TITUS
Mahabharata
Part No. 291
Chapter: 66
Adhyāya
66
Verse: 1
{Jarāsaṃdʰa
uvāca}
Halfverse: a
anujñātāṃs
tān
viditvā
saratnadʰanasaṃcayān
anujñātāṃs
tān
viditvā
saratna-dʰana-saṃcayān
/
Halfverse: c
pāṇḍavān
dʰārtarāṣṭrāṇāṃ
katʰam
āsīn
manas
tadā
pāṇḍavān
dʰārtarāṣṭrāṇāṃ
katʰam
āsīt
manas
tadā
/1/
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
anujñātāṃs
tān
viditvā
dʰr̥tarāṣṭreṇa
dʰīmatā
anujñātāṃs
tān
viditvā
dʰr̥ta-rāṣṭreṇa
dʰīmatā
/
Halfverse: c
rājan
duḥśāsanaḥ
kṣipraṃ
jagāma
bʰrātaraṃ
prati
rājan
duḥśāsanaḥ
kṣipraṃ
jagāma
bʰrātaraṃ
prati
/2/
Verse: 3
Halfverse: a
duryodʰanaṃ
samāsādya
sāmātyaṃ
bʰaratarṣabʰa
duryodʰanaṃ
samāsādya
sāmātyaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
duḥkʰārto
bʰarataśreṣṭʰa
idaṃ
vacanam
abravīt
duḥkʰa
_ārto
bʰarata-śreṣṭʰa
idaṃ
vacanam
abravīt
/3/
Verse: 4
Halfverse: a
duḥkʰenaitat
samānītaṃ
stʰaviro
nāśayaty
asau
duḥkʰena
_etat
samānītaṃ
stʰaviro
nāśayaty
asau
/
Halfverse: c
śatrusād
gamayad
dravyaṃ
tad
budʰyadʰvaṃ
mahāratʰāḥ
śatrusād
gamayad
dravyaṃ
tad
budʰyadʰvaṃ
mahā-ratʰāḥ
/4/
Verse: 5
Halfverse: a
atʰa
duryodʰanaḥ
karṇaḥ
śakuniś
cāpi
saubalaḥ
atʰa
duryodʰanaḥ
karṇaḥ
śakuniś
ca
_api
saubalaḥ
/
Halfverse: c
mitʰaḥ
saṃgamya
sahitāḥ
pāṇḍavān
prati
māninaḥ
mitʰaḥ
saṃgamya
sahitāḥ
pāṇḍavān
prati
māninaḥ
/5/
Verse: 6
Halfverse: a
vaicitravīryaṃ
rājānaṃ
dʰr̥tarāṣṭraṃ
manīṣiṇam
vaicitravīryaṃ
rājānaṃ
dʰr̥ta-rāṣṭraṃ
manīṣiṇam
/
Halfverse: c
abʰigamya
tvarāyuktāḥ
ślakṣṇaṃ
vacanam
abruvan
abʰigamya
tvarā-yuktāḥ
ślakṣṇaṃ
vacanam
abruvan
/6/
Verse: 7
{Duryodʰana
uvāca}
Halfverse: a
na
tvayedaṃ
śrutaṃ
rājan
yaj
jagāda
br̥haspatiḥ
na
tvayā
_idaṃ
śrutaṃ
rājan
yat
jagāda
br̥haspatiḥ
/
Halfverse: c
śakrasya
nītiṃ
pravadan
vidvān
devapurohitaḥ
śakrasya
nītiṃ
pravadan
vidvān
deva-puro-hitaḥ
/7/
Verse: 8
Halfverse: a
sarvopāyair
nihantavyāḥ
śatravaḥ
śatrukarṣaṇa
sarva
_upāyair
ni-hantavyāḥ
śatravaḥ
śatru-karṣaṇa
/
Halfverse: c
purā
yuddʰād
balād
vāpi
prakurvanti
tavāhitam
purā
yuddʰād
balād
vā
_api
prakurvanti
tava
_ahitam
/8/
Verse: 9
Halfverse: a
te
vayaṃ
pāṇḍavadʰanaiḥ
sarvān
saṃpūjya
pārtʰivān
te
vayaṃ
pāṇḍava-dʰanaiḥ
sarvān
saṃpūjya
pārtʰivān
/
Halfverse: c
yadi
tān
yodʰayiṣyāmaḥ
kiṃ
vā
naḥ
parihāsyati
yadi
tān
yodʰayiṣyāmaḥ
kiṃ
vā
naḥ
parihāsyati
/9/
