TITUS
Mahabharata
Part No. 291
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1  {Jarāsaṃdʰa uvāca}
Halfverse: a    
anujñātāṃs tān viditvā   saratnadʰanasaṃcayān
   
anujñātāṃs tān viditvā   saratna-dʰana-saṃcayān /
Halfverse: c    
pāṇḍavān dʰārtarāṣṭrāṇāṃ   katʰam āsīn manas tadā
   
pāṇḍavān dʰārtarāṣṭrāṇāṃ   katʰam āsīt manas tadā /1/

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
anujñātāṃs tān viditvā   dʰr̥tarāṣṭreṇa dʰīmatā
   
anujñātāṃs tān viditvā   dʰr̥ta-rāṣṭreṇa dʰīmatā /
Halfverse: c    
rājan duḥśāsanaḥ kṣipraṃ   jagāma bʰrātaraṃ prati
   
rājan duḥśāsanaḥ kṣipraṃ   jagāma bʰrātaraṃ prati /2/

Verse: 3 
Halfverse: a    
duryodʰanaṃ samāsādya   sāmātyaṃ bʰaratarṣabʰa
   
duryodʰanaṃ samāsādya   sāmātyaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
duḥkʰārto bʰarataśreṣṭʰa   idaṃ vacanam abravīt
   
duḥkʰa_ārto bʰarata-śreṣṭʰa idaṃ vacanam abravīt /3/

Verse: 4 
Halfverse: a    
duḥkʰenaitat samānītaṃ   stʰaviro nāśayaty asau
   
duḥkʰena_etat samānītaṃ   stʰaviro nāśayaty asau /
Halfverse: c    
śatrusād gamayad dravyaṃ   tad budʰyadʰvaṃ mahāratʰāḥ
   
śatrusād gamayad dravyaṃ   tad budʰyadʰvaṃ mahā-ratʰāḥ /4/

Verse: 5 
Halfverse: a    
atʰa duryodʰanaḥ karṇaḥ   śakuniś cāpi saubalaḥ
   
atʰa duryodʰanaḥ karṇaḥ   śakuniś ca_api saubalaḥ /
Halfverse: c    
mitʰaḥ saṃgamya sahitāḥ   pāṇḍavān prati māninaḥ
   
mitʰaḥ saṃgamya sahitāḥ   pāṇḍavān prati māninaḥ /5/

Verse: 6 
Halfverse: a    
vaicitravīryaṃ rājānaṃ   dʰr̥tarāṣṭraṃ manīṣiṇam
   
vaicitravīryaṃ rājānaṃ   dʰr̥ta-rāṣṭraṃ manīṣiṇam /
Halfverse: c    
abʰigamya tvarāyuktāḥ   ślakṣṇaṃ vacanam abruvan
   
abʰigamya tvarā-yuktāḥ   ślakṣṇaṃ vacanam abruvan /6/

Verse: 7 
{Duryodʰana uvāca}
Halfverse: a    
na tvayedaṃ śrutaṃ rājan   yaj jagāda br̥haspatiḥ
   
na tvayā_idaṃ śrutaṃ rājan   yat jagāda br̥haspatiḥ /
Halfverse: c    
śakrasya nītiṃ pravadan   vidvān devapurohitaḥ
   
śakrasya nītiṃ pravadan   vidvān deva-puro-hitaḥ /7/

Verse: 8 
Halfverse: a    
sarvopāyair nihantavyāḥ   śatravaḥ śatrukarṣaṇa
   
sarva_upāyair ni-hantavyāḥ   śatravaḥ śatru-karṣaṇa /
Halfverse: c    
purā yuddʰād balād vāpi   prakurvanti tavāhitam
   
purā yuddʰād balād _api   prakurvanti tava_ahitam /8/

Verse: 9 
Halfverse: a    
te vayaṃ pāṇḍavadʰanaiḥ   sarvān saṃpūjya pārtʰivān
   
te vayaṃ pāṇḍava-dʰanaiḥ   sarvān saṃpūjya pārtʰivān /
Halfverse: c    
yadi tān yodʰayiṣyāmaḥ   kiṃ naḥ parihāsyati
   
