TITUS
Mahabharata
Part No. 290
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
rājan kiṃ karavāmas te   praśādʰy asmāṃs tvam īśvaraḥ
   
rājan kiṃ karavāmas te   praśādʰy asmāṃs tvam īśvaraḥ /
Halfverse: c    
nityaṃ hi stʰātum iccʰāmas   tava bʰārata śāsane
   
nityaṃ hi stʰātum iccʰāmas   tava bʰārata śāsane /1/

Verse: 2 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
ajātaśatro bʰadraṃ te   ariṣṭaṃ svasti gaccʰata
   
ajāta-śatro bʰadraṃ te ariṣṭaṃ svasti gaccʰata /
Halfverse: c    
anujñātāḥ sahadʰanāḥ   svarājyam anuśāsata
   
anujñātāḥ sahadʰanāḥ   sva-rājyam anuśāsata /2/

Verse: 3 
Halfverse: a    
idaṃ tv evāvaboddʰavyaṃ   vr̥ddʰasya mama śāsanam
   
idaṃ tv eva_avaboddʰavyaṃ   vr̥ddʰasya mama śāsanam /
Halfverse: c    
dʰiyā nigaditaṃ kr̥tsnaṃ   patʰyaṃ niḥśreyasaṃ param
   
dʰiyā nigaditaṃ kr̥tsnaṃ   patʰyaṃ niḥśreyasaṃ param /3/

Verse: 4 
Halfverse: a    
vettʰa tvaṃ tāta dʰarmāṇāṃ   gatiṃ sūkṣmāṃ yudʰiṣṭʰira
   
vettʰa tvaṃ tāta dʰarmāṇāṃ   gatiṃ sūkṣmāṃ yudʰiṣṭʰira /
Halfverse: c    
vinīto 'si mahāprājña   vr̥ddʰānāṃ paryupāsitā
   
vinīto_asi mahā-prājña   vr̥ddʰānāṃ paryupāsitā /4/

Verse: 5 
Halfverse: a    
yato buddʰis tataḥ śāntiḥ   praśamaṃ gaccʰa bʰārata
   
yato buddʰis tataḥ śāntiḥ   praśamaṃ gaccʰa bʰārata /
Halfverse: c    
nādārau kramate śastraṃ   dārau śastraṃ nipātyate
   
na_adārau kramate śastraṃ   dārau śastraṃ nipātyate /5/

Verse: 6 
Halfverse: a    
na vairāṇy abʰijānanti   guṇān paśyanti nāguṇān
   
na vairāṇy abʰijānanti   guṇān paśyanti na_aguṇān /
Halfverse: c    
virodʰaṃ nādʰigaccʰanti   ye ta uttamapūruṣāḥ
   
virodʰaṃ na_adʰigaccʰanti   ye ta\ uttama-pūruṣāḥ /6/

Verse: 7 
Halfverse: a    
saṃvāde paruṣāṇy āhur   yudʰiṣṭʰira narādʰamāḥ
   
saṃvāde paruṣāṇy āhur   yudʰiṣṭʰira nara_adʰamāḥ /
Halfverse: c    
pratyāhur madʰyamās tv etān   uktāḥ paruṣam uttaram
   
pratyāhur madʰyamās tv etān   uktāḥ paruṣam uttaram /7/

Verse: 8 
Halfverse: a    
naivoktā naiva cānuktā   ahitāḥ paruṣā giraḥ
   
na_eva_uktā na_eva ca_anuktā ahitāḥ paruṣā giraḥ / ՙ
Halfverse: c    
pratijalpanti vai dʰīrāḥ   sadā uttamapūruṣāḥ
   
pratijalpanti vai dʰīrāḥ   sadā\ uttama-pūruṣāḥ /8/ ՙ

Verse: 9 
Halfverse: a    
smaranti sukr̥tāny eva   na vairāṇi kr̥tāny api
   
smaranti sukr̥tāny eva   na vairāṇi kr̥tāny api /
Halfverse: c    
santaḥ prativijānanto   labdʰvā pratyayam ātmanaḥ
   