Verse: 10
Halfverse: a
ahīn
āśīviṣān
kruddʰān
daṃśāya
samupastʰitān
ahīn
āśī-viṣān
kruddʰān
daṃśāya
samupastʰitān
/10/
Halfverse: c
kr̥tvā
kaṇṭʰe
ca
pr̥ṣṭʰe
ca
kaḥ
samutsraṣṭum
arhati
kr̥tvā
kaṇṭʰe
ca
pr̥ṣṭʰe
ca
kaḥ
samutsraṣṭum
arhati
/10/
Verse: 11
Halfverse: a
āttaśastrā
ratʰagatāḥ
kupitās
tāta
pāṇḍavāḥ
ātta-śastrā
ratʰa-gatāḥ
kupitās
tāta
pāṇḍavāḥ
/
Halfverse: c
niḥśeṣaṃ
naḥ
kariṣyanti
kruddʰā
hy
āśīviṣā
yatʰā
niḥśeṣaṃ
naḥ
kariṣyanti
kruddʰā
hy
āśī-viṣā
yatʰā
/11/
Verse: 12
Halfverse: a
saṃnaddʰo
hy
arjuno
yāti
vivr̥tya
parameṣudʰī
saṃnaddʰo
hy
arjuno
yāti
vivr̥tya
parama
_iṣudʰī
/
Halfverse: c
gāṇḍīvaṃ
muhur
ādatte
niḥśvasaṃś
ca
nirīkṣate
gāṇḍīvaṃ
muhur
ādatte
niḥśvasaṃś
ca
nirīkṣate
/12/
Verse: 13
Halfverse: a
gadāṃ
gurvīṃ
samudyamya
tvaritaś
ca
vr̥kodaraḥ
gadāṃ
gurvīṃ
samudyamya
tvaritaś
ca
vr̥kodaraḥ
/
Halfverse: c
svaratʰaṃ
yojayitvāśu
niryāta
iti
naḥ
śrutam
sva-ratʰaṃ
yojayitvā
_āśu
niryāta\
iti
naḥ
śrutam
/13/
Verse: 14
Halfverse: a
nakulaḥ
kʰaḍgam
ādāya
carma
cāpy
aṣṭacandrakam
nakulaḥ
kʰaḍgam
ādāya
carma
ca
_apy
aṣṭa-candrakam
/
Halfverse: c
sahadevaś
ca
rājā
ca
cakrur
ākāram
iṅgitaiḥ
saha-devaś
ca
rājā
ca
cakrur
ākāram
iṅgitaiḥ
/14/
Verse: 15
Halfverse: a
te
tv
āstʰāya
ratʰān
sarve
bahuśastrapariccʰadān
te
tv
āstʰāya
ratʰān
sarve
bahu-śastra-pariccʰadān
/
Halfverse: c
abʰigʰnanto
ratʰavrātān
senāyogāya
niryayuḥ
abʰigʰnanto
ratʰa-vrātān
senā-yogāya
niryayuḥ
/15/
Verse: 16
Halfverse: a
na
kṣaṃsyante
tatʰāsmābʰir
jātu
viprakr̥tā
hi
te
na
kṣaṃsyante
tatʰā
_asmābʰir
jātu
viprakr̥tā
hi
te
/
Halfverse: c
draupadyāś
ca
parikleśaṃ
kas
teṣāṃ
kṣantum
arhati
draupadyāś
ca
parikleśaṃ
kas
teṣāṃ
kṣantum
arhati
/16/
ՙ
Verse: 17
Halfverse: a
punar
dīvyāma
bʰadraṃ
te
vanavāsāya
pāṇḍavaiḥ
punar
dīvyāma
bʰadraṃ
te
vana-vāsāya
pāṇḍavaiḥ
/
Halfverse: c
evam
etān
vaśe
kartuṃ
śakṣyāmo
bʰaratarṣabʰa
evam
etān
vaśe
kartuṃ
śakṣyāmo
bʰarata-r̥ṣabʰa
/17/
Verse: 18
Halfverse: a
te
vā
dvādaśa
varṣāṇi
vayaṃ
vā
dyūtanirjitāḥ
te
vā
dvādaśa
varṣāṇi
vayaṃ
vā
dyūta-nirjitāḥ
/
Halfverse: c
praviśema
mahāraṇyam
ajinaiḥ
prativāsitāḥ
praviśema
mahā
_araṇyam
ajinaiḥ
prativāsitāḥ
/18/
Verse: 19
Halfverse: a
trayodaśaṃ
ca
sajane
ajñātāḥ
parivatsaram
trayodaśaṃ
ca
sajane
ajñātāḥ
parivatsaram
/
Halfverse: c
jñātāś
ca
punar
anyāni
vane