yadi tān yodʰayiṣyāmaḥ   kiṃ naḥ parihāsyati /9/

Verse: 10 
Halfverse: a    
ahīn āśīviṣān kruddʰān   daṃśāya samupastʰitān
   
ahīn āśī-viṣān kruddʰān   daṃśāya samupastʰitān /10/
Halfverse: c    
kr̥tvā kaṇṭʰe ca pr̥ṣṭʰe ca   kaḥ samutsraṣṭum arhati
   
kr̥tvā kaṇṭʰe ca pr̥ṣṭʰe ca   kaḥ samutsraṣṭum arhati /10/

Verse: 11 
Halfverse: a    
āttaśastrā ratʰagatāḥ   kupitās tāta pāṇḍavāḥ
   
ātta-śastrā ratʰa-gatāḥ   kupitās tāta pāṇḍavāḥ /
Halfverse: c    
niḥśeṣaṃ naḥ kariṣyanti   kruddʰā hy āśīviṣā yatʰā
   
niḥśeṣaṃ naḥ kariṣyanti   kruddʰā hy āśī-viṣā yatʰā /11/

Verse: 12 
Halfverse: a    
saṃnaddʰo hy arjuno yāti   vivr̥tya parameṣudʰī
   
saṃnaddʰo hy arjuno yāti   vivr̥tya parama_iṣudʰī /
Halfverse: c    
gāṇḍīvaṃ muhur ādatte   niḥśvasaṃś ca nirīkṣate
   
gāṇḍīvaṃ muhur ādatte   niḥśvasaṃś ca nirīkṣate /12/

Verse: 13 
Halfverse: a    
gadāṃ gurvīṃ samudyamya   tvaritaś ca vr̥kodaraḥ
   
gadāṃ gurvīṃ samudyamya   tvaritaś ca vr̥kodaraḥ /
Halfverse: c    
svaratʰaṃ yojayitvāśu   niryāta iti naḥ śrutam
   
sva-ratʰaṃ yojayitvā_āśu   niryāta\ iti naḥ śrutam /13/

Verse: 14 
Halfverse: a    
nakulaḥ kʰaḍgam ādāya   carma cāpy aṣṭacandrakam
   
nakulaḥ kʰaḍgam ādāya   carma ca_apy aṣṭa-candrakam /
Halfverse: c    
sahadevaś ca rājā ca   cakrur ākāram iṅgitaiḥ
   
saha-devaś ca rājā ca   cakrur ākāram iṅgitaiḥ /14/

Verse: 15 
Halfverse: a    
te tv āstʰāya ratʰān sarve   bahuśastrapariccʰadān
   
te tv āstʰāya ratʰān sarve   bahu-śastra-pariccʰadān /
Halfverse: c    
abʰigʰnanto ratʰavrātān   senāyogāya niryayuḥ
   
abʰigʰnanto ratʰa-vrātān   senā-yogāya niryayuḥ /15/

Verse: 16 
Halfverse: a    
na kṣaṃsyante tatʰāsmābʰir   jātu viprakr̥tā hi te
   
na kṣaṃsyante tatʰā_asmābʰir   jātu viprakr̥tā hi te /
Halfverse: c    
draupadyāś ca parikleśaṃ   kas teṣāṃ kṣantum arhati
   
draupadyāś ca parikleśaṃ   kas teṣāṃ kṣantum arhati /16/ ՙ

Verse: 17 
Halfverse: a    
punar dīvyāma bʰadraṃ te   vanavāsāya pāṇḍavaiḥ
   
punar dīvyāma bʰadraṃ te   vana-vāsāya pāṇḍavaiḥ /
Halfverse: c    
evam etān vaśe kartuṃ   śakṣyāmo bʰaratarṣabʰa
   
evam etān vaśe kartuṃ   śakṣyāmo bʰarata-r̥ṣabʰa /17/

Verse: 18 
Halfverse: a    
te dvādaśa varṣāṇi   vayaṃ dyūtanirjitāḥ
   
te dvādaśa varṣāṇi   vayaṃ dyūta-nirjitāḥ /
Halfverse: c    
praviśema mahāraṇyam   ajinaiḥ prativāsitāḥ
   
praviśema mahā_araṇyam   ajinaiḥ prativāsitāḥ /18/

Verse: 19 
Halfverse: a    
trayodaśaṃ ca sajane   ajñātāḥ parivatsaram
   
trayodaśaṃ ca sajane ajñātāḥ parivatsaram /
Halfverse: c    
jñātāś ca punar anyāni   vane varṣāṇi dvādaśa
   
