TITUS
Mahabharata
Part No. 290
Chapter: 65
Adhyāya
65
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
rājan
kiṃ
karavāmas
te
praśādʰy
asmāṃs
tvam
īśvaraḥ
rājan
kiṃ
karavāmas
te
praśādʰy
asmāṃs
tvam
īśvaraḥ
/
Halfverse: c
nityaṃ
hi
stʰātum
iccʰāmas
tava
bʰārata
śāsane
nityaṃ
hi
stʰātum
iccʰāmas
tava
bʰārata
śāsane
/1/
Verse: 2
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
ajātaśatro
bʰadraṃ
te
ariṣṭaṃ
svasti
gaccʰata
ajāta-śatro
bʰadraṃ
te
ariṣṭaṃ
svasti
gaccʰata
/
Halfverse: c
anujñātāḥ
sahadʰanāḥ
svarājyam
anuśāsata
anujñātāḥ
sahadʰanāḥ
sva-rājyam
anuśāsata
/2/
Verse: 3
Halfverse: a
idaṃ
tv
evāvaboddʰavyaṃ
vr̥ddʰasya
mama
śāsanam
idaṃ
tv
eva
_avaboddʰavyaṃ
vr̥ddʰasya
mama
śāsanam
/
Halfverse: c
dʰiyā
nigaditaṃ
kr̥tsnaṃ
patʰyaṃ
niḥśreyasaṃ
param
dʰiyā
nigaditaṃ
kr̥tsnaṃ
patʰyaṃ
niḥśreyasaṃ
param
/3/
Verse: 4
Halfverse: a
vettʰa
tvaṃ
tāta
dʰarmāṇāṃ
gatiṃ
sūkṣmāṃ
yudʰiṣṭʰira
vettʰa
tvaṃ
tāta
dʰarmāṇāṃ
gatiṃ
sūkṣmāṃ
yudʰiṣṭʰira
/
Halfverse: c
vinīto
'si
mahāprājña
vr̥ddʰānāṃ
paryupāsitā
vinīto
_asi
mahā-prājña
vr̥ddʰānāṃ
paryupāsitā
/4/
Verse: 5
Halfverse: a
yato
buddʰis
tataḥ
śāntiḥ
praśamaṃ
gaccʰa
bʰārata
yato
buddʰis
tataḥ
śāntiḥ
praśamaṃ
gaccʰa
bʰārata
/
Halfverse: c
nādārau
kramate
śastraṃ
dārau
śastraṃ
nipātyate
na
_adārau
kramate
śastraṃ
dārau
śastraṃ
nipātyate
/5/
Verse: 6
Halfverse: a
na
vairāṇy
abʰijānanti
guṇān
paśyanti
nāguṇān
na
vairāṇy
abʰijānanti
guṇān
paśyanti
na
_aguṇān
/
Halfverse: c
virodʰaṃ
nādʰigaccʰanti
ye
ta
uttamapūruṣāḥ
virodʰaṃ
na
_adʰigaccʰanti
ye
ta\
uttama-pūruṣāḥ
/6/
Verse: 7
Halfverse: a
saṃvāde
paruṣāṇy
āhur
yudʰiṣṭʰira
narādʰamāḥ
saṃvāde
paruṣāṇy
āhur
yudʰiṣṭʰira
nara
_adʰamāḥ
/
Halfverse: c
pratyāhur
madʰyamās
tv
etān
uktāḥ
paruṣam
uttaram
pratyāhur
madʰyamās
tv
etān
uktāḥ
paruṣam
uttaram
/7/
Verse: 8
Halfverse: a
naivoktā
naiva
cānuktā
ahitāḥ
paruṣā
giraḥ
na
_eva
_uktā
na
_eva
ca
_anuktā
ahitāḥ
paruṣā
giraḥ
/
ՙ
Halfverse: c
pratijalpanti
vai
dʰīrāḥ
sadā
uttamapūruṣāḥ
pratijalpanti
vai
dʰīrāḥ
sadā\
uttama-pūruṣāḥ
/8/
ՙ
Verse: 9
Halfverse: a
smaranti
sukr̥tāny
eva
na
vairāṇi
kr̥tāny
api
smaranti
sukr̥tāny
eva
na
vairāṇi
kr̥tāny