varṣāṇi
dvādaśa
jñātāś
ca
punar
anyāni
vane
varṣāṇi
dvādaśa
/19/
q
Verse: 20
Halfverse: a
nivasema
vayaṃ
te
vā
tatʰā
dyūtaṃ
pravartatām
nivasema
vayaṃ
te
vā
tatʰā
dyūtaṃ
pravartatām
/
Halfverse: c
akṣān
uptvā
punardyūtam
idaṃ
dīvyantu
pāṇḍavāḥ
akṣān
uptvā
punar-dyūtam
idaṃ
dīvyantu
pāṇḍavāḥ
/20/
Verse: 21
Halfverse: a
etat
kr̥tyatamaṃ
rājann
asmākaṃ
bʰaratarṣabʰa
etat
kr̥tyatamaṃ
rājann
asmākaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
ayaṃ
hi
śakunir
veda
savidyām
akṣasaṃpadam
ayaṃ
hi
śakunir
veda
savidyām
akṣa-saṃpadam
/21/
Verse: 22
Halfverse: a
dr̥ḍʰamūlā
vayaṃ
rājye
mitrāṇi
parigr̥hya
ca
dr̥ḍʰa-mūlā
vayaṃ
rājye
mitrāṇi
parigr̥hya
ca
/
Halfverse: c
sāravad
vipulaṃ
sainyaṃ
satkr̥tya
ca
durāsadam
sāravad
vipulaṃ
sainyaṃ
sat-kr̥tya
ca
durāsadam
/22/
Verse: 23
Halfverse: a
te
ca
trayodaśe
varṣe
pārayiṣyanti
ced
vratam
te
ca
trayodaśe
varṣe
pārayiṣyanti
ced
vratam
/
Halfverse: c
jeṣyāmas
tān
vayaṃ
rājan
rocatāṃ
te
paraṃtapa
jeṣyāmas
tān
vayaṃ
rājan
rocatāṃ
te
paraṃ-tapa
/23/
Verse: 24
{Dʰr̥tarāṣṭra
uvāca}
Halfverse: a
tūrṇaṃ
pratyānayasvaitān
kāmaṃ
vyadʰvagatān
api
tūrṇaṃ
pratyānayasva
_etān
kāmaṃ
vy-adʰva-gatān
api
/
Halfverse: c
āgaccʰantu
punardyūtam
idaṃ
kurvantu
pāṇḍavāḥ
āgaccʰantu
punar-dyūtam
idaṃ
kurvantu
pāṇḍavāḥ
/24/
Verse: 25
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
droṇaḥ
somadatto
bāhlīkaś
ca
mahāratʰaḥ
tato
droṇaḥ
soma-datto
bāhlīkaś
ca
mahā-ratʰaḥ
/
Halfverse: c
viduro
droṇaputraś
ca
vaiśyāputraś
ca
vīryavān
viduro
droṇa-putraś
ca
vaiśyā-putraś
ca
vīryavān
/25/
Verse: 26
Halfverse: a
bʰūriśravāḥ
śāṃtanavo
vikarṇaś
ca
mahāratʰaḥ
bʰūri-śravāḥ
śāṃtanavo
vikarṇaś
ca
mahā-ratʰaḥ
/
Halfverse: c
mā
dyūtam
ity
abʰāṣanta
śamo
'stv
iti
ca
sarvaśaḥ
mā
dyūtam
ity
abʰāṣanta
śamo
_astv
iti
ca
sarvaśaḥ
/26/
Verse: 27
Halfverse: a
akāmānāṃ
ca
sarveṣāṃ
suhr̥dām
artʰadarśinām
akāmānāṃ
ca
sarveṣāṃ
suhr̥dām
artʰa-darśinām
/
Halfverse: c
akarot
pāṇḍavāhvānaṃ
dʰr̥tarāṣṭraḥ
sutapriyaḥ
akarot
pāṇḍava
_āhvānaṃ
dʰr̥ta-rāṣṭraḥ
suta-priyaḥ
/27/
Verse: 28
Halfverse: a
atʰābravīn
mahārāja
dʰr̥tarāṣṭraṃ
janeśvaram
atʰa
_abravīn
mahā-rāja
dʰr̥ta-rāṣṭraṃ
jana
_īśvaram
/
Halfverse: c
putrahārdād
dʰarmayuktaṃ
gāndʰārī
śokakarśitā
putra-hārdād
dʰarma-yuktaṃ
gāndʰārī
śoka-karśitā
/28/
Verse: 29