jñātāś ca punar anyāni   vane varṣāṇi dvādaśa /19/ q

Verse: 20 
Halfverse: a    
nivasema vayaṃ te    tatʰā dyūtaṃ pravartatām
   
nivasema vayaṃ te    tatʰā dyūtaṃ pravartatām /
Halfverse: c    
akṣān uptvā punardyūtam   idaṃ dīvyantu pāṇḍavāḥ
   
akṣān uptvā punar-dyūtam   idaṃ dīvyantu pāṇḍavāḥ /20/

Verse: 21 
Halfverse: a    
etat kr̥tyatamaṃ rājann   asmākaṃ bʰaratarṣabʰa
   
etat kr̥tyatamaṃ rājann   asmākaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
ayaṃ hi śakunir veda   savidyām akṣasaṃpadam
   
ayaṃ hi śakunir veda   savidyām akṣa-saṃpadam /21/

Verse: 22 
Halfverse: a    
dr̥ḍʰamūlā vayaṃ rājye   mitrāṇi parigr̥hya ca
   
dr̥ḍʰa-mūlā vayaṃ rājye   mitrāṇi parigr̥hya ca /
Halfverse: c    
sāravad vipulaṃ sainyaṃ   satkr̥tya ca durāsadam
   
sāravad vipulaṃ sainyaṃ   sat-kr̥tya ca durāsadam /22/

Verse: 23 
Halfverse: a    
te ca trayodaśe varṣe   pārayiṣyanti ced vratam
   
te ca trayodaśe varṣe   pārayiṣyanti ced vratam /
Halfverse: c    
jeṣyāmas tān vayaṃ rājan   rocatāṃ te paraṃtapa
   
jeṣyāmas tān vayaṃ rājan   rocatāṃ te paraṃ-tapa /23/

Verse: 24 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
tūrṇaṃ pratyānayasvaitān   kāmaṃ vyadʰvagatān api
   
tūrṇaṃ pratyānayasva_etān   kāmaṃ vy-adʰva-gatān api /
Halfverse: c    
āgaccʰantu punardyūtam   idaṃ kurvantu pāṇḍavāḥ
   
āgaccʰantu punar-dyūtam   idaṃ kurvantu pāṇḍavāḥ /24/

Verse: 25 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato droṇaḥ somadatto   bāhlīkaś ca mahāratʰaḥ
   
tato droṇaḥ soma-datto   bāhlīkaś ca mahā-ratʰaḥ /
Halfverse: c    
viduro droṇaputraś ca   vaiśyāputraś ca vīryavān
   
viduro droṇa-putraś ca   vaiśyā-putraś ca vīryavān /25/

Verse: 26 
Halfverse: a    
bʰūriśravāḥ śāṃtanavo   vikarṇaś ca mahāratʰaḥ
   
bʰūri-śravāḥ śāṃtanavo   vikarṇaś ca mahā-ratʰaḥ /
Halfverse: c    
dyūtam ity abʰāṣanta   śamo 'stv iti ca sarvaśaḥ
   
dyūtam ity abʰāṣanta   śamo_astv iti ca sarvaśaḥ /26/

Verse: 27 
Halfverse: a    
akāmānāṃ ca sarveṣāṃ   suhr̥dām artʰadarśinām
   
akāmānāṃ ca sarveṣāṃ   suhr̥dām artʰa-darśinām /
Halfverse: c    
akarot pāṇḍavāhvānaṃ   dʰr̥tarāṣṭraḥ sutapriyaḥ
   
akarot pāṇḍava_āhvānaṃ   dʰr̥ta-rāṣṭraḥ suta-priyaḥ /27/

Verse: 28 
Halfverse: a    
atʰābravīn mahārāja   dʰr̥tarāṣṭraṃ janeśvaram
   
atʰa_abravīn mahā-rāja   dʰr̥ta-rāṣṭraṃ jana_īśvaram /
Halfverse: c    
putrahārdād dʰarmayuktaṃ   gāndʰārī śokakarśitā
   