api
/
Halfverse: c
santaḥ
prativijānanto
labdʰvā
pratyayam
ātmanaḥ
santaḥ
prativijānanto
labdʰvā
pratyayam
ātmanaḥ
/9/
Verse: 10
Halfverse: a
tatʰācaritam
āryeṇa
tvayāsmin
sat
samāgame
tatʰā
_ācaritam
āryeṇa
tvayā
_asmin
sat
samāgame
/
Halfverse: c
duryodʰanasya
pāruṣyaṃ
tat
tāta
hr̥di
mā
kr̥tʰāḥ
duryodʰanasya
pāruṣyaṃ
tat
tāta
hr̥di
mā
kr̥tʰāḥ
/10/
Verse: 11
Halfverse: a
mātaraṃ
caiva
gāndʰārīṃ
māṃ
ca
tvad
guṇakāṅkṣiṇam
mātaraṃ
ca
_eva
gāndʰārīṃ
māṃ
ca
tvad
guṇa-kāṅkṣiṇam
/
Halfverse: c
upastʰitaṃ
vr̥ddʰam
andʰaṃ
pitaraṃ
paśya
bʰārata
upastʰitaṃ
vr̥ddʰam
andʰaṃ
pitaraṃ
paśya
bʰārata
/11/
Verse: 12
Halfverse: a
prekṣāpūrvaṃ
mayā
dyūtam
idam
āsīd
upekṣitam
prekṣā-pūrvaṃ
mayā
dyūtam
idam
āsīd
upekṣitam
/
Halfverse: c
mitrāṇi
draṣṭukāmena
putrāṇāṃ
ca
balābalam
mitrāṇi
draṣṭu-kāmena
putrāṇāṃ
ca
bala
_abalam
/12/
Verse: 13
Halfverse: a
aśocyāḥ
kuravo
rājan
yeṣāṃ
tvam
anuśāsitā
aśocyāḥ
kuravo
rājan
yeṣāṃ
tvam
anuśāsitā
/
Halfverse: c
mantrī
ca
viduro
dʰīmān
sarvaśāstraviśāradaḥ
mantrī
ca
viduro
dʰīmān
sarva-śāstra-viśāradaḥ
/13/
Verse: 14
Halfverse: a
tvayi
dʰarmo
'rjune
vīryaṃ
bʰīmasene
parākramaḥ
tvayi
dʰarmo
_arjune
vīryaṃ
bʰīma-sene
parākramaḥ
/
Halfverse: c
śraddʰā
ca
guruśuśrūṣā
yamayoḥ
puruṣāgryayoḥ
śraddʰā
ca
guru-śuśrūṣā
yamayoḥ
puruṣa
_agryayoḥ
/14/
Verse: 15
Halfverse: a
ajātaśatro
bʰadraṃ
te
kʰāṇḍava
prastʰam
āviśa
ajāta-śatro
bʰadraṃ
te
kʰāṇḍava
prastʰam
āviśa
/
q
Halfverse: c
bʰrātr̥bʰis
te
'stu
saubʰrātraṃ
dʰarme
te
dʰīyatāṃ
manaḥ
bʰrātr̥bʰis
te
_astu
saubʰrātraṃ
dʰarme
te
dʰīyatāṃ
manaḥ
/15/
ՙ
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
ukto
bʰarataśreṣṭʰo
dʰarmarājo
yudʰiṣṭʰiraḥ
ity
ukto
bʰarata-śreṣṭʰo
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
kr̥tvārya
samayaṃ
sarvaṃ
pratastʰe
bʰrātr̥bʰiḥ
saha
kr̥tvā
_ārya
samayaṃ
sarvaṃ
pratastʰe
bʰrātr̥bʰiḥ
saha
/16/
Verse: 17
Halfverse: a
te
ratʰān
megʰasaṃkāśān
āstʰāya
saha
kr̥ṣṇayā
te
ratʰān
megʰa-saṃkāśān
āstʰāya
saha
kr̥ṣṇayā
/
Halfverse: c
prayayur
hr̥ṣṭamanasa
indra
prastʰaṃ
purottamam
prayayur
hr̥ṣṭa-manasa
indra
prastʰaṃ
pura
_uttamam
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.