TITUS
Mahabharata
Part No. 289
Chapter: 64
Adhyāya
64
Verse: 1
{Karṇa
uvāca}
Halfverse: a
yā
naḥ
śrutā
manuṣyeṣu
striyo
rūpeṇa
saṃmatāḥ
yā
naḥ
śrutā
manuṣyeṣu
striyo
rūpeṇa
saṃmatāḥ
/
Halfverse: c
tāsām
etādr̥śaṃ
karma
na
kasyāṃ
cana
śuśrumaḥ
tāsām
etādr̥śaṃ
karma
na
kasyāṃcana
śuśrumaḥ
/1/
Verse: 2
Halfverse: a
krodʰāviṣṭeṣu
pārtʰeṣu
dʰārtarāṣṭreṣu
cāpy
ati
krodʰa
_āviṣṭeṣu
pārtʰeṣu
dʰārtarāṣṭreṣu
ca
_apy
ati
/
Halfverse: c
draupadī
pāṇḍuputrāṇāṃ
kr̥ṣṇā
śāntir
ihābʰavat
draupadī
pāṇḍu-putrāṇāṃ
kr̥ṣṇā
śāntir
iha
_abʰavat
/2/
Verse: 3
Halfverse: a
aplave
'mbʰasi
magnānām
apratiṣṭʰe
nimajjatām
aplave
_ambʰasi
magnānām
apratiṣṭʰe
nimajjatām
/
Halfverse: c
pāñcālī
pāṇḍuputrāṇāṃ
naur
eṣā
pāragābʰavat
pāñcālī
pāṇḍu-putrāṇāṃ
naur
eṣā
pāragā
_abʰavat
/3/
Verse: 4
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tad
vai
śrutvā
bʰīmasenaḥ
kurumadʰye
'ty
amarṣaṇaḥ
tad
vai
śrutvā
bʰīma-senaḥ
kuru-madʰye
_aty
amarṣaṇaḥ
/
Halfverse: c
strī
gatiḥ
pāṇḍuputrāṇām
ity
uvāca
sudurmanāḥ
strī
gatiḥ
pāṇḍu-putrāṇām
ity
uvāca
sudurmanāḥ
/4/
Verse: 5
Halfverse: a
trīṇi
jyotīṃṣi
puruṣa
iti
vai
devalo
'bravīt
trīṇi
jyotīṃṣi
puruṣa
iti
vai
devalo
_abravīt
/
Halfverse: c
apatyaṃ
karma
vidyā
ca
yataḥ
sr̥ṣṭāḥ
prajās
tataḥ
apatyaṃ
karma
vidyā
ca
yataḥ
sr̥ṣṭāḥ
prajās
tataḥ
/5/
Verse: 6
Halfverse: a
amedʰye
vai
gataprāṇe
śūnye
jñātibʰir
ujjʰite
amedʰye
vai
gata-prāṇe
śūnye
jñātibʰir
ujjʰite
/
Halfverse: c
dehe
tritayam
evaitat
puruṣasyopajāyate
dehe
tritayam
eva
_etat
puruṣasya
_upajāyate
/6/
Verse: 7
Halfverse: a
tan
no
jyotir
abʰihataṃ
dārāṇām
abʰimarśanāt
tad
no
jyotir
abʰihataṃ
dārāṇām
abʰimarśanāt
/
Halfverse: c
dʰanaṃjaya
katʰaṃsvit
syād
apatyam
abʰimr̥ṣṭajam
dʰanaṃ-jaya
katʰaṃsvit
syād
apatyam
abʰimr̥ṣṭajam
/7/
Verse: 8
{Arjuna
uvāca}
Halfverse: a
na
caivoktā
na
cānuktā
hīnataḥ
paruṣā
giraḥ
na
ca
_eva
_uktā
na
ca
_anuktā
hīnataḥ
paruṣā
giraḥ
/
Halfverse: c
bʰāratāḥ
pratijalpanti
sadā
tūttama
pūruṣāḥ
bʰāratāḥ
pratijalpanti
sadā
tu
_uttama
pūruṣāḥ
/8/
Verse: 9
Halfverse: a
smaranti
sukr̥tāny
eva
na
vairāṇi
kr̥tāni
ca
smaranti
sukr̥tāny
eva
na
vairāṇi
kr̥tāni
ca
/
Halfverse: c