santaḥ prativijānanto   labdʰvā pratyayam ātmanaḥ /9/

Verse: 10 
Halfverse: a    
tatʰācaritam āryeṇa   tvayāsmin sat samāgame
   
tatʰā_ācaritam āryeṇa   tvayā_asmin sat samāgame /
Halfverse: c    
duryodʰanasya pāruṣyaṃ   tat tāta hr̥di kr̥tʰāḥ
   
duryodʰanasya pāruṣyaṃ   tat tāta hr̥di kr̥tʰāḥ /10/

Verse: 11 
Halfverse: a    
mātaraṃ caiva gāndʰārīṃ   māṃ ca tvad guṇakāṅkṣiṇam
   
mātaraṃ ca_eva gāndʰārīṃ   māṃ ca tvad guṇa-kāṅkṣiṇam /
Halfverse: c    
upastʰitaṃ vr̥ddʰam andʰaṃ   pitaraṃ paśya bʰārata
   
upastʰitaṃ vr̥ddʰam andʰaṃ   pitaraṃ paśya bʰārata /11/

Verse: 12 
Halfverse: a    
prekṣāpūrvaṃ mayā dyūtam   idam āsīd upekṣitam
   
prekṣā-pūrvaṃ mayā dyūtam   idam āsīd upekṣitam /
Halfverse: c    
mitrāṇi draṣṭukāmena   putrāṇāṃ ca balābalam
   
mitrāṇi draṣṭu-kāmena   putrāṇāṃ ca bala_abalam /12/

Verse: 13 
Halfverse: a    
aśocyāḥ kuravo rājan   yeṣāṃ tvam anuśāsitā
   
aśocyāḥ kuravo rājan   yeṣāṃ tvam anuśāsitā /
Halfverse: c    
mantrī ca viduro dʰīmān   sarvaśāstraviśāradaḥ
   
mantrī ca viduro dʰīmān   sarva-śāstra-viśāradaḥ /13/

Verse: 14 
Halfverse: a    
tvayi dʰarmo 'rjune vīryaṃ   bʰīmasene parākramaḥ
   
tvayi dʰarmo_arjune vīryaṃ   bʰīma-sene parākramaḥ /
Halfverse: c    
śraddʰā ca guruśuśrūṣā   yamayoḥ puruṣāgryayoḥ
   
śraddʰā ca guru-śuśrūṣā   yamayoḥ puruṣa_agryayoḥ /14/

Verse: 15 
Halfverse: a    
ajātaśatro bʰadraṃ te   kʰāṇḍava prastʰam āviśa
   
ajāta-śatro bʰadraṃ te   kʰāṇḍava prastʰam āviśa / q
Halfverse: c    
bʰrātr̥bʰis te 'stu saubʰrātraṃ   dʰarme te dʰīyatāṃ manaḥ
   
bʰrātr̥bʰis te_astu saubʰrātraṃ   dʰarme te dʰīyatāṃ manaḥ /15/ ՙ

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity ukto bʰarataśreṣṭʰo   dʰarmarājo yudʰiṣṭʰiraḥ
   
ity ukto bʰarata-śreṣṭʰo   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
kr̥tvārya samayaṃ sarvaṃ   pratastʰe bʰrātr̥bʰiḥ saha
   
kr̥tvā_ārya samayaṃ sarvaṃ   pratastʰe bʰrātr̥bʰiḥ saha /16/

Verse: 17 
Halfverse: a    
te ratʰān megʰasaṃkāśān   āstʰāya saha kr̥ṣṇayā
   
te ratʰān megʰa-saṃkāśān   āstʰāya saha kr̥ṣṇayā /
Halfverse: c    
prayayur hr̥ṣṭamanasa   indra prastʰaṃ purottamam
   
prayayur hr̥ṣṭa-manasa indra prastʰaṃ pura_uttamam /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.