putra-hārdād dʰarma-yuktaṃ   gāndʰārī śoka-karśitā /28/

Verse: 29 
Halfverse: a    
jāte duryodʰane kṣattā   mahāmatir abʰāṣata
   
jāte duryodʰane kṣattā   mahā-matir abʰāṣata /
Halfverse: c    
nīyatāṃ paralokāya   sādʰv ayaṃ kulapāṃsanaḥ
   
nīyatāṃ para-lokāya   sādʰv ayaṃ kula-pāṃsanaḥ /29/

Verse: 30 
Halfverse: a    
vyanadaj jātamātro hi   gomāyur iva bʰārata
   
vyanadaj jāta-mātro hi   gomāyur iva bʰārata /
Halfverse: c    
anto nūnaṃ kulasyāsya   kuravas tan nibodʰata
   
anto nūnaṃ kulasya_asya   kuravas tat nibodʰata /30/

Verse: 31 
Halfverse: a    
bālānām aśiṣṭānām   abʰimaṃstʰā matiṃ prabʰo
   
bālānām aśiṣṭānām   abʰimaṃstʰā matiṃ prabʰo /
Halfverse: c    
kulasya kṣaye gʰore   kāraṇaṃ tvaṃ bʰaviṣyasi
   
kulasya kṣaye gʰore   kāraṇaṃ tvaṃ bʰaviṣyasi /31/

Verse: 32 
Halfverse: a    
baddʰaṃ setuṃ ko nu bʰindyād   dʰamec cʰāntaṃ ca pāvakam
   
baddʰaṃ setuṃ ko nu bʰindyād   dʰamet śāntaṃ ca pāvakam /
Halfverse: c    
śame dʰr̥tān punaḥ pārtʰān   kopayet ko nu bʰārata
   
śame dʰr̥tān punaḥ pārtʰān   kopayet ko nu bʰārata /32/

Verse: 33 
Halfverse: a    
smarantaṃ tvām ājamīḍʰa   smārayiṣyāmy ahaṃ punaḥ
   
smarantaṃ tvām ājamīḍʰa   smārayiṣyāmy ahaṃ punaḥ /
Halfverse: c    
śāstraṃ na śāsti durbuddʰiṃ   śreyase vetarāya
   
śāstraṃ na śāsti durbuddʰiṃ   śreyase _itarāya /33/

Verse: 34 
Halfverse: a    
na vai vr̥ddʰo bālamatir   bʰaved rājan katʰaṃ cana
   
na vai vr̥ddʰo bāla-matir   bʰaved rājan katʰaṃcana /
Halfverse: c    
tvannetrāḥ santu te putrā    tvāṃ dīrṇāḥ prahāsiṣuḥ
   
tvad-netrāḥ santu te putrā    tvāṃ dīrṇāḥ prahāsiṣuḥ /34/


Verse: 35 
Halfverse: a    
śamena dʰarmeṇa parasya buddʰyā; jātā buddʰiḥ sāstu te pratīpā
   
śamena dʰarmeṇa parasya buddʰyā   jātā buddʰiḥ _astu te pratīpā /
Halfverse: c    
pradʰvaṃsinī krūrasamāhitā śrīr; mr̥duprauḍʰā gaccʰati putrapautrān
   
pradʰvaṃsinī krūra-samāhitā śrīr   mr̥du-prauḍʰā gaccʰati putra-pautrān /35/


Verse: 36 
Halfverse: a    
atʰābravīn mahārājo   gāndʰārīṃ dʰarmadarśinīm
   
atʰa_abravīt mahā-rājo   gāndʰārīṃ dʰarma-darśinīm /
Halfverse: c    
antaḥ kāmaṃ kulasyāstu   na śakṣyāmi nivāritum
   
antaḥ kāmaṃ kulasya_astu   na śakṣyāmi nivāritum /36/

Verse: 37 
Halfverse: a    
yatʰeccʰanti tatʰaivāstu   pratyāgaccʰantu pāṇḍavāḥ
   
yatʰā_iccʰanti tatʰā_eva_astu   pratyāgaccʰantu pāṇḍavāḥ /
Halfverse: c    
punardyūtaṃ prakurvantu   māmakāḥ pāṇḍavaiḥ saha
   
punar-dyūtaṃ prakurvantu   māmakāḥ pāṇḍavaiḥ saha /37/ (E)37



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.