santaḥ
prativijānanto
labdʰvā
pratyayam
ātmanaḥ
santaḥ
prativijānanto
labdʰvā
pratyayam
ātmanaḥ
/9/
Verse: 10
{Bʰīma
uvāca}
Halfverse: a
ihaivaitāṃs
turā
sarvān
hanmi
śatrūn
samāgatān
iha
_eva
_etāṃs
turā
sarvān
hanmi
śatrūn
samāgatān
/
Halfverse: c
atʰa
niṣkramya
rājendra
samūlān
kr̥ndʰi
bʰārata
atʰa
niṣkramya
rāja
_indra
samūlān
kr̥ndʰi
bʰārata
/10/
Verse: 11
Halfverse: a
kiṃ
no
vivaditeneha
kiṃ
naḥ
kleśena
bʰārata
kiṃ
no
vivaditena
_iha
kiṃ
naḥ
kleśena
bʰārata
/
Halfverse: c
adyaivaitān
nihanmīha
praśādʰi
vasudʰām
imām
adya
_eva
_etān
nihanmi
_iha
praśādʰi
vasudʰām
imām
/11/
ՙ
Verse: 12
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
bʰīmasenas
tu
kaniṣṭʰair
bʰrātr̥bʰir
vr̥taḥ
ity
uktvā
bʰīma-senas
tu
kaniṣṭʰair
bʰrātr̥bʰir
vr̥taḥ
/
ՙ
Halfverse: c
mr̥gamadʰye
yatʰā
siṃho
muhuḥ
parigʰam
aikṣata
mr̥ga-madʰye
yatʰā
siṃho
muhuḥ
parigʰam
aikṣata
/12/
Verse: 13
Halfverse: a
sāntvyamāno
vījyamānaḥ
pārtʰenākliṣṭa
karmaṇā
sāntvyamāno
vījyamānaḥ
pārtʰena
_akliṣṭa
karmaṇā
/
Halfverse: c
svidyate
ca
mahābāhur
antardāhena
vīryavān
svidyate
ca
mahā-bāhur
antar-dāhena
vīryavān
/13/
Verse: 14
Halfverse: a
kruddʰasya
tasya
srotobʰyo
karṇādibʰyo
narādʰipa
kruddʰasya
tasya
srotobʰyo
karṇa
_ādibʰyo
nara
_adʰipa
/
Halfverse: c
sadʰūmaḥ
saspʰuliṅgācriḥ
pāvakaḥ
samajāyata
sadʰūmaḥ
saspʰuliṅga
_acriḥ
pāvakaḥ
samajāyata
/14/
Verse: 15
Halfverse: a
bʰrukuṭī
puṭaduṣprekṣyam
abʰavat
tasya
tanmukʰam
bʰru-kuṭī
puṭa-duṣprekṣyam
abʰavat
tasya
tan-mukʰam
/
Halfverse: c
yugāntakāle
saṃprāpte
kr̥tāntasyeva
rūpiṇaḥ
yuga
_anta-kāle
saṃprāpte
kr̥ta
_antasya
_iva
rūpiṇaḥ
/15/
Verse: 16
Halfverse: a
yudʰiṣṭʰiras
tam
āvārya
bāhunā
bāhuśālinam
yudʰiṣṭʰiras
tam
āvārya
bāhunā
bāhu-śālinam
/
Halfverse: c
maivam
ity
abravīc
cainaṃ
joṣam
āssveti
bʰārata
mā
_evam
ity
abravīc
ca
_enaṃ
joṣam
āssva
_iti
bʰārata
/16/
Verse: 17
Halfverse: a
nivārya
taṃ
mahābāhuṃ
kopasaṃrakta
locanam
nivārya
taṃ
mahā-bāhuṃ
kopa-saṃrakta
locanam
/
Halfverse: c
pitaraṃ
samupātiṣṭʰad
dʰr̥tarāṣṭraṃ
kr̥tāñjaliḥ
pitaraṃ
samupātiṣṭʰad
dʰr̥ta-rāṣṭraṃ
kr̥ta
_añjaliḥ
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.