akliṣṭa karmaṇā /
Halfverse: c    
svidyate ca mahābāhur   antardāhena vīryavān
   
svidyate ca mahā-bāhur   antar-dāhena vīryavān /13/

Verse: 14 
Halfverse: a    
kruddʰasya tasya srotobʰyo   karṇādibʰyo narādʰipa
   
kruddʰasya tasya srotobʰyo   karṇa_ādibʰyo nara_adʰipa /
Halfverse: c    
sadʰūmaḥ saspʰuliṅgācriḥ   pāvakaḥ samajāyata
   
sadʰūmaḥ saspʰuliṅga_acriḥ   pāvakaḥ samajāyata /14/

Verse: 15 
Halfverse: a    
bʰrukuṭī puṭaduṣprekṣyam   abʰavat tasya tanmukʰam
   
bʰru-kuṭī puṭa-duṣprekṣyam   abʰavat tasya tan-mukʰam /
Halfverse: c    
yugāntakāle saṃprāpte   kr̥tāntasyeva rūpiṇaḥ
   
yuga_anta-kāle saṃprāpte   kr̥ta_antasya_iva rūpiṇaḥ /15/

Verse: 16 
Halfverse: a    
yudʰiṣṭʰiras tam āvārya   bāhunā bāhuśālinam
   
yudʰiṣṭʰiras tam āvārya   bāhunā bāhu-śālinam /
Halfverse: c    
maivam ity abravīc cainaṃ   joṣam āssveti bʰārata
   
_evam ity abravīc ca_enaṃ   joṣam āssva_iti bʰārata /16/

Verse: 17 
Halfverse: a    
nivārya taṃ mahābāhuṃ   kopasaṃrakta locanam
   
nivārya taṃ mahā-bāhuṃ   kopa-saṃrakta locanam /
Halfverse: c    
pitaraṃ samupātiṣṭʰad   dʰr̥tarāṣṭraṃ kr̥tāñjaliḥ
   
pitaraṃ samupātiṣṭʰad   dʰr̥ta-rāṣṭraṃ kr̥ta_añjaliḥ /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.