Halfverse: a
jāte
duryodʰane
kṣattā
mahāmatir
abʰāṣata
jāte
duryodʰane
kṣattā
mahā-matir
abʰāṣata
/
Halfverse: c
nīyatāṃ
paralokāya
sādʰv
ayaṃ
kulapāṃsanaḥ
nīyatāṃ
para-lokāya
sādʰv
ayaṃ
kula-pāṃsanaḥ
/29/
Verse: 30
Halfverse: a
vyanadaj
jātamātro
hi
gomāyur
iva
bʰārata
vyanadaj
jāta-mātro
hi
gomāyur
iva
bʰārata
/
Halfverse: c
anto
nūnaṃ
kulasyāsya
kuravas
tan
nibodʰata
anto
nūnaṃ
kulasya
_asya
kuravas
tat
nibodʰata
/30/
Verse: 31
Halfverse: a
mā
bālānām
aśiṣṭānām
abʰimaṃstʰā
matiṃ
prabʰo
mā
bālānām
aśiṣṭānām
abʰimaṃstʰā
matiṃ
prabʰo
/
Halfverse: c
mā
kulasya
kṣaye
gʰore
kāraṇaṃ
tvaṃ
bʰaviṣyasi
mā
kulasya
kṣaye
gʰore
kāraṇaṃ
tvaṃ
bʰaviṣyasi
/31/
Verse: 32
Halfverse: a
baddʰaṃ
setuṃ
ko
nu
bʰindyād
dʰamec
cʰāntaṃ
ca
pāvakam
baddʰaṃ
setuṃ
ko
nu
bʰindyād
dʰamet
śāntaṃ
ca
pāvakam
/
Halfverse: c
śame
dʰr̥tān
punaḥ
pārtʰān
kopayet
ko
nu
bʰārata
śame
dʰr̥tān
punaḥ
pārtʰān
kopayet
ko
nu
bʰārata
/32/
Verse: 33
Halfverse: a
smarantaṃ
tvām
ājamīḍʰa
smārayiṣyāmy
ahaṃ
punaḥ
smarantaṃ
tvām
ājamīḍʰa
smārayiṣyāmy
ahaṃ
punaḥ
/
Halfverse: c
śāstraṃ
na
śāsti
durbuddʰiṃ
śreyase
vetarāya
vā
śāstraṃ
na
śāsti
durbuddʰiṃ
śreyase
vā
_itarāya
vā
/33/
Verse: 34
Halfverse: a
na
vai
vr̥ddʰo
bālamatir
bʰaved
rājan
katʰaṃ
cana
na
vai
vr̥ddʰo
bāla-matir
bʰaved
rājan
katʰaṃcana
/
Halfverse: c
tvannetrāḥ
santu
te
putrā
mā
tvāṃ
dīrṇāḥ
prahāsiṣuḥ
tvad-netrāḥ
santu
te
putrā
mā
tvāṃ
dīrṇāḥ
prahāsiṣuḥ
/34/
Verse: 35
Halfverse: a
śamena
dʰarmeṇa
parasya
buddʰyā
;
jātā
buddʰiḥ
sāstu
te
mā
pratīpā
śamena
dʰarmeṇa
parasya
buddʰyā
jātā
buddʰiḥ
sā
_astu
te
mā
pratīpā
/
Halfverse: c
pradʰvaṃsinī
krūrasamāhitā
śrīr
;
mr̥duprauḍʰā
gaccʰati
putrapautrān
pradʰvaṃsinī
krūra-samāhitā
śrīr
mr̥du-prauḍʰā
gaccʰati
putra-pautrān
/35/
Verse: 36
Halfverse: a
atʰābravīn
mahārājo
gāndʰārīṃ
dʰarmadarśinīm
atʰa
_abravīt
mahā-rājo
gāndʰārīṃ
dʰarma-darśinīm
/
Halfverse: c
antaḥ
kāmaṃ
kulasyāstu
na
śakṣyāmi
nivāritum
antaḥ
kāmaṃ
kulasya
_astu
na
śakṣyāmi
nivāritum
/36/
Verse: 37
Halfverse: a
yatʰeccʰanti
tatʰaivāstu
pratyāgaccʰantu
pāṇḍavāḥ
yatʰā
_iccʰanti
tatʰā
_eva
_astu
pratyāgaccʰantu
pāṇḍavāḥ
/
Halfverse: c
punardyūtaṃ
prakurvantu
māmakāḥ
pāṇḍavaiḥ
saha
punar-dyūtaṃ
prakurvantu
māmakāḥ
pāṇḍavaiḥ
saha
/37/
(E)